________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका प्र. श्रु. अ. १ कर्म बन्धनिवृत्तिनिरूपणम्
अन्वयार्थः-- (वित्त) वित्तं-धनं सचित्तमचित्तं वा (चेव) चैव तथा (सोयरिया) सोदर्याः-भ्रातभगिन्यादयः कौटुम्बिकाः, (एयं) एतत्-- पूर्वोक्तं (सव्वं) सबै-समस्तं धनजनादिकं जीवस्य (ताणइ) त्राणाय--शरणाय-शरणं दातुं (न) न-नैव समर्थ भवति । (एवं च) एतत्प्रकारकं च (जीवियं) जीवितम्-अशरणं जीवनं (संखाय) संख्याय--ज्ञात्वा (कम्मुणा उ) कर्मणा तु-कर्मणैव संयमानुष्ठानादिक्रिय
यैव--प्रशस्तक्रियाकरणेनैव (तिउट्टइ) त्रोटयति-कर्मबन्धमपनयति जीवः, कर्मबन्धात् पृथग् भवति नान्यथेत्यर्थः ॥५॥
टीका--- 'वित्त वित्तम्--द्रव्यं तत् सवित्तमचित्तादिकम् । तथा सोदUः समानोदरभवाः भ्रातृभगिन्यादयः । सोदर्या इत्युपलक्षणात्-मातृपितृपितृव्यादयः, तथा पश्चादयश्च । 'सव्वमेयं सर्वमेतत् 'न ताणइ' न त्राणाय रक्षणाय भवति । 'ताणइ-त्राणाय' रक्षा के लिये 'न-न' समर्थ नहीं हैं ‘एवं च-एतत्प्रकारकं' इस प्रकार का 'जीवियं-जीवितम्' जीवन को 'संखाय-संख्याय' जानकर 'कम्मणा उ कर्मणा तु' कर्म से 'तिउट्टइ-त्रोटयति' अलग हो जाता है ॥५॥ अन्वयार्थ
सचित्त या अचित्त धन तथा भाई भगिनी आदि कुटुम्बी ये सब शरण देने में समर्थ नहीं हैं । इस प्रकार जीवन को शरण हीन जानकर संयमानुष्ठान रूप क्रिया के द्वारा ही जीव कर्म बन्धन को दूर करता है अन्यथा नहीं ॥५॥
टीकार्थ-वित्त का अर्थ है सचित्त या अचित्त द्रव्य एक ही उदर से जन्मने वाले भ्राता भगिनी सहोदर-सगे भाई बहिन कहलाते हैं सहोदर शब्द उपलक्षण है, अतः उससे माता, पिता, काका आदि तथा पशुओं आदि का २क्षा भाटे 'न-न' समय यता नथी एवं च-एतत्प्रकारक' मा प्रारना 'जीवियं -जीवितम्' वनने 'संखाय-संख्याय' समलने कम्मणाउ-कर्मणातु म थी 'तिउट्टा -त्रोटयति' 25 लय छे. ॥५॥
અન્વયાર્થ – સચિત્ત અથવા અચિત્ત ધન, તથા ભાઈ બહેન આદિ કુટુંબીઓ શરણ આપવાને સમર્થ નથી. આ પ્રકારે જીવનને શરણહીન જાણીને સંયમાનુષ્ઠાન રૂપ કિયા દ્વારા જ જીવ કર્મબન્ધનને દૂર કરી શકે છે અન્ય કેઈ પણ પ્રકારે જીવ કર્મબન્ધનથી મુક્ત થઈ શક્તા નથી. 1 ટકાળું—“વિત્ત પર સચિત્ત અથવા અચિત્ત દ્રવ્યનું વાચક છે. એક જ માતાને ઉદરમાંથી જન્મ લેનારા ભાઈ બહેનને સદર કહે છે. ઉપલક્ષણની અપેક્ષાએ અહીં માતા, પિતા, આદિને તથા પશુ આદિને પણ ગ્રહણ કરવા જોઈએ. ભાઈ, બહેન આદિ
For Private And Personal Use Only