________________
Shri Mahavir Jain Aradhana Kendra
___www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थवोधिनी टीका प्र. श्रु. अ. ३ उ. १ सूत्रकृतोपसंहारः ३७ भवेत, तदा मे-एमिरेताहशी पीडा नो भवेत् । यस्मानास्ति कोऽप्यात्मीयो रक्षकोऽतएवेमे मामित्वं कर्थयन्ति । तत्र दृष्टान्त दर्शयति-'इत्थी वा कुद्धगामिणी' स्त्रीवत् क्रुद्धगामिनी । यथा काचित् अविवेकवती स्त्री क्रोधात् स्वगृह परित्यज्य निर्गता मार्गे असभ्यपुरुषः कदाथिता, नत्र निराश्रया सती ज्ञातीन् (ज्ञातीनाम्) स्मरति । तथा-अयमपि अकमतिः साधुः ज्ञातीन् स्मरति ॥१६॥ -- अथ उपसंहरनाह सूत्रकारः- एते भो कसिणा' इत्यादि । मूलम्-एए भो कसिणा फासा फरुमा दुरहियालया।
हत्थी वा सरसं वित्ता कीवावासा गया गिहं ॥१७॥ तिबेमि॥ छाया--एते भोः कृत्स्ना स्पर्शः परुषा दुरधिसह्याः ।
हस्तिन इव शरसंबीला क्लीना अवशा गता गृहम् ॥१७'इति ब्रवीमि ।। नहीं है, इसी कारण ये मुझे सता रहे हैं। इसी विषय में दृष्टान्त प्रद. शित किया गया है-जैसे कोई विवेकविहीन स्त्री क्रोध में आकर घर को त्याग कर बाहर निकल पडी, मार्ग में असभ्य पुरुषों ने उसे सताया। तब वह निराधार होकर अपने ज्ञातिजनों को स्मरण करती है । उसी प्रकार अपरिपक्व बुद्धि वाला साधु भी ज्ञातिजनों को स्मरण करता है ॥१६॥
सूत्रकार उपसंहार करते हुए कहते हैं-'एए भो कसिणा' इत्यादि ।
शब्दार्थ--'भो-भोः' हे शिष्यो! 'एए-एते' पूर्वोक्त दंडादि रूप परीषहोपसर्ग 'कसिणा फासा-कृत्स्नाः स्पर्शाः' समस्त स्पर्श-'फरसा સહાયક હેત તે માટે આવી પીડાનો અનુભવ કરે ન પડત. અત્યારે મારી રક્ષા કરનાર કઈ પણ આત્મીયજન મારી સાથે નથી, તે કારણે આ લેકો મને હેરાન કરે છે. આ વાતને સ્પષ્ટ કરવા માટે નીચેનું દષ્ટાન આપવામાં આવ્યું છે-કોઈ સ્ત્રી ક્રોધાવેશમાં ઘર છેડીને નીકળી ગઈ માર્ગમાં કઈ અસભ્ય પુરુષ તેની પજવણી કરવા લાગ્યા. ત્યારે તે પિતાની નિરાધાર દશા જોઈને પિતાના આત્મીયજનને યાદ કરવા લાગી. એ જ પ્રમાણે અપરિપકવ બુદ્ધિવાળે સાધુ પણ આ પ્રસંગ આવી પડે ત્યારે પિતાના સંસારી સગાં १४ावाने या ४२ छ. ॥ १६॥
डवे सूत्रने। 3५ .२ ७२ता सू४.२ ४ छ- एए भो करिणा' या
श:--भो-भोः' शिष्य! ! 'एए-एते 40 पूछित ३५ परिष३.५स कमिणाफामा-कृत्स्नाः स्पर्शाः' सर ४ २५५ 'फरुसा-परुषाः'
For Private And Personal Use Only