Page #1
--------------------------------------------------------------------------
________________
greeD066000 -60-3900000000
श्रीतिङन्ताणवतरणिः ।
20-
-04
f 1867.
V Copyright Registered under Act X MO609660eeceOOOGGO9000-00-00-00.GOGSEY
श्रीमद्राजाधिराजमहाराजविजयनगरसंस्थापितकलिंगपृथ्वीसाम्राज्यभद्रासनपट्टभद्रनिनिद्रप्रभावविशालयशः कर्पूरसुगंधकातरपिशुनपिपीलिकागवेषितक्षदरंध्रनीरंध्रक्षमारंद्रसंस्कृतांध्रादिभाषाप्रवर्द्धक श्रीमदानंदगजपतिमहामहेन्द्राणामास्थानस्थितेन वैयाकरणेन धन्वाडगोपालकृष्णाचार्यसोमयाजिना तदाज्ञयैव निर्माय तेभ्य उपायनीकृतः तिङन्तार्णवतरणिना
मको ग्रन्थः । बुभुत्सनां सुलभबोधोचित इति सर्वतः प्रचाराय
मुद्रापितः प्रकटीक्रियते ।
EeeeeeeeeeeeeG9000000000000000000000
काश्याम् ।
मेडिकल हाल नावियन्त्रालये ई. जे. लाजरस कम्पन्याख्येन मुद्रयित्वा प्रकाशित ।
सं० १६५४-१८६७ ई०। JEQ62Qu9GQN0Son00000000000
Page #2
--------------------------------------------------------------------------
________________
THE
TIÑANTARNAVATARAN
SANSKRIT VERBS MADE EASY.
PREPARED UNDER THE ORDER OF H. H. Śrr ANANDA GAJAPATᎢ ᎡᎪᎫ, ᎷᎪᎻᎪᎡᎪJA
OF VIZIANAGRAM
BY
DHANVADA GOPALAKRISHNACHARYA
SOMAYAJI, GRAMMARIAN AT THE COURT OF H. H. THE
MAHARAJA OF VIZIANAGRAM.
PRINTED AND PUBLISHED
E. J. LAZARUS & Co., MEDICAL HALL PRESS, BENARES.
1891.
1897.
.
Page #3
--------------------------------------------------------------------------
Page #4
--------------------------------------------------------------------------
________________
श्रीतिङन्तार्णवतरणिः।
-10-60deo-01
श्रीमद्राजाधिराजमहाराजविजयनगरसंस्थापितकलिंगपृथ्वीसाम्राज्यभद्रासनपट्टभद्रनिनिंद्रप्रभावविशालयशः कर्पूरसुगंधकातरपिशुनपिपीलिकागवेषितक्षदरंध्रनीरंध्रक्षमारुंद्रसंस्कृतांधादिभाषाप्रवर्द्धक श्रीमदानंदगजपतिमहामहेन्द्राणामास्थानस्थितेन वैयाकरणेन धन्वाडगोपालकृष्णाचार्यसोमयाजिना तदाज्ञयैव निर्माय
तेभ्य उपायनीकृतः ति____ उन्तार्णवतरणिना
मको ग्रन्थः । बुभुत्सनां सुलभबोधोचित इति सर्वतः प्रचाराय
मुद्रापितः प्रकटीक्रियते ।
काश्याम् ।
मेडिकल हाल नाम्बियन्त्रालये ई. जे. लाजरस् कम्पन्याख्येन मुयित्वा प्रकाशितः ।
सं० १९५४-१८९७ ई०।
Page #5
--------------------------------------------------------------------------
Page #6
--------------------------------------------------------------------------
________________
भूमिका।
प्रभूणां सन्निधो कदाचित् विद्वद्वगोष्ट्याम्पवर्तमानायां व चित्तयोगे आत्मनेपदपरस्मैपदव्यवस्थासार्यशङ्कायां जातायां प्रभुमिरेषमाननं नामविषये अमरकोशादिवत् धातुविषये विशेषकोशाমান্ত ভিষি অষীরূমাত্রিবিষয় যান্ত্রাঙ্কৰিমঘकग्रन्थाभावात् अकारादिवर्णक्रममनुसृत्यार्थविकरणात्मनेपदपरस्मेपदोभयपदविभागयुतस्वकृतधातुपाठमनुसृत्यहेतुमगिणच सन् यङ् यङ्लुगादिविभागेन च एकस्मिन् ग्रन्थरचिते विशेषशोधनमन्तरेणाविदुषामप्यनेशतो बोधाभविष्यतीति एतमुपयोगमालोच्यविशेषपरिश्रमद्धिर्भवद्भिः तथा विधोग्रन्थः कर्तव्य इति । एवं विधमहा
জাম্বা যিৰিা সমম নির্যমযিখিনি বন্ধ पुरस्कृत्य । अयमभिनवोपन्यो विरचितः प्रभुभ्यस्समर्पितश्च । ततः प्रभुभिः व्याकरणादिनिखिलशास्त्रपरिश्रमपद्धिः स्वास्थानपगिडतेस्साकं परीशील्यसम्यगितिनिश्चितः । - सरयाण्डफ्मेद्रास महापालकेभ्य: विद्याविनादाय प्रेषितः ते चहूणदेशे गोतार्थवासि मोक्षमुल्लरभट्टपादेभ्य: प्रेषयामासुः । तेच भट्टा गन्यमवलोक्य मनसि संश्लाघ्य अयं यन्थोऽत्यन्तमुपयुक्तः ममा. प्ययमवसरेवतीवापयुज्येत । अहमिमं ग्रन्थमत्युस्तकगणे न्यस्यास्मार्थे उपयोक्ष्यामीत्येवं पत्रिका लिखित्वा महाराजेभ्य: प्रेषयामासुः।
अनन्तरं मुद्रणं प्रतिमहाराजाज्ञा जाता।
ज्ञानादार्यकृपालमानिपुणतासगौरवप्राभवप्रेमप्रोठिरमजतादिसुगुणः पूर्णस्सतां सम्मतः ।
Page #7
--------------------------------------------------------------------------
________________
भूमिका। हूणक्षोणिपमानिताविजयरामाधीश्वरस्यात्मजस्सम्यङ्नीतियशःप्रतापकलितास्त्यानन्दपृथ्वीपतिः । रूपेदेवोपमस्य प्रसृमरयशसायस्य कृष्णाश्चपक्षाश्शुक्रत्वं प्रामवन्तो जहतिमलिनतां चन्द्रमाः पूर्तिमेति । सर्वनन्दन्त्युलका इव तु कति च न स्वेरचारावरोधात क्रोधावन्तय॑धन्ताङ्कदरिपरिभवाभूषणं किन्नराजः ।
विपन्नविपदुद्धतारि पूणामप्युपेक्षकः । सदामृदुरलालश्च श्रीमानानन्दभूमिपः । तस्य नौकाविहाराय देवभाषापयोनिधी । कृतागोपालकृष्णेन तरणिः काचिदश्लथा ।
Page #8
--------------------------------------------------------------------------
________________
भ्वादिक्रमानुसारेणस्थितायेधातवः पुरा। अकारादिक्रमेणाट्यविभज्यार्थामुसारतः । श्रोमदानंददंतींद्रमहाराजपराज्ञया । ध्वन्वाडान्वयगोपालकृष्णयज्वाकरोदमुं ॥
अथ धातुपाठः प्रारभ्यते।
पृष्ठ
KAR
अकारादयः।
एष्ठ
अन-प्राणने अक-कुटिलायांगती- शए परस्मैपदं ५२
लुका प० ५८
अनोस्थ-कामे अकि-लक्षणे-
श्यन् श्रा० ६२ शप प्रात्मनेपदं ७२ अबि-गती
शम् श्रा० ८२ अक्ष-व्याप्ती
शप् प० ४७ अम-कुटिलायांगता- शप् प० ५४
श्रबि-शब्दे- अभिच शप श्रा० अगद-निरोगत्वे
अभ-गत्यर्थः
शप् प० ४२ शप् प० ६८ अगि-गत्यर्थः
अम-गत्यादिषु- शप प० ३८
शप् प० १६ अगि-गती
अम-रोगे
णिच् प० ११ शप् प० ९६
कंयादिः प०६८ अघि-गत्याक्षेपे
अम्बर-संवरणे মুহ স্মাৎ ৩
अय-गता श्रृङ-पदेलक्षणेच- शप प० ०
शम् श्रा० ८४ शप् प० ६८ अर्क-स्तवने
णिच् प०६ अचु-रत्येके
शए प० ८६ अर्च-पूजायां
शप् प० २३ अचि-इत्यपरे
शप् प० अर्ज-अर्जने
शप प० २५ अज-गतिक्षेपणयोः शप् प०
अर्ध-मूल्ये
शए प० २९ अजि-गत्यर्थः
शप प०
अर्ज-प्रतियने णिच. प० ९५ अञ्च-गतिपूजनयोः
शय् प०
अर्द-गतीयाचनेच शप् प० १३ अञ्च-गतीयाचनेच
शप उभ.
अर्द-हिंसायां - णिच् उभ० ६१ अजू-व्यक्तिम्लक्ष्यकांति
अर्ध-उपयाचनायां णिच प्रा० ६१ श्नमा प० ६२
परर-पाराकर्मणि- कंचादि प०६८ স্মই-মিম
णिच् प० ६५ अर्व-गती
शप प० ३५ घट-गती
शए प० २६ अर्व-हिंसायां
शप् प०४३ अढ-अनादरे- स्वार्थणिच् प०६६
ग्रह-पूजायां
शप् प० ५० अह-अतिक्रमणहिंसनयोः शप श्रा० ७८
अर्च-पूजायां
शप् प० २३ टि-गती
शप प्रा० ० ग्रह-पूजायां
णिच् प० ५० अड-उटामने
शप् प० ३३ अल-भूषणपर्याप्तिवारणेषु- शए ५० ४० श्रडू-अभियोगे
शप ५० ३१ | अव-रक्षणगतिकांतिप्रीतिअण-शब्दार्थ:
शप् प०३६ तृप्त्यवगमप्रवेशश्रवणस्वा. आण-प्राणने
ध्यन् प्रा० म्यर्थयाचनक्रियेच्छादीश्रत-सातत्यगमने- शए प० १ प्त्यवाप्त्यालिंगनहिंसाअति-बंधने
शप प० १७ दानभागद्धिषु- शए प० ४५ अद-भक्षणे- अनिद लकः प० ५५/ अश-भोजने
ना. प० ६४ अटि-बंधने
शप १० १६ | अशू-व्याप्योसंघातेच नुः प्रा० । अंध-दृष्ट्यपचाते-उपसंहा
अस-गतिदीप्त्यादानेषु- शप उभ० ८८ रइत्येके णिच् प्रा०६८ अस-भुवि
लुक प० ५७
गतिण
Page #9
--------------------------------------------------------------------------
________________
अंस-समाघाते- णिच् प० ६८ इषुध-शरधारणे कंड्यादि.५० ११५ असु-क्षेपणे
श्यन् प० ६० असु-उपतापे कंड्यादि प० ६८
इति इकारादयः । असु-असूजइत्येके कं० उ० ६८ ___ अथ ईकारादयः । प्रह-व्याप्ती-छांदसः नुः प० ६२
ई-गतिव्याप्तिप्रजनकांत्यसनअहि-गती
शप श्रा०
खादनेषु अहि-अजि-गतीभाषाx णिच् प० ६५
लुक प० १२३ ईख-गत्यर्थः
शप् प० दति अकारादयः।
ईखि-गता
शए प० ११५
ईङ-तिरेषणयोः श्यन् प्रा० १३७ अथ आकारादयः ।
ईज-गतिकुत्सनयोः शप प० ११७ प्राड: शासु- इच्छायां लुक् प्रा०
ईज-गतिकुत्सनयाः शप प्रा० १२५ प्राङः कंद-सातत्ये णिच् प० ६१
ईड-स्तुती
लुक प्रा० १३४ प्राञ्छि-पायामे- शप् प०६८ ईड-स्तुती णिच् प० १२३ प्राप्ल-व्याप्ती- श्नः प० ७० ईय-ईयार्थ
शप् प० पाल-लंभने णिच् प० ११ | ईय-ईयार्थे शए प० ११६ पास-उपवेशने लुक पा० ६५ ईर-गतीकंपनेच लुक प्रा० १३२ इत्याकारादिधातवः। ईर-क्षेये- स्वार्थणिच् प० १३६
ईश-ऐश्वर्य
लुक पा० १३५ - अथ कारादि ।
ईष-र्गातहिंसादर्शनेषु- शप श्रा० १२८ ईष-उंछे
शप् प० १२९ इक-स्मरणे
ईह-चेष्टायां
शप् श्रा० १३० इख-गत्यर्थः
शप ५० ६५ ईक्ष-दर्शने
शप श्रा० १२७ खि-गत्यर्थ:
शए प० ७ इगि-गत्यर्थः- शप प० २६
इति ईकारादयः । दह-अध्ययने लुक प्रा० ११३
अथ उकारादि। उद-गती
शप् प० १०१ इण-गती लुक. प० १०४ उक्ष-सेचने
शप ५० १४८ इटि-परमेश्वर्य शप् प० ६४ उख-उखि-गत्या शए प० १४३ इंधी-दीप्ती नम्. पा० ११५ उख-गत्यर्थः
शए प० १४१ दरज-दायां- कंचादि प० ११५
उङ्-शब्द
शप प्रा० १५४ हरज-ईयायां
कं० प० ११५ उच-समवाये
प्रयन प० १४६ बरस-ईयायां कं० ५० ११५
उच्छि-उंछे
शप प०१४४ इल-प्रेरणे
खिच प० १११ उच्छि-उंछ
शः प० १५० इल-विलास इत्येके
૧૧૫
उच्छी-निवासे शप प० १४६. .इल-स्वाक्षेपणयोः शः प० ११० उच्छी-विलासे
१५९ रवि-व्याप्त
शप. प्रा० १०३ उन्म-उत्सर्ग शः प. १५९ - सब-गती ज्यन् प० १०८ उठ-उपघाते
शए प० १४६ इष-इच्छायां शः प० १०८ उधस-उंछे
खिच् प० १५२ इष-भाभीष्णये
धना. १० १९०11ध्रस-उंच्छे खिच् प्रा० १५४
लुक प०
१० १०६
Page #10
--------------------------------------------------------------------------
________________
अथ एकारादि।
१५१
एष्ठ,
एष्ठ उन्दी-क्रेटने
प्रनम् प० १५१ उब्न-प्रार्जवे
शः प० एज-टीप्ला
शप प्रा० १८९ उभ-पूरणे
शः प० एन-कंपने
शप ५० १०८ उर्द-मानक्रीडायां शप
-विबाधायां
शप् श्रा० १८३ उ:-हिंसाः शप प०
एध-वृद्धी
शप् श्रा० १७६ उरस्-बलार्थः कं०
एए-कंपने
शप पा० १३ उष-दाहे
शप ५० १४७ | एला-विलासे कं०
१८५ उषस -प्रभातीभावे कं० प० उहिर-अर्दने शप् प० १४७
इति एकारादयः । ति उकारादयः ।
अथ प्रोकारादयः । अथ ऊकारादयः ।
ओख-शोषणालमर्थयोः शप प० १८५
ओण-अपनयने शप् प० १८७ कठ-उपघाते- शप प० १५७
ओलडि--उस्क्षेपणे णिच् प० १८७ ऊन-परिहाणे णि प० १६१ जयी-तंतुसंताने शप श्रा० १६२ সুন্ধাযৰিথানঃ ৩ ऊर्ज-बलप्राणनयोः णिच् प० १६०
आकारादि प्राच्छादने लुक उ० १५७ कष अजायां
इकारादि शप् प० १५६ ऊह-वितर्कशप प्रा० १६३
ईकारादि इति उकारादयः।
उकारादि अथ सकारादयः ।
अकारादि -गतिप्रापणयोः
सकारादि ऋ-गतीघलः प० १६७
एकारादि ऋ-गतीऋच-स्तुती
অান্ধায়রি अच्छ-गतींद्रियप्रलय.
१५५ मूर्तिभावेषु- शः प० १७९ ज-गति
अथ ककारादयः। - पार्जनेषु
कक-लोल्येजि-भर्जने
शप प्रा०४ थप श्रा० १७६ ककि-गती
शए श्रा० २४ अण-गती
उः ७० १७२ कख-हसने -
शप् प० १६८ ऋतिस्तोत्र:-जुगुप्सायामिति
कखे-हसने-कगेनोच्यते शए ___ बहवः कपायांचेत्ये के लुक् उ० १७८ कच-बंधने
मा० ४८ ध्यन् प० १६० कच-भूतप्रादुर्भावे- शप
. Ruc ऋधु-वृद्धी
कचि-काचि-दीप्ति अफ-फ-हिसायां शः ५० १०२ /
बंधनयोः धी-गती
शप श्रा० २४८ घः प० १७०
कज-मटने शप इति सकारादयः ।
प० २०९ कटी-ती . अप २०००
ना
० १७२
प० २०८
अधु-वृद्धी
Page #11
--------------------------------------------------------------------------
________________
पृष्ठ
२६८
पृष्ठ कटे-वर्षावरणयोः- शप् प० २०१ / कष-हिंसार्थः शप् प० २०८ कठ-कजीवने शप् प० २०१
शप | कसगती
शप प० २०६ कठि-शेके-. शप प्रा० २४८|कोस-गतिशासनयोः कसदकठि-शोके-उत्याय
___त्येके-कशेतिकेचित् लुक पा० २५६ मुत्कठाय
काश-दीप्ती
शप प्रा० २५५ कड-मदे शप प्रा० २०० काश-दीप्ती
श्यन् प्रा० २६२ कड-शब्दे
शः प० २२६ कासु-शब्दकत्सायां शम् श्रा० २५५ कडु-कार्कश्ये शप् प० २०१ काक्षि-कांक्षायां
२०८ कडि-मवे-कडिस्पेके शप
कि-ज्ञान-छांटसः
प्रलुः प० २१८ कडि-मदे
शप् प्रा० २४८ किट-त्रासे
शप प० कडि-भेटने णिच् प० २३५
किट-गती
शप् प० कण-शब्टे
शप् प०
कित-निवासेरोगापनकण-क्वणशब्दाथै शप् प० २०२
यनेच
शए प० २१६ कण-गती
शप् प० २०८
कितेाधिप्रतीकानिग्रहेनकण-मिमीलने
२६८
पनयनेनाशनेसंशयेच-शप प० कत्य-श्लाघायां शप प्रा० २४२
किल-श्वत्यक्रीडनयोः शः प० २२६ कत्र-शैथिल्ये-कर्तेत्येके णिच
कीट-संवरणे णिच् प० २३५ कथ-वाक्यप्रबंधने
कील-बंधने
शप् प० २०४ अदंतः णिच् प० क्रीड-विहारे
२०१ कदि-दि-दि
कु-शब्द
लुक् प० २१८ आव्हाने-रोदनेच शप प० १९८
कुक-श्रादात्र
शप प्रा० २४६ दि-वैक्रव्ये शप
शप
कुङ्-शब्द-दीर्घातइतिकैयटा
प० २५८ कन-दीप्तिकांतितिषु शए ।
। प० २०२ दयः
शः श्रा० २६२ कंडूज-गाविघर्षणे कंबा. उ०
शप श्रा० २५८
कुच-शब्दे-तारेच कपि-चलने
शप प० १६E शप् प्रा०२४८
कुच-संपर्चनप्रतिष्टं कपि-चंडे.
२३४ भविलेखनेषु
शप् प० २०६ कबू-वर्ण
२४८
कुच-संकोचने- शः प० कमु-कांती . शप. प्रा०२५२
कुजस्तयकरणे शए प० २०० कर्ज-गती
२०२ कुज-अव्यक्त शब्देशः प० २०० कर्ज-व्यथने
शप् प० २००
कुञ्च-क्रुञ्च-गतिकोटिकर्णछेदने
२६६ ल्याल्पिभावयोः शप् प० १६६ कर्ट-कुत्सितशब्दे शप् प० १६७
कुट-कौटिल्ये
शः प० २२६ कर्ब-गती
कुट-वैकल्ये-कुडीत्येके शप् प० २०९ कर्व--द
शए प० २०५ कुट-छेदने । णिच श्रा० २६८ कल-शब्दसंख्यानयोः शप प्रा० २५५ कुट-छेदनभर्त्सनयोः णिच् प० २३५
पूरणइत्येके
णिच प० २३४ काल-गतीसंख्यानेच णिच् उ० २६८
कुट-प्रतापने
पिच प्रा० २६९ कल्ल-अध्यक्तशब्दे शप प्रा० २५५ कुठिच-प्रतिघाते शए प०
कुङ्-शब्द
कल-क्षेपे
Page #12
--------------------------------------------------------------------------
________________
ཟློg ཝཱ ཟླ
कुष-क्रोधे कुप-भाषार्थः
पृष्ठ कुठि-कजीवने शप प० २०१ | डु--ज-करणे- : उ० २६४ कुठि-इत्येके
२३४ का-हिंसायां
श्नुः उ० २२९ कुडि-दाहे २४८ कड-घनत्वे
शः प० २२६ कुडि-कौटिल्ये
कड-निमज्जने कुड-बाल्ये
कृती-भेदने
शः प० कुड-घनत्वेशः प० कृती-वेष्टने
नम् प० २२६ कुड़ि-रक्षणे
णिच् प०
कप-कृपायांगता शप् प्रा० २५८ कुण-शब्दोपहसनयोः शः प०
कपू-सामर्थ्य
शप् श्रा० २५६ कुण-श्रामंत्रणे णिच ५०
कपेश्च-अधकल्कनइत्येके णिच् प० कुत्स-अवक्षेपणे णिच
कृप--दौर्बल्ये णिच् उ० २६८ कुथ --पूतीभावे श्यन् कथि-हिंसासंक्रशनयोः शप प० १८६
कवि-हिंसाकरणयोश्च शप् प० २०५ कधेतिदुर्गः
कश-तनूकरणे ध्यन् प० २२०
नः प० २३२ कुन्य-संकषणे-संवेदन
कृष-विलेखने शप प० २१० ___ इत्येके
श्ना• प० २३२
कश-विलेखनेशः स्वरितेत् २२४ कुद्रि-अनतभाषणे- गि प० २३३
कश-श्राव्हाने-रोदनेच शप् प० २२० कृ-विक्षेपे
शः प० २२६ प० २६८ कृ-हिंसायां
ना. प० २३२ कवि-पाच्छादने
कृज-हिंसायां
भना• उभ० कुजित्येके
कृत-संशब्दने णिच् प० २३५ कुबि-आच्छादने
२०२ केत-श्रावणेनिमंत्रणेच-णिच् प० । कुमार-क्रीडायां
प० २६८ केए-कंपने-गतीच शप् प्रा० २४८ कुर्द-क्रीडायां शप प्रा० २३ केल-चलने
शप् प० २०५ शः प०
केल-कालोपदेशे णिच् प० कुल-संस्थानेबंधुषुच शप् प० २०८ केला-विलासे कंडचा प० कुशि-भाषा: णिच् प० २६८ केव-सेवने शब्ठे
शप श्रा० २५५ कष-निष्कर्षे
श्ना०प० २३२ कै-शब्दे
प० २१० कुषुभ-क्षेपे कंब्यादि प० श्राङ:-क्रांदसातत्वे णिच् प० २३५ कुसि-भाषार्थः णिच् उ० २६८
क्वध-ध-कच-हिंसाः शप् प० २०६ कुस्म-अवक्षेपणे णिच् श्रा०
क्वध क्रोधे
ध्यन् प० २२० कुस्म--नाम्रोवा णिच प्रा० २६८
कध-हिंसार्थः शप् प० कुस-संश्लेषणे ध्यन् प० २२०
क्ष्मायी-विधूनने शए प्रा० २५५ कुह-विस्मापने णिच् प्रा० २६६ | सु-व्हरणदीप्ती
श्यन् प० २१८ कूज-अव्यक्तशब्द शए प० २०० क्रम-पादवितेपे शप् प० २०२ कूट-अपदाने. णिच श्रा० २६८ कार-हर्जने
शए प० २०५ कूट-परितापे- णिच् प० २६६
क्वण-शब्द
शप प० कूण-संकोचने-श्रामंत्रणेच णिच् प्रा० २६६ | क्वधे-निष्पाके कूल--प्रावरणे शप् प० २०५लम-ग्लानी
श्यन् प०.२० कञ्--हिंसायां अनुः उ० कप-व्यक्तायां वाची णिच् प० २३५
कुर-शब्द
५० २०६
Page #13
--------------------------------------------------------------------------
________________
सुक प० २१८
एष्ठ क्षजि-गतिठानयोः शप प्रा० २५८ क्रश-श्राव्हानेरोदनेच शप प० २०९ नजिकच्छजीवने णिच् प० २३५ कुड-गतावित्येके शप ५० क्षणु-हिंसायां : उ० २२८ नभ-संचलने
शप पक्ष पि-क्षांत्यां शब्द इति
टु-क्षु-शब्दे
लुक प० केचित्
णिच् प० २०६ क्ष्णु-तेजने क्षपि तांत्यां
२३५ सुध-बुभुक्षायां
प्रयन् प० २२० समूष-सहने शप प्रा० २५० क्षम-संचलने
प्रयन ५० . क्षर-संचलने शप प० २०६ कर-विलेखने
शः प० ३६६ ल-शौचकर्मणि णिच प० २३५ चुड-मज्जनेदत्येके- शः क्रिदि-परिदेवने शप् श्रा०
दिर-संपेषणे धनम् प० २६३ किदि-परिदेवने शप् प० २३५
नुभ-संचलने क्रिदू-पार्दीभावे श्यन् प० २२०
दुभ-संचलने
२५६ क्रिय-प्राधाष्ट्य शप् प्रा० २४०
क्षर-विलेखने लिश-उपतापे
शः प० श्यन् श्रा० २६१
क्रुड-मज्जनेइत्येके शः प्रा० त्रिशू-विषाधने धना०प० २३२ चि-हिंसायां-छ०
बुदिर-संपेषणे धनम् उ० अनुः प० २२२ तुभ-संचलने
ना. प्रा० वि-क्षये
शप् प० जि-विटा-बेहनमो
क्रुश-श्राव्हानेरोदनेच शए प्रा०
कूज-अव्यक्तशब्दे शप प्रा० चनयोः शि-विदा-अव्यक्तशब्द शए प०
कूट-अपदाने णिच श्रा०
कूट-परितापे क्षिप-प्रेरणे
णिच् प० प्रयन् प०३
कूण-संकोचने प्रामंत्रणेच णिच् श्रा० क्षिप-प्रेरणे
कूल-श्रावरणे नि-विदा-नमो
शप् प०
धना० उ० वनया:
श्यन् प० २५५ खिप-प्रेरणे
ऋयी-शब्देउंदेच ੨੩੩ शः स्वरि०
शप् प्रा० २५५ वेल-चलने
शप् वि-निवासगत्योः प० २२६
प० शः क्षेवु-निरसने
शप् प० वियु-हिंसायां उ. उभ० २३२
केश-अव्यक्तायां वाचि-शप प्रा० २५५ दु-क्रि-द्रविनिमये ना उभ०
-क्षये
शप् प० २०६ दु-क्रि-करणे : ५० क्षोट-क्षेपे
णिच प० २६९ बीज-अव्यक्तशब्दे शए प० कंसबधमाचष्टे क्री-विहरणे
तिककारादिधातवः बीब-मदे
शए प्रा. मील-निमेषणे शप् प० अथ खकारादयः। शीषु-हिंसायां प्रना• ५० खच-भूतप्रादुर्भावे- प्रना०प० २७५ क्षीवु-निरसने शप् प० २०५
खज-मंधे
शप् प० २७२ क्षेउ-निरसने शए प० २०५ खजि-गतिवैकल्ये
शप् प० २७२ क्रुध-क्रोधे
प्रयन् प० खट-कांक्षायां शप् प० २७२ कुछ-कौटिल्याल्पीभावयोःशए प० । खह-संवरणे णिच् प० २०
FEEEEEEEEEEEEEEEEEEEE
शए प्रा० २२१
कज-शब्द
Page #14
--------------------------------------------------------------------------
________________
शप प०
एष्ठा
पृष्ठ खड-भेदेन णिच् प० २७६ | गज-मदनेच शप् प० २८६ खडि-मंधे शप प्रा० २८१ गज-शब्ढे
णिच् प० . खडि-भेदने णिच् प० गजि-शब्दार्थः शप् प० २८० खद-स्थैर्य हिंसायांच
गड-सेचने
शप् प० २६९ चाद्भक्षणे
शप
गडि-बटनैकदेशे शप् प० २८५ खनु-अवधारणे
उ० गण-संख्याने णिच् प० ३२३ खर्ज-पूजनेच
शप् प० २७२ गद-अव्यक्तायांवाचि शप प० २८३ खर्द-दंतशूके शप प०२७२
गद-देवशब्दे णिच् प० १२३ खर्ब-गती
शप् प०
गद्गद--वाकस्कलने कंचा०प० . खर्व-द
गंध-अर्दने
णिच् श्रा० ३२१ शप् प० २७३ खल-संचलने शप प० २७३
गम्ल-गता
शप् प० २९७ खष-हिंसार्थः । शप प० २७३
गर्ज-शब्दे
शप प० २०६ खादृ-भक्षणे शप
गर्ग-शब्दे खिट-त्रासे
शप गर्व-गती
शप् प० ०० खिद-दैन्ये
श्यन् प्रा० २८ गर्व-द
शप् प० २६१ खिद-परिघात
शः प०
गह-कुत्सायां शप प्रा० ३१५ खिद-दैन्ये
गर्ज-शब्दे
णिच प० ३०५ धनम् प्रा० खुङ्-शब्दे
शप प्रा० २८१
गर्ध-अभिकांक्षायां णिच् प० ३०५ खुज-स्तयकरणे शप् प० २७२
गर्व-माने
णिच् प०३२३ खुड-संवरणे . शः प० २७५
गर्ह-विनिंदने पिाच् प० २३ खुडि-खंडने- स्वार्थणिच-प० २७६
गल्भ-धाष्टये
शप पा० ३१४ खर्द-क्रिडायां
गल-अदने शप प्रा० २७६
शप् प० २६०
गल्ल-कुत्सायां शप प्रा० खुर-छेदने
शः प० गल-सवणे
णिच् प० २३ खुर-शब्द
घः प० २७४
गवेष-मार्गणे णिच् प० खेत-श्रावणे . णिच् प०
गा-स्तुती णिच् प० खेट-भक्षणे
गाइ-गती
ध' श्रा०३१६ खेड-इत्यन्ये खेल-चलने
गा--गतो-छांदसः धनुः श्रा०
शप् प० २७३ खेला-विलासे कंयादिः प० २७६
गाध-प्रतिष्ठालिप्स खेव-सेवने
योगधेच शप् प्रा० २८१
शप प्रा०३०६ खै-खदने
गाहू-विलोडने शप प० २७३
शप प्रा०३१५ खाट-भक्षणे . णिच् प०
गु-पुरीपोत्सर्ग
धः प० ३०३ खोट-गतिप्रतिघाते शए प० २७३
गुड-अव्यक्तशब्द शप् प्रा० १६ ख्या-प्रकथने
गुड़-शब्दे प० २७३
शप पा० लुक गुज-शब्द
शः प० दति खकारादयः । गुजि-अव्यक्तशब्द शप प० २८६ अथ गकारादयः।
गुड-रक्षायां
शः प०३०३
गुडि-वेष्टने-गुठीत्येके णिच् उभ० ३०५ गज-शब्दार्थः शप प० ३०५ गुण-चामंत्रणे णिच् प०३३
DU
Page #15
--------------------------------------------------------------------------
________________
गुद-क्रिडायां - गुध-परिवेष्टने गुध-रोधे गुण-गोपने गुप-व्याकुलत्वे गुप-भाषार्थः गुपू-रक्षणे गुनिन्दायां गुफ-गुंफ-गुंफने गुण-ग्रंथे गुरी-उटामने गुर्द-क्रीडायां गुर्द-निकेतने गुर्वो-उटामने गुहू-संवरणे गूरी-उढामने गूरी-हिंसागत्याः ए-सेचने एज-शब्दार्थः गजि-शब्दार्थः गृधु-अभिकांक्षायां ग्रह-ग्रहणे गृह-ग्रहणे ग-विज्ञाने ग-विज्ञाने ग-निगरणे ग-शब्द गेए-दैन्ये गेस-दैन्ये .. गे-सेवने गेष्ट-अन्विच्छायां गोष्ट-संचाते गोम-उपलेपने
एष्ठ
पृष्ठ शप् प्रा० ३०६ यस-ग्रहणे
णिच् प० ३२३ श्यन् प० ३०० | यसु-अदने
शप प्रा० ३१४ ना०प० ३०५ ग्रह-उपादाने
श्ना० उ० शप प्रा० ३१६
ग्राम-आमंत्रणे णिच प० ३२३ श्यन् प०३०१ ग्लसु-अदने
शप् प्रा० ३१५ णिच श्रा० ३२३ ग्लहच
शप् प्रा० ३१७ शप प० २८६
गुचु-स्तयकरणे शप प्र० २८५ शप प्रा० ग्लुचु-स्तयकरणे
शप प० २८५ शः प० ३२३ ग्लुंचु-गती
शप् प० २९६ शः प०३०२ ग्लेए-दैन्ये
शप् श्रा० ३१४ .शः श्रा० २६१ ग्लेव-सेवने
शप प्रा० ३१४ शप् श्रा० ३०८
| ग्लेष्ट-इत्येके-अन्विणिच् प० ३०५ च्छायां
शप् श्रा० ३१४ शप् प० ग्लै-हर्षक्षये
शप् प० २६९ शप उ० ३१७ णिच् प० ३२१
इति गकारादयः । श्यन् श्रा० ३१६
अथ घकारादयः । शप् प० २६३ शप् प० घघ-हसने
शप प० ३२३ शप् प० २९६ घट-चेष्टायां
शप् प्रा० ३३४ घट-चलने
शप् श्रा० ३३२ श्यन् प० ३०२ घट्ट-चलने
णिच पं०३३२ शप् श्रा० २१७ घट-संघाते
णिच् प० ३३५ णिच् प० ३३
घट-भाषार्थः णिच् प० ३३६ णिच् प० ३२३
घटि-भाषार्थः णिच प०३ णिच् प०
घट्ट-अनादरे णिच् प० ३१ शः प०:०३ घस्लु-अदने
शप प० ३३५ धना०प० ३०३
चिणि-ग्रहणे शप प्रा० ३३४ शप श्रा०
शप श्रा० शप श्रा घुट-परिवर्तने शब्दे शप् श्रा० ३३४ সুত্ব স্মা घुट-प्रतिघाते
शः प० १२८ शप् प्रा० घुण-भ्रमणे
शप प्रा० ३२५ शप श्रा० ३१३ | घुण-भमणे
शः प० ३४ णिच् प० ३२३ धुणि-ग्रहणे
शप् श्रा० ३३४ शप प० २६३ | घुर-भीमार्धशब्दयोः शः प० ३२८ शप प्रा० ३१९ घुषि-कांतिकरणेघुषेत्य.
ना प० ३०५ | पिकेचित्- शए प्रा० ३३४ शिच ८० ३२३ घुषिर-अविशब्टने शप् प० ३२५ णिच् प० ३२३ घुषिर्-विशब्दने णिच् प० ३२५
घुड़-गती
थि-कौटिल्ये पंच-संदर्भ मंच-बंधमे च-संदर्भ
Page #16
--------------------------------------------------------------------------
________________
पृष्ठ घुरी-हिंसावयोहान्योः श्यन प्रा० ३३५ | चर-गत्यर्थः
शप् प०३४० घूर्ण-भमणे शप् श्रा० ३२८चर-संशये
णिच् प० ३५३ घूर्ण-भ्रमणे
शः प० ३३४ | चर्करीतंच-यङ्लुगंतमघ-सेचने शप् प० ३२६] दादोबोध्यम
५० ३४३ ए-क्षरणदीप्त्योः श्ल: प० चर्च-अध्ययने णिच घ-प्रसवणे
णिच् प० ३३२ चर्च- परिभाषणहिंसाएणि-ग्रहणे शप प्रा० ३४ तर्जनेषु
शप् प० ३४१ एणु-दीना
उ: उ०३२८ चर्च-परिभाषणभर्त्सनयोःशः ५० ३४३ एषु-संघर्षे
शप् प० ३२५ चर्ब-अदने
शप् प०३४१ घ्रा-गंधोपादाने शप् प० ३२६ चर्ब-अदने घुड-शब्दे যত্ব স্মাৎ ৪৮ चल-कंपने
शप् प० ३४१ घोष-असने णिच् प० ३३६
चर्द-वमने
श्रा०३४६ . इति घकारादयः।
चर्द-वमने
३४७ डुङ्-शब्दे
श्रा० ३३७ चल-भती णिच् ५० ३४७ . अथ चकारादयः ।
चल-विलसने शः प० ३४५
चलि-कंपनेच णिच ५० चक-तृप्तीप्रतिघातेच शए प्रा० ३४७
चष-भक्षणे चष-हिंसायां शप उ० ३५० चक-तृप्ती
शप प० ३४१
चह-परिकल्कने णिच प० ३४१ चक्क-व्यथने
णिच प० ३४६
चह-परिकल्कने शप् प०३४७ चकासु-टीप्ता लुक् प० ३४१
चाय-पूजानिशामनयोः शप् उ० ३५० चबिव्यक्तायांवाची
लुक श्रा० ३५० चंचु-गती
श्नुः उ० ३४३ शप् प० ३६
चिट-संप्रेक्ष्ये चट-भेदने
प प० णिच् प० ३५३ चटे-वर्षावरणयोः
चित-संचेतने शप प० ३३६
णिच् प० ३५३ चडि-कोपे
चिति-स्तुत्यां
शप प्रा० ३४६ चडि-चंडे
चिति-स्मत्यां णिच प०३४६
३४६ चडि-संबरणे.
चित्र-चित्रीकरणे णिच प०५३
३४६ चण-दाने
शप प० ३४१
चिती-संज्ञाने शप् प० ३३० चते-याचने
शप उ० ३४६
चिरि-हिसायां-छांद नुः प० ३४३ र्चाट-पाल्हादने शप् प० 36
चिल-वसने
शः प० ३४५ प्रदि-संवरणे णिच् प० ३४७
चिल्ल-शैथिल्ये-भावचदे-याचने
शप् उ० ३५० ___ करणेच
शप प० ३४० चन-दोपहसनयोः णिच् प० ३५३
चीकच-पामर्षणे . . णिच प० ३५३ चन-संशये
णिच प० चीभ-कत्यने शप् प्रा० चप-सांत्वने शप् प० २६ चीव-श्रादानसंवरणयोः शए उ० ३५० चपि-गत्यां पिच् प० ३४७ घीव-भाषार्थः णिच प० चमु-अदने
शप् प० चुक-व्यथने
. शप् प० चम-भक्षणे
भलुः १० चुश्क-व्यथने
णिच प० चय-गता शप पा० ३४६ | चुट-क्रेदने
शः प०
णिच प०
Page #17
--------------------------------------------------------------------------
________________
चुट-छेदने चुट-छेदने चुटि-भेदने चुद्ध - अल्पीभावे चुड-संवरणे चुड्डु - अल्पोभावे
चुड्डू -भावकरणे
चुडि - अल्पोभावे चुप-मंठायांगता चुप - स्पर्शे चुर - स्तेये
चुर- छेदने
चुरण-चार्ये
चुरी-दाहे
चुल्ल - भावकरणे चुवि-वकसंयेोगे चूर्ण- प्रेरणे चूर्ण-संकोचने चूप - पालने
चुती - हिंसाथंथनयेोः खेल-चलने
चेष्ट- चेष्टायां -सहने
युद-गती
व्यतिर- श्रासेवने - च्युसे
त्येके
छम-श्रदने छर्द-वमने
T:
चि प०
पृष्ठ
शिच प० ३४५ कुठ - छेदने
३४६ | कुड-संवरणइत्येकेछुप - स्पर्शे ३४६ छुर- छेदने प० ३४५ | छुदी - संदीपने णिच प० ३४७ | कृप-संदीपनइत्येके शप् प० ३३९ छेद- द्वैधीकरणे श प० ३३६ | छो-छेदने
शः
ष - हिंसायां
छिदि- संवरणे छिदिर- द्वैधीकरणे छिदिर - दीप्तिदेवनयेोः छिद्र-कर्णभेदने
शप्
इति चकारादयः ।
शप् प० ३४० णिच् ३४६ णि प० ३४६
३४६
अथ छकारादयः ।
छद - अपवारणे - इत्येके णिच कवि-रुर्जने
शः कंवादि प० प्रयन् श्रा० ३५३
श प० ३४० श प० ३४०
णिच प० ३४६ णिच प० ३४७
श प० ३४९ a:
शु प० ३४० शय् प्रा० ३४६ णिच प० ३५३ आप प्रा० ३५०
१०
प०
उ०
शप्
प० शप प० णिच प०
नक्ष - भक्षहसनयेाः
जन- - युद्धे जि-युद्धे नट - संघाते जन- जनने जनी - प्रादुर्भावें जप- व्यक्तायांवाचि जप- मानसेच नभि-नाशने जभी- गात्रविनामे नमु- प्रदने
जर्ज - परिभाषया हिंसा
सर्जनेषु
प० ३३९ | जर्ज - परिभाषणभर्ल्सनयेाः जल-प्रवारणे जल-घातने
जल्प - व्यक्तायांवाचि
३५६ | जप - हिंसार्थ:
३५५ | जसु - मोक्षणे ३५४ | नसि मोक्षणे नसु-हिंसायां
जसु - ताडने जाम-निद्राक्षये
मः ५०
То
प०
इति इकारादयः ।
अथ जकारादयः ।
शय् उ० णिच प०
मनम् प० ३५६ | जि--जये
श्नम् उ० ३५६ जि- श्रभिभवे-ज्रिच चि प० ३५६ | जिमीतिकेचित्
प्रः
T:
π:
प०
णि प०
fe प०
चि प० ३५४ जयन प० ३५५
सुक्. ० ३४२ श प०.३५८
एष्ठ
प० ३५८ शय् प० ३५८ चलु प०
श्यन् श्रा० ३६६
प० ३५८
शप् प०
णि
प० ३६६
धप् श्र० ३६६
छप्
प० ३५८
धप्
शः
प० ३४२
८० ३६४
चि प० ३४६
शप प० ३६२ घप प० ३५८ छप् प० ३६९
चयन प० ३६४
खिच प० ३६६
चि प० ३६४ विच प०
३६६
सुक
प० ३६३
शप् प० ३५८ शिए प० ३४२
शप ५०
Page #18
--------------------------------------------------------------------------
________________
जुड-बंधने जुत--भासने
अधू-वयोहानी
एष्ठ
पृष्ठ जिरि-हिंसायां-छा० नुः प० ३६४ झर्भ-परिभाषणभनियोःशः ५० जिवि-प्रीणनार्थः शप् प० ३६१ | झष-हिंसाः ः ५० ३७१ जिषु-सेचने
शप् प० ३३१ | झष-प्रादानसंवरणयोः शप उ० ३७२ जीव-प्राणधारणे शप प० ३६९ झ-इत्येके
ना०प० ३७२ बुगि-वर्जने शप् प० ३५६
प्रयन् प० ३७२ जुड-गती-जुनेत्येके शप ५० ३६४
इति झकारादयः। जुड-बंधने
शः प० ३६४ शः १०
अथ टकारादयः। शप प्रा० ३६७
टकि-बंधने णिच प० जुष-परितर्कणे
णिच प० टकि-बंधने
शप ५० ३७४ नुषी-प्रीतिसेवनयोः शः प्रा०
टल-वैकल्ये तरी-हिंसाव्योहान्योः श्यन प्रा०
शप प० ३७२ રૂદદ
टिक-गत्यर्थः शप प्रा० ३७४ साब-हिंसायां शप् प० ३६१
टीक-गत्यर्थः शप प्रा० ३७० लष-परिभाषणे णिच प० ३६६
खल-वैलव्ये चि प०७४ अभि-गाविनामे शप श्रा० ३६६
खल-वैतव्ये शप. प. अष-वयोहानी प्रना०प०३६४
इति टकारादयः । -वयोहानी णिच प० ३६६
णिच प० ३६२ अथ डकारादयः । बेष्ट-गती
शप प्रा० ६६ डप-संघाते णिच, प० ३७३ छह-प्रयो
अप् प्रा० ३६९ | डल-उत्तेपे
णिच प० ३७६ मह-तिर्गती शप पा० हिप-क्षेपे .
घः प०७६ जे-हये शए प० १६२ डिप-क्षेपे
णिच ५० ३७३ जप-मिच णिच ५०३६६ डिप-क्षेपे
श्यन् प० ३७४ चा-पायबाधने प्रना० ५० ३६५ डिप-संघाते णिच प०३७६ शा-नियोगे
णिच प० ३६६ | डिङ्-विहायसागतो शप प्रा० ३७६ ज्वर-रोगे
शप् प० ३६२ डीह-विहायसागती श्यन प्रा०३७८ ज्वल-दीप्ता
शप प० ३६२/ डोख-शोषणालमर्थयोः शप प० ज्या-बयोहानी प्रना. १०३६४ डोक-गती
अप्पा० ३७६ वि-अभिभवे शप प०
। इति डकारादयः।
णिच ५० ब्युर-गती थप् प्रा०
अथणकारादयः । रति नकारादयः ।
णक्ष-गती
शप प० ३८० णख-गत्यर्थः
शप प० ३८० अथ झकारादयः ।
णखि-गत्यर्थः भए प०३८० झट-संघात शप ५० ३७० णट-वृत्ती
शप ५० भमु-अटने शप ५० ३७१/ ट-मृत्ती
पिच प० झर्भ-परिभाषहिंसा
णठ-श्रव्याक्तशब्द शप् प०३७८ तर्जनेषु
सप ५० ३७२ 'गद-भाषार्थः पिच प०
Page #19
--------------------------------------------------------------------------
________________
पर
पृष्ठ
पृष्ठ भ-हिंसायां शप श्रा० ३८९ | तंचु-गत्यर्थः
शप् प० ३८७ गाभ-हिंसायां श्यन् प० ३८१ | तंचू-संकोचने
नम् प० ३६ णम-प्रव्हत्वशब्दे शप् प० ३८१ तट-उच्छाये शप् प० ३७ णय-गता शप श्रा० ३२ तडि-ताडने
शप् श्रा० Ste एल-गंधे
शप् प० ३१ तड-श्राघाते णिच प० ३९७ णश-प्रदर्शने श्यन् प० ३८१ तडि-भाषार्थः णिच पा० ४०१ णस-कौटिल्ये शप श्रा० ३८२ तत्रि-कुटुंबधारणे णिच् श्रा० ४०० णस-प्रव्हत्वशब्दे शप् प० तनु--विस्तारे उ: उ० ३६ णह-बंधने
श्यन् उ० तनु-अदोपहसनयोः णिच् उ० ३९७ णासु-शब्द
शप श्रा० ३८२ तंतस्-दुःखे । कंयादि प०. णित-चुंबने शप् प० ३८१ तप-दाहे
णिच श्रा० ४०१ णिजि-शुद्धी लक् श्रा०
तप-संतापे
शप् प० ३६० णिजिर्-शाचशोषणयोः प्रलुः उ० ४४४ | तप-ऐश्वर्येवा प्रयन् श्रा० ४०० दि-कुत्सायां शप् प० ३८० तम-कांक्षायां श्यन् प० णिढ-कुत्सान्निकर्षयोः शप 30. ३८१ तय-गती
शप प्रा० णिभ-हिंसायां शप् प० ३२ तर्द-हिंसायां शप् प० ३८४ णिल-गहने शः प० ३८२ | तर्ज-भर्त्सने
शप् प० ३८७ णिवि-सेचने-सेवनइति.
तर्ज-तर्जने
णिच प्रा० ४०० तरंगियां
शप् प० ४४३ तर्क-भाषार्थः णिच पा० ४०१ णिश-समाधा शप् प० ३८१ तरण-गती कंडवादि ० णिक-परिमाणे णिच प्रा० तल-प्रतिष्ठायां णिच. प० ३६७ णिसि-चुंबने
तसु-उपक्षये
श्यन् प० ३६२ णीज-प्रापणे शप् उ० ३८१ मि प्रकारे
णिच प्रा० ४०० णीव-स्थौल्ये
शप् प० ४४३
तायु-संतानपालनयोः शप प्रा० ४०० णु-स्तुती
लुक प० ३८१
तिक-गत्यर्थः शप प्रा० ३६६ णुद-प्रेरणे
शः उ० ३८२ तिक-गती-तिकस्कंदने अनुः प० ३६२ शः प० ३२
तिगच-पास्कंदने अनुः ५०, णू-स्तवने
शः प० ३२
तिन-निशाने पिच प० ३९७ णेढ-कुत्सानिकर्षयोः शप् उ० ३८१ तिज-निशाने शप प्रा० ४०० णेष--गती
शप प्रा० ३२ तिजे-क्षमायां श्यन श्रा० ४०० इति सकारादयः।
तिए-क्षरणार्थः शप प्रा० ३९८
तिम–पा भावे श्यन् प० ३६१ अथ तकारादयः ।
तिरस्-अंता कंड्यादि प० तक-हसने शप् प० ३८६ तिल-गती
शप ५० ३८८ कि-कजीवनेश प० ३६] तिल-मेहने
शः प० ३६६ तक्ष-त्वचने . शप् प० ३0 तिल-मेहने
णिच प०३७ ततू-तनूकरणे शप प० ३८८ तिल्ले-त्येके गि-गत्यर्थः । शप प० ३८६ | तीक--गत्यर्थः । शप श्रा० ३६६
लुक श्रा०
णुद-प्रेरणे
शप
40
Page #20
--------------------------------------------------------------------------
________________
णिच, प०
तीम-श्रा भावे श्यन् प० तृक्ष-गती
शप् प० ३६० तीर-कर्मसमानी पिच प० ४०१/ तृट-भेदने
शः श्रा० ४०० तीव-स्थाल्ये शप. प० ३८८तुण-अदने
णिच उ० ३६६ तु-गतिवृद्धिहिंसासु
लुक प० ३६९
वृदिर-हिंसानादरयोः श्यन् उ० ४०० तुज-हिंसायां
शप ३८७ | तनु-अदोपहसनयाः णिच प० तुत्थ-श्रावरणे णिच प० तृप-प्रोगाने
श्यन् प० ३६१ तुजि-पालने शप प० ३८७ तृप-प्रीणनइत्येके
श्नुः प० ३९ तुजि-हिंसायां शप प० तृप-तुंफ-तृप्त
शः प० ३८७ तुजि-भाषार्थः तुजेति
तृप-तृप्ती
णिच श्रा० ४०१ * केचित् णिच प्रा० ४०१ | जि-तृष-पिपासायां श्यन् प० तुट-कलहकर्मणि- शः
पृहू-तुंह-हिंसार्थो शः प०३६ तुडि-तोडने शप प्रा० ३६६ तह-हिंसायां श्नम् प० ३६६ तुह-तोडने-तूडइत्येके शप् प० ३८७
तृ-सवनतरणयोः शप् प० ३९० तुह-तोडने
शः प० तेश-गत्यर्थः
शप् प० तुण-कौटिल्ये शः प० ३६
तेज-पालने
शप् प० ३८७ तुद-व्यथने
शः प० ३६४
तेए-क्षरणार्थः शप प्रा० ३९८ तुद-श्रावरणे
४०१ तेए-कंपनेच
शप श्रा० ३६६ तुप-तुंफ हिंसार्थः शए प० ३८७
तेव-देवने
शप श्रा० ४०० तुफ-तुंफ-हिंसाथै शप् प० ३८७ त्यज-हानी
शप् प० ३६१ तुप-तुंफ-हिंसायां शः ५० कि-गती
शप् श्रा० ३९७ तुक-तुंफ-हिंसायां शः प० दि-चेष्टायां शप प० ३८६ तुबि-अर्दने • शप् प० पूष-लज्जायां
शप प्रा० ३९९ तुषि-प्रदर्शने णिच प० ३८७ स-धारणे
णिच प्रा० ४०१ तुभ-हिंसायां
शप प्रा० ४००
मि-भाषार्थः णिच श्रा० ४०१ तुभ-हिंसायां
श्यन् प० ३१२ त्रसी-उद्वेगे
श्यन् प० ३६१ तुभ-हिंसायां प्रना०प० ३९८
त्रुट-भेदने णिच प० तुरण-स्वरायां कंब्यादि प०
त्रुट-छेदने
शः प० तु:-हिंसाः शप् प० ३८८ | चुप-तुंफ-हिसार्थी
शए प० तुर-त्वरणे
चुफ-फ-हिसार्थी शप् प० तुल-उन्मादे
णिच प० ३७ त्रैल-पालने
शप श्रा० ४०० तुष-प्रीती
श्यन् प० ३९१ त्राक-गत्यर्थः शप् श्रा० ३९८ तुस-शब्दे
शप् प० ३० स्वतू-तनूकरणे शप् प० ३८८ तुहिर्-अर्दने शप् प० ३६० त्वगि-गत्यर्थः
शप पक्ष तूह-तोडने
शप प० स्वगि-कंपनेच धनम् प० तूण-पूरणे णिच प्रा० ४०० त्वंचु-गत्यर्थः
शप् प०७ मरी-गतित्वरणयोः श्यन प्रा० ४०० लि-स्वरा--संभमे शप प्रा० ४०० तूल-निष्कर्ष
शप् प० ३८८त्वच--संवरणे शः ५० ३९६ तूप-तुष्टी
शप प० ३६० विव-दीप्ती शप उ० ३६९
EEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE
Page #21
--------------------------------------------------------------------------
________________
पृष्ठ ।
ठम-उपशमे
एष्ठ त्सर-छागती शप प० ३८८ | दश-४ हिंसायां-छां० धनुः प० । इति तकारादयः ।
दाशु-दाने
शप उ० ४०५ दास-दाने
शप उ० ४०५ अथ थकारादयः ।
दिव-क्रीडाविजिगीषाव्यवहाथुड-संवरण
शः ५० __युतिस्तुतिमादमवस्वमाशुरू-हिंसाः शप ५० ___ कांतितिषु- प्रयन् प० ४२९
दिवि-प्रीणनार्थः
शप् प० ४०६ अथ दकारादयः ।
दिवु-मर्दने
णिच प० ४०६ दक्ष-वृद्धोशीघ्रार्थच शप् प्रा० ४०३
दिवु-परिकूजने णिच श्रा० ४०६ दव-गतिहिंसनयोः शप प्रा० दिश-प्रतिसर्जने शः उ० ४२२ दघ-घातने
अनुः ५० ४२२ | दिह-उपचये लुक उ०४१६ ठघि-पालने
शप् प० ४०८
दीक्ष-मांझोपनयनियमवतादंभु-दंभने अनुः प० ४२९ देशेषु
शए प० ४०३ दद-दाने शप प्रा० ४०१ दीड-क्षये
श्यन् श्रा० ४०५ दध-धारणे
शप पा० ४०३ दीधीह-दीप्तिदेवठंड-दंडनिपातने णिच प० ४०६ नयोः छां०
लक श्रा० ४०५ दंश-दशने श्यन् प० ४१२ | दीपी-टीप्तो
श्यन प्रा० ४०५ ध्यन् प० ४२१ टु-गती
शप प० ४१० व्य-दानगतिहिंसाधरण
द दु-उपतापे
धनुः प० ४२१ दानेषु
शप् प० ४०३ दुःख-त्कियायां णिच, प०४०६ दरिद्रा-दुर्गती
लुक प० ४९६
दुर्वो-हिंसाः शप प० ४०८ दल-विशरणे शप् प० दुष-वैकत्ये
श्यन प० ४२१ उल-विदारणे णिच. प० ४०६
दुल-उत्तेपणे
णिच उ० ४२२ दल-विवारणे शप प० दुह-प्रपूरणे लुक उ० ४१५ वसुच
श्यन् प० दुहिर-अर्दने
शप् प० ४०६ दशि-दंशने
णिच प०४०६
दृक्-परिताये ध्यन प्रा०.०५ दसि-दर्शनहिंसनयोः णिच प०४०६
है-हिंसायां
मनुः प० ४२२ दश-विशरसे शप् प० ४००
द-भये
प्रना०प० ४०० सि-भाषार्थः णिच प० ४०६
द-विढारणे
शः ० ४२२ दसु--उपतापे
श्यन् प० दृक-श्रादरे
शः प्रा० ४०॥ वसु-उपक्षये प्रयन प० दृज-हिंसायां
ना० उ०. दह-भस्मीकरणे
शप प० ४१६ तृण-हिंसायां गतिकीदह-भस्मीकरणे शए प्रा० ४१२ टिल्येषु
शः १० ४२२ दु-दा-दाने प्रतः उभ० ४२१ तृप-संदीपनदत्येके खिच, ५० ४०० वाण-दाने
शप प० ४१० हप-हर्षमोहनयोः ध्यन ५० ४२१ दाप-लवन
सुक प० ४१८ तृप-टुंफ-उत्क्रेशे शः ५० ४२३ दान-खंडने शप उ० ४१३ तृती-हिंसाधनयोः शः प० ४२२ दाम-दाने खिच, ५० ४०॥ दृहुर्चने
शः प. ४५०
Page #22
--------------------------------------------------------------------------
________________
शुभ-संदर्भे भी-ग्रंथे
भी-भये
दृशिर् - प्रेक्षणे वृष - प्रसहने दह-हि-वृद्धी दह-जिघांसायां द-भये
द- विदारणे
देह-रक्षणे देव-देवने
क- शब्दोत्साहयोः - स्वमे
पृष्ठ
णिच. उ० ४०६
हे - न्यवधारणे
π: प० ४२२ णिच प०
दो- श्रवखंडने दैप-शोधने द्रण- शब्दार्थः द्रभी-ग्रंथे दूम-गती
द्रवस् - परितापपरिचरगयेाः द्रा-कुत्सायां गता द्राक्ष - घोरवासितेच द्राख - शोषणालमर्थयेोः शप् το
शप
दाघ- सामर्थ्ये श्रायामेच शप श्र० द्वाह-विशरणे शप श्र०
द्रा-निद्राक्षये निक्षेप
इत्येके द्विष-उपतापे - प्रीतो - अभिगमने
१५
शप् प० ४१०
धन-धान्ये-छांदसः
णिच, प० ४०६ | डु-धाञ् - धारण पोषणयोः
श प०
दानेत्येकेश्यन् प० ४०१ | धाव् - गतिशुध्योः शप प० ४०६ |धि-धारणे
शना०
प०
धिक्ष-- संदीपनक्लेशनजीवनेषु धिवि - गत्यर्थः
धिवि - प्रीणनार्थः
श
शप श्र० ४०५
शप श्र० ४०३
श्यन् प०
श प० ४०६ | धिष - शब्दे-छां०
श
प० ४०८ | धीड़ - आधारे
प०
प० ४०८
धुञ्- कंपने धुक्ष
दुत-दीपो
शप् प०
द्रुण - हिंसार्गात कोटिल्येषु शः प० -गती द्रुह - जिघासायां टू-हिंसायां
शप् प०
श्यन् प०
धना० उ०
कं० प०
लुक प० ४१८
अथ धकारादयः ।
शप् श्र० ४०३
शय् प० ४०६ भप् प० ४०६
धक्क- नाशने धणि-शब्दे
इति दकारादयः ।
|
धुर्वी-हिंसार्थः धुड-संवरणे प० ४०६ धूञ्- कंपने ४०६ | ध- विधूनने
४०३ धूञ्-कंपने
४०३
धूञ्- कंपने धूप-संतापे
शप श्र० ४०३ | धूप-भाषार्थः लुक उ० ४१५ धूरी-हिंसागत्योः लुक प० ४१८ धूस - कांति करणे ध-गतिस्थैर्ययोः वयोहाना धूञ्-धारणे
संदीपनकेशनजी
णिच प० ४३८ शप् प० ४२६ श्लुः प० ४३७
धङ्-अनवस्थाने धड़ - श्रवध्वंसने ज-धुनि-गो धूप- प्रसहने त्रिधृषा-प्रागल्भ्ये धेक- शब्टोत्साहयेोः धेक- दर्शनइत्येके धेट् - पाने
लुः उ० ४२६
शप् उ० ४२६ ম: ५० ४३८
शप प्रा० ४३८ ४२६
श ५० ४२७
लुः प० ४३७
श्यन् प्रा० ४४० लुः उ०
शय् प्रा० ४३८ श प० ४२६
π:
प० ४३७ लुः उ० ४३७ शः प० ४३७
ना० उ० ४३७ णिच प० ४४०
शप् प० ४२३ णिच प०
श्यन् प्रा० ४४०
णिच प० ४३८
शना० प० ४३८
भए उ० ४३०
F: प्रा० ४४० शय् श्रा० ४४० शप् प० ४२३ णिच उ० ४३८
धनुः प० ४३७
शप प० ४३८ चि प० ४४० शप प० ४३०
Page #23
--------------------------------------------------------------------------
________________
धोर-गतिचातुर्थे धज-धजि - गा
भ्रण-शब्दे
उधस-उंछे
उधस—उंछे
धाडू - विशरणे
ध्वज-गती
ध्वज-गती ध्वन-शब्दे
ध्वन-शब्दे
शप
ध्वंसुवने
ध्वंसु-गतीच
शप्
शप प०
ना० प० ४३८
णिच प०
धाति- घोरवासितेच
धाख - शोषणालमर्थयोः शप् प० धार - सामर्थे
शप् आ०
शप श्र० ४३८
प० ४२३
प० ४२३
शप् प० ४४० पक्ष - परिग्रहे णिच उ० ४२६ | पक्ष - परिग्रहे श प्रा० ४३८ | डुपचष् - पाके शय् श्र० ४३८ डुप-चष् पाके धमा- शब्दाग्निसंयोगयोः शप् प० ४३२ | पचि - विस्तारवचने ध्वाक्षि - घोरवासितेच शप् प० ४२६ | पचि - व्यक्तीकरणे धिज-गता प० ४२३ पट - गता
शप
ध्रज-च
४२३ | पट - भाषार्थः
धु- स्थैर्ये
- गतिःस्थेर्ययोः ध्रुव - इतिपाठान्तरं ध्ये- चिंतायां ब्रेक-शब्दोत्साहयेोः - तृप्ती - हूर्चने
श प० ४२६ | नृती- गात्रविक्षेपे - नये
४२२ न४३८ | नॄ-नये
श
पृष्ठ
प० ४२६ निवास - श्राच्छादने नीच - दास्यइत्यन्ये
प० ४३३
नोल - वर्ण
नीव - स्थाल्ये नेष्ट-भये
श
शप्
दूति धकारादयः ।
१६
श
शः
शः
श
शप श्र०
श
अथ नकारादयः ।
प०
पट - ग्रंथे
० ४३८ | पठ - व्यक्तायांवाचि पडि-गती
чо
प० ४३२ पडि - संघाते
पड-नाशने
प० ४३२ | पण - व्यवहारेस्तुतोच
प० ४३५
पत्ल-गते
पत-गता
पथे-गती
पथे-गता
पथ - प्रक्षेपे
पथि-गते
पद-गती
चि प० ४४५ णिच प० चि प० ४४१
पृष्ठ
णि प० ४४९
कंवा प० ४४५
श
प० ४४३
प०
नक्क—नाशने
नट - श्रवस्पंदने नड-भाषार्थः
श प० ४४२ पद-गता
द- नदि- समी नई शब्द
श
नभ - हिंसायां नलच-भाषार्थः
प० ४४१ |पन - स्तुतेा ना० प० ४४५ पंपस् - दुःखे चि प० ४४० पय-गता पयस् - प्रसुती शय् आ० ४४९ | पूर्ण - हरितभावे निकेत - श्रावणेनिमंत्रणेच णिच प० ४४१ | वर्द - कुत्सिते शब्दे
नाधू - नाधु - यान्त्रोपतापेश्व
शोष्टु
श
. इति नकारादयः ।
अथ पकारादयः ।
प्रा० ४४९
श्यन् प० ४४५ णिच प० ४४३ श्ना० प० ४४५
शप प०
णिच प० ४५४
शप उ० ४४८
४५६
णिच प० ४४७
शप श्र० शप प० ४५२ शप प० ४४६
चि ५० ४४६
शप प० ४५३
शघ प्रा० ४४७
शप प्रा०
णिच प० ४६२
शप आ० ४४७
शप प० ४५७
चि प० ४४६
४५७
शप प० ४५५ णिच प० णिच श्र० ४६२
श्यन् श्र० ४४६ णिच उ० ४४६
शप श्र० ४४७ कंडवा प० ४६४
अप श्र० ४४७ कंवा प० ४६३ णिच, उ० ४५०
शप श्र० ४४६
Page #24
--------------------------------------------------------------------------
________________
१०
पुडपात
पृष्ठ पर्प-गती शप प० पुट-पुटिभाषा
णिच प० पर्ब-गती शप प० ४५३ पुट-भाषार्थः
णिच् श्रा० ४४६ पर्व-पूरणे
शप प० ४५३ | पुट-संसर्गे । णिच प० ४५० पसि-गती
शप प० पुटि-भाषार्थः णिच प्रा० ४४६ पतल-गत।
शप प० पुण-कर्मणिशुभे शः प० पल्पल-लवनपवनयोः णिच प० ४३ पुडि-खंडने
शप ५० ४५२ पश-बंधने
पिच प० ४६ | पुल-संघाते
प० ४५३ पष-अनुपसर्गे .
णिच प० पुट-संचूर्णने
णिच प० ४६२ पसि-नाशने णिच प० ४६२ पुण --कर्मणिशुभे णिच प० ४६९ पस-परिग्रहे
शप प० पुथ -हिंसायां ध्यन् प० ४६० पक्ष-परिग्रहे णिच प० ४६२ पुथि -हिंसासलेशनयोः शप प० ४५० पा-पाने
शप ५० ४५५ पुंस-अभिवर्द्धने णिच ५० ४६३ पा-रक्षणे
लुक् प० | पुर-अग्रगमने
शः प० ४६१ पार-कर्मसमाना . णिच प० ४५० पुर्व-निकेतने चि प० पाल-रक्षणे णिच प० ४६२
उप प० ४५३ पि--गता
शः प० ४६१ पुल -महत्वे णिच प० ४५७ पिच्च-कुढने णिच प० ४६२ पुष-पुष्टा
शप प० ४५४ पिजि -वर्ण संपर्चनदत्येके लुक प्रा० ४४६
पुष्य-विकसने श्यन् प० ४६० पिजि-हिंसादाननिकेतनेषु णिच प० ४६२
| पुष-पुष्टी
ध्यन् प० ४६१ पिजि-भाषार्थः णिच प० ४४६
पुष-धारणे
णिच प० ४४६ पिजेति-केचित् --
४६२ पूड-पवने
অ স্মা पिट-ब्दसंघातयोः शप ५० ४५२
पूड-पवने
श्यन् श्रा० ४४८ पिठ-हिंसासले शनयोः शप ५० ४५३ पस्त-श्रादरानादरयोः णिच प० ४६२ पिडि-संघाते
शप प०४६ पूज-पवने
श्ना० उ० ४४६ पिडि-संघाते णिच प० ४४७ | पूज--प्रजायां
णिच प० ४६३ पिवि-सेचने शप ५० ४५४
शप प्रा० ४४७ पिश-अवयवे शः प० ४६१ पूरी-पाप्यायने श्यन् प्रा० ४४६ पिपल-संचूर्णने प्रनम् प० पूरी आप्यायने णिच प० ४४६ पिस-गती
णिच प० ४६२ प्रल-महत्वे-संघातेच शप प० पिसि-भाषार्थः णिच प० ४४६ पूल-संघाते । णिच् प० ४३ पिस-गती - शप प० ४५४ प्रष-पुष्टा
शप ५० पीड़-पाने श्यन् श्रा० ४४६ पूष-वृद्धा
शप प० ४५४ पीव-स्थौल्ये शप प० ४५३ प-प्रीती
भनुः प० ४६१ पोड-अवगाहने णिच प० ४६१ एच-संयमने
णिच पं० ४४६ पील-प्रतिष्टंभे शप प० ४५३ | पूची-संपर्चने-पूजीत्येके लक श्रा० पुट-प्रमर्दने शप प० ४५२ | पूची-संपर्चने--
पूनम् प० पुट-संश्लेषणे . शः प० ४६१ एक-संभक्ती
श्ना० प्रा० ४४६ पुढ-अल्पीभावे णिच प० ४६२ पड़-व्यायामे
शः श्रा० ४४६ पुड-उत्सर्ग. शः प० ४६१ एड-सुखने
शः प० ४६१
Page #25
--------------------------------------------------------------------------
________________
१८
पृष्ठ एड-व्यायामे-प्रायेणार्य
प्यैङ्-वृद्धी
शप श्रा०४४८ __व्याङ पूर्वः शः प०
ति पकारादयः । पण--प्रीती
शः प० ४६१ एथ-पक्षेपे ।
णिच प० ४६२ अथ फकारादयः । एषु-सेचने-हिंसासंक
फक-नीचैर्गत
शप प०४६ शनयोश्च शप प० ४५४ फण-गता
शप प० ४६४ पृ-पालनपूपणयोः भन्नुः प० ४५६ फल-निष्पत्ती
शप प० ४६३ पृ--पूरण
णिच ५० ४६२ | जि-फला = विशरणे शप प० ४६३ पृ-पालनपुरणयाः ना०प० ४६१ फल्ल-विकसने शप प० ४६४ पैल-गती शय प० ४५३ फेल-गती
शप प० ४६४ पेर सेवन शप श्रा० ४४८
कारादयः । पेष-प्रयत्ने
शय प० ४४८ पेस-गती
शप प० ४५४ अर्थ बक्रारादयः । पेत्र-निपाते शः प० ४४८ बण-शब्दे
शप प० ४६७ -शोषणे. प प० ४५७ बद-स्थैर्य
शप प० ४६५ प्रच्छ--जीप्सायां शप प० ४६१ बध-बंधने
शप उ०४६८ प्रय-प्रख्याने
शप प० ४४८ মুখৰিনাৰা शप प्रा० ४६५ पैण-गतिश्लेषणेषु शप प० ४५३ बध--बंधने-बंधेतिचांद्रः णिच प० प्यायी-वृद्धी शप श्रा० ४४७ बंध-बंधने
श्ना० प० ४६५ प्रा-पूरणे
लुक् प० बर्व-गती
शप प० ४६० प्सा--रक्षणे
लुक् प० बर्ह-प्राधान्ये
शप प्रा० पुष-- सुष - स्नेहनसेवन
बर्ह-भाषार्थः णिच प० ४६५ पूरणेषु
ना०प०४६१
| बर्ह-हिंसायां
बल-प्राणने-ध्यान्या प्रस-विस्तारे
शप श्रा० ४४८
वरोधेचप्रथ-प्रख्याने
૪૫૭
शप प०४७ लिह-गती
शप उ० ४४८ बल-प्राणने
णिच प० ४६८ मी-गतो
श्ना०प० ४६१
बल्ह-प्राधान्ये शप श्रा० ४६४ प्रीज-तर्पणकांतीच श्ना० उ०
बल्ह-भाषार्थः णिच प० ४६५ प्रीड़-तर्पणकांताच সনা ও ४४६
बसु-स्तंभे
श्यन् प० ४६८
णिच प० ४६५ प्री-प्रीती
बष्क-दर्शने श्यन् प्रा०
बहि-बद्री অন্য স্থা
शप प्रा० ४६४ प्रङ-सुङ-गती
बाड-पाप्लाव्ये शप प्रा०४६४ श्यन् प० ४६० बाधू-लोडने
अप प्रा० ४६४ शप प० ४५४ बाह-प्रयो
शप प्रा० ४६४ प्रेष-गती
प्र.प प० बिट-प्राक्रोशे शप प० ४६६ मेष-सेवने शप श्रा० बिदि-अवयवे
शप प०४६६ प्रेश-प्रयने
शप श्रा० बिल-भेदने . .शः प० ४६५ प्रोय-पर्याप्ती प०४५५ | बिल-क्षेपे
णिच प०. पोध-पर्याप्ती शप प०४४८ बिस-प्रेरणे
श्यन् ५० ४४८
४६८
सुष-दाहे पुष-सुष-दाहे
Page #26
--------------------------------------------------------------------------
________________
बुक्क- भur बुक्त-भषणे बुगिवर्जने बुध - संयम ने बुध - श्रगमने बुंदिर - निशामने बुध - अवगमने बुधिर्बोधने बुस - उत्सर्गे
बुस्त - श्रादरानादरयेः ब्रूस - बर्हहिंसायां
बृह - बहि- वृद्धो बहि- शब्दे
बहिर् - इत्येके बह-भाषार्थः
पृष्ठ
५ प по
चि प० ४६५, ४६६
बृञ - व्यक्तायांवाचि ब्रुड -संवरणे
भक्ष - भक्षसहनयोः भक्ष - श्रदने
इति बकारादयः ।
भज-सेवायां
भजि-विश्राणने
भजि-भाषार्थः
शप
अथ भकारादयः ।
शप प० ४६०
णिच प० ४६८
शप प० ४६५, ४६७ प्रा० ४६५
श्यन् श्रा० उ०४६४ ४६७
श्यन् प० ४६८ |भिदि श्रवयवे णिच प० ४६८ भिदिर- विदारणे णि प० ४६८ | भिषज् - चिकित्सायां ४६७ | भिष्णज-उपसेवायां
श
प०
शप प०
जि-भी-भये
शप प० ४८० | भुज- पालनाभ्यवहारयोः
णिच प० ४६५ भुजो कोटिल्ये
शः प० ४८९ णिच प०
लुक्
प० ४६७ | भुर- अवकल्कने
शः
प० ४६८ | भुरण-धारणपोषणयेाः कं० प० ४८१
चि प० ४८९
भुवा-श्रवकल्कने भू-सत्तायां
भू-प्राप्ती
भंजो - श्रमर्दने
भट - भृता भट - भृतोपरिभाषणेच भहि- परिभाषणे भाड-कल्याणे भण-शब्दार्थः
भदि - कल्याणेसुखेच भर्व-हिंसायां भर्त्स - तर्जने भल-भल्ल-ग्ररिभषणहिंसादानेषु - भल- श्राभंडने भवभर्त्सने भस - भर्त्सन दीप्त्योः
१६
"
भा-दीपो भा-दीपो भाम-क्रोधे भाष- व्यक्तायांवाचिभास-दीप्ती भास-क्रोधे
भिक्ष- भिक्षायामलाभेलाभेच
शय प्रा०
णिच प०
शप
भलुः प.०
श्यन् प०
लुः प० ४७६
शप प्रा०
शप प्रा०
शप श्रा०
णिच, उप
श
प० ४७६ भूष अलंकारे णिच प० ४७८ भूष - अलंकारे शप उ० ४७८ | भञ् - भरणे णि प०
णिच प०
धनम् प०
शप प० ४७५ | भृशु - अधःपतने शप प० ४०७ | भृशिच - भाषार्थः
शप प्रा०
भू-भर्त्सने
णिच प० ४८१ भेष्ट भये = गतादित्येके शप
शप प० ४७६ | भेष - गती
शप
शप श्र०
शप प०
णिच प०
भ्यस - भये
भक्ष- अदने भ्रणच-शब्दार्थः भ्रमु चलने भ्रंशु - अधःपतने
भशु- श्रवस्रंसने
प० ४७७ | भशु - अध: पतने
सुश्रवसंसने
शप प्रा०.
प० ४७५
शप धनम् उ० कंख्या० प० ४८९ कं०
८० ४८१
लुः प० ४७६ प्रनम् प०
पृष्ठ
शप प० ४६६ णिच श्र०
शप
डु-भृञ्-धारण पोषणयेाः श्लुः ਮਾੜੀ-ਮਕੋ भृढ-निमज्जनइत्येके
शप प० णिच प० ४७७
उ० ४७८
उ० ४८०
शप श्र०
शः प० ४८१ श्यन् प० ४८९ णिच प०
बना० प० ४८९
उ० ४७८
उ०
शप ЯТО
शप उ०
शप प०
श प० ४७७ जयन प० ४८१ घण्
प० प०
प्रयन्
शप श्रा०
Page #27
--------------------------------------------------------------------------
________________
- चलने सु-अनवस्थाने भ्रस्ज- पाके भ्रमु-अनवस्थाने
भाज-दी दु-भ्रातृ-दीप्री भाज-पृथक्कर्मणि टु-भाश-दीपो भ्लक्ष - श्रदने
श्यन् प०
शप प्रा० ४८२
टु-भ्लाश-दीपो श्री- भये
भ्रूण- श्राशा विशंकयेाः
भेज-दीपो लेटभेष-भये
मक्रि-मंडने
मगि-मंडने - गत्यर्थः
शप प० धयन् प०
शः उ० ४८१ मण---हिंसायां
शप प्रा०
णिच प०
मगध-परिवेष्टने मखमखि- गत्यर्थे ।
मधिगत्याक्षेपे
मधि-केतवेच
मधि-मंडने
मच-मोचने
मच - कल्कने - कत्थनमित्येके मचि-धारणेच्छ्रिाय
शप प्रा०
शप
शय प्रा०
इति भकारादयः ।
धना० प०
णिच प०
अथ मकारादयः ।
उ०
शप प्रा०
शप
शप प०
पृष्ठ
उ०
मद-तृप्तियोगे मदी-हर्षज्ञापनयोः
शप श्रा०
शप प० ४८२ कंडवा० प० ४६० शप प० ४८२
शप प्रा०
शप TO
शप प० ५८२ णिच प०
मन-ज्ञाने
मन-स्तंभे मनु- प्रबोधने मंध-विलोडने मंध-विलोडने
मद - तृप्तियोगे मनस्तंभे
मंतु-पराधे मंत्रि-गुप्तभाषणे
मभ्र - गत्यर्थः
मय-गता मर्च - शब्दार्थः मर्व-गता मर्व - पूरणे
मल - मल्लधारणे
मव्य-बंधने मव-बंधने मव-हिंसार्थः मश - शब्देरोषकतेच
शप प्रा०
मदी-स्तुतिमोदमदस्वां तितिषु मदी-हर्षे मधेविलोडने मंध-मधिहिंसा संक्रेशनयोः शप प० ४८२
श्यन् प० ४८८
श्यन् प० ४८६
शप श्र० ४८४ मसी- परिणामे
शप प्रा०
पूजनेषु मचयान्त्रायां मठ-मदनिवासयेाः शप प० ४८४ मह - पूजायां
मस्क - गत्यर्थः महि-वृद्धी मह-पूजायां
शप प०
मठि- शोके
शप प्रा०
महीड़ - पूजायां -हिंसायां
मठि- पालने
शप श्रा०
शप श्रा०
मडिच - विभाजने मंड-भूषायां हर्षेच
मडि-भूषायां मण-शब्दे
शप श्र० ४८३ णिच प० ४६० शप प० ४८४ शप ० ४८५ माङ-माने
मद-मर्दने
पृष्ठ
मस्क - गत्यर्थः दु- मस्जो - शुद्धी मा-माने माड़-माने शब्देच
णिच प०
शय ० ४८६
४८६
श्यन् प्रा० णिच प०
शः TO
ना० प० ४८१
शप प० ४८६ णिच प० णिच प०
कंवा० प० ४६०
बिच प०
शप प०
शप प्रा० ४८४
णिच प०
शप प० ४८४
शप प्रा० ४८५
शप प्रा०
शप
शप
शप
प०
शप प० ४८५
श्यन् प० ४८८
शप प्रा०
५० ४८४ ०४८५
शप श्रा०
शप प० ४८५ णिच प० कंडवा०प०
शप ०४८५
शप प्र.०
शप
प० ४८६
लुक् प० ४CE
श्लुः प्रा०
प्रयन् आ०
Page #28
--------------------------------------------------------------------------
________________
मानिकांक्षायां मार्ज - शब्दार्थः
- पूजायां
मानपूजायां माने_र्जिज्ञासायां मार्ग_अन्वेषणे माहू-माने डु-मि-प्रक्षेपणे मिच्च- उत्क्लेशे मिजि-भाषार्थः
मिदि-सेचने त्रि-मिदा- मेहने मिट्ट - मेधाहिंसनयेाः जि-मिदा - स्नेहने मिदि-स्नेहने
मिल - संगमे
सिल-श्लेषणे
मिविसेचने
मान
मिश्र संपर्क
मिश - शब्देरोषकतेच
मिवि - प्रीणने मिष- स्पर्धायां मिषु - सेचने ਸਿਝ-ਸ਼ੇਕਸੇ मोज़ - हिंसायां मी-हिंसायां
मी--गती
मीम-गता
मील - निमेषणे
मी- स्थाल्ये मीवृ-गतौ मुच -प्रमोचने मुल्किने
मुल-मे क्षणे
मुज - मुजि - शब्दार्थे।
मुठि वर्षे पालने
मुट - प्रक्षेपमर्दनयेाः
मुट-चूर्णने मुडि-मार्जने
शप
णिच प०
शप प्रा०
णिच प०
णिच प०
णिच प०
शप उ०
धनुः
T:
प० ४८८ | मुष - स्तेये णिच प०
मुस्त- संघाते
शप अ ०
मुस - खंडने
शप श्र० ४८८ मुह - वेचित्ये
शप उ०
श्यन् प०
**E & RE⠀⠀
पृष्ठ
पुष्ठ
८०४८५ मुडि - मर्दने
शप
प० ४५३
शप प० ४८६
मुड-खंडने मुण-प्रतिज्ञाने
शः प०
मुद-संसर्गे
शः प०
मुद- हर्षे
शप प्रा०
मुद्दा - मोहसमुच्छाययेाः शप प० ४८३
मुर्वी बंधने हिंसायां
शप प० ४८५ W: प० ४८६ बना० प० ४६०
णिच प० ४६०
श्यन् प० ४८८
J:
णि प० ४१० | मूल - रोहणे
मङ्- बंधने
ST: प०
शप
णिच
शप
उ० ४८८ | मुर - संवेष्टने
शप
T:
शप
२१
प०
प० ४८६ | मूङ् - बंधने
प०
प० ४८५
το
मूत्र - प्रस्रवणे मूल-प्रतिष्ठायां
प० ४८५ | मङ् - बंधने
प० ४८५
शप प्रा०
शः
उ०
मुर्ज---शब्दार्थे मूष -- स्तेये मक्ष-संघाते
४८६ मङ्--प्राणत्यागे मग - श्रन्वेषणे
शप प० ४८६ | मचु-गता
ना० उ०
श्यन् प्रा०
णिच प०
शप० प०.
शप० प० ४८४
शप प० ४८५
शप श्र० ४८४ णिच प०
मज - शुद्ध
मज - शैाचालंकारयेोः मड- - सुखने मड-सुखने
मण-हिंसायां
मद-चोदे-मडच मधु-मर्दने - संगमे मृदु - शौचालंकारयेः मश - श्रमर्शने
मड-च
मा-श्रदाने मष- तितिक्षायां मष - तितिक्षायां
शप प० ४८३ शप प्रा०
*T: प० ४८१ खिच प०
मधु - सहने शप श्र० ४८३ | मषु-सेचने
यन् प० ४५८ णिच प०
शप प० ४८४ णिच प० ४६०
श्रा०
शप श्रा०
णिच् प० ४६०
शप प० ४८५
शप प० ४८५
25
शः
शय प्रा०
F: प्रा०
णिच प०
៖
शप प०
लुक प० ४८६ णिच प० ४६०
: ८० ना० प० ४८६ IT: प०
ना० प० ४८६
शप उ० णिव प०
शः प० ४८६
५६० E
प्रयन् उ० ४८८ चि प०
शप
च० ४८५
थप ५०
Page #29
--------------------------------------------------------------------------
________________
-हिंसायां मेड़- प्रणिदाने
मेधा - श्राशुग्रहणे
मे - मेधु = संगमेच मेग
मे - उन्मादे
मे - मेधाहिंसनयेाः
मेव - सेचने
मत - म्लेंछने मद-मर्दने
वा - अभ्यासे
युज- समाधा
युज - संयम
प० ४६० युजि - संयमने
शप प्रा०
शप प० ४८३
युजि-योगे युव—भासने युध - संप्रहारे युध - संप्रहरणे युष-विमोचने
श
शप श्रा०
शप श्र० ३६० यूष-हिंसायां
शप प्रा०
शप प०
शप प० ४८२
म्रुचुमुचु म्लुचुम्लुं चु म्लेंछ- श्रव्यक्तशब्दे
श प० ४८२
श प० ४८३
म्लेक - श्रव्यक्तायांवाचि णिच प० ४६० रक - म्लेम्लेड़ - उन्मादे म्लेच म्ले - हर्षचये
शप प्रा०
शप
इति मकारादयः ।
गत्यर्थः
यसु - प्रयत्ने या-प्रापणे
पृष्ठ ना० प० ४८६
अथ यकारादयः । त-पूजायां
शप श्रा०
कं०
यत्त
यक्ष - देवपूजासंगतिकरण
दु - याच - यात्रायां
यु- मिश्रण मिश्रयाः यु - जुगुप्सायां युज् - बंधने युनिवर्सने युच्छ-प्रमादे
·
शप उ०
A
उ०
शप
दानेषु - उ० ४६९ यत -निकारोपस्कारयोः णिच प० ४६४
यती - प्रयो
यत्रि-संकोचने
भ-मैथु यम-उपरमे यमच - परिवेषणे यम- परिवेषणे
येट - प्रयत्ने योग
इति यकारादि ।
रख - गत्यर्थः प० ४८६ | रखि- गत्यर्थः
शप प० ४६३
णिच प० ४१४
अथ रेफादयः ।
आस्वादने
रक्ष - पालने
णिच श्र० ४६६ रघि-भाषार्थः
रगि- गत्यर्थः रगेत्यन्ये रगे-शंकायां रधि - गत्यर्थः
रच - प्रतियत्ने रंज - रागे
रंज- रागे
शप श्रा० ४६४
रट - परिभाषणे णिच प० ४६४ रट- परिभाषणे
शप
प० ४६३
रण-शब्दार्थः रणगतैः = रणिइति
केचित् - विलेखने
रद
रध - हिंसा संसाराध्योः
पृष्ठ
यन् श्र० ४६६
घनम् प० शिच प० ४६७
शनम् उ० ४६६
शप प्रा० ४६६
प्रयन् श्र० ४६४ णिच प० ४६४
श्यन् प० ४६४
शप
प० ४६३
शप
प०
भ्यन् प० ४६४ लुक् प० ४१४ | रप-व्यक्तायांवाचि उ० ४१६ लुक प० ४१३
सप
रफ-रफि - गता - रभि
क्वचित्पठाते रभि-शब्दे
णिच प्रा० ४६६
ना० उ० ४६६
रभ - रामस्य
शप प० ४६९ रमु-क्रीडायां शप प० ४६१ रय गता
शप प० ४६६ शप प० ४६१
णिच प०
शप प० ५००
शप
प० ४६६
शप
प० ४६६
शप
प० ४६६
शप प० ५०० शप प० ४६७ शिच प०
णिच प० ४६६
शप श्यन् उ० ५०१ शप प० ५०० शप प० ५०० श प० ५००
उ० ४६८
प० ५००
शप शप प० ४६६
श्यन् प० ५०२
शप प० ५००
शय प० ५०० शप श्रा० ४१७
थप श्रा० ४६८
शप श्र० ४६७
शप प्रा० ४६७
Page #30
--------------------------------------------------------------------------
________________
Thar
पृष्ठ रवि-गत्यर्थः शप ५० ५०० रुजा-भंगे
शः ५० ५०२ रम- शब्द शप प० ५०० रुट-रोषे
णिच उ० रस-पास्वादनस्तेहनयोः णिच प०४९८ | रुट- भाषार्थः णिच प० ४६८ रह-त्यागे शप प० ४९९ रुट-प्रतिघाते
शय श्रा० ४६७ हि-गती शप ५० ५०० रुट-उपचाते
शप ५० ५०० रह-त्यागदत्येके णिच प० ५०० रुट-भाषार्थः शिच प० हि-रघिचभाषार्थी णिच प० ४९९ रुटि-स्तेये रुठि-इत्यपरे। ...
शर प. ५०० रा-दाने
लक प० ५०१ रुद्रीत्येके-रुडीत्यपरे राख-शोषणालमर्थया: शप प०४९ रुटि-गती
शप प० ५०० राघ-सामर्थ्य शप प्रा० ४९७
चिने
लुक् प० ५०१ राज-दीप्ती शप उ० ४६७ ५०० रुधिर् -प्रावरणे नम् उ० ४८८ रोधी-कर्मकाद्वद्धावेव श्यन् प० ५०२ रुश-हिंसायां
प० ५०२ गध-संसिद्धी
धनुः प० ५००
रुशि-भाषार्थः पिच प०४६ राम-शब्द शप श्रा० ४७ रुष-रोष
शप प० ५०३ रि-हिंसायां -छांदसः नुः ५० रूष-हिंसायां
श्यन् प०.५०२ रि-गता शः ५० ५०२ रुषु-विमोहने
श्यन् प० ५०२ रिख -गत्यर्थः
शप प०
| सह-बीजजन्मनितासिंग-गत्यर्थः शप ५० ५०० दुर्भावेच
शप प० ५०२ रिच-वियोजनसंपर्च नयोः णिच ४६६
| रुक्ष-पारुष्ये
णिच प० ४९९ रिचिर-विरेचने प्रनम् उ० रूप-रूपक्रीडायां गिच प० ४९९ रिपि-गती
शप ५० ५०२ रुष-भाषायां
शप प० रिफ-कत्थनयुनिंदा
रूष-भूषायां
५०० हिंसादानेषु
शः ए० रेक-शंकायां
शव श्रा० ४६७ रिवि-ग़त्यर्थः
शप प० ५००
रेखा-लाघासादनयोः के० ५० ५०३ रि-हिंसायां-छां०
रेट-परिभाषणं शप उ०४७ रिश--हिंसायां
शः प० रेए-गती
शप श्रा० ४७ रिष-हिंसाः
शप प० रेभू-शब्दे ।
शप प्रा० ४६७ रिष-हिंसायां
श्यन् प० । रेव-मवगती
शप प्रा० ४६७ रिहत्येके-गताकत्यन
शः प०
रेड-अव्यक्तं शब्दे शप श्रा० ४७ रि-हिंसायां छां०
रेष-वृकशब्द
অ স্মা रि-गती
शः ५० रोड-उन्मादे
शप प० ५०० रि-भकथ्यो
रे-शब्दे
शव प० री-श्रवणे
श्यन् श्रा० ४६८
रोह-अनादरे शप प० ५०० री-तिरेषगयोः प्रना० ५०
रोट-इत्ये के
५०२ रु-शब्द लुक् प० ५०१
इति रेफादयः । सङ्-तिरेषणयोः रुप प्रा० ४६८ रुच-दीप्तावभिप्रीतीच शप प्रा० ४१७
अथ लकारादयः । रुचि-भाषार्थः .
४६८ | लक्ष-दर्शनांकनयोः णिच ५० ५०५ रुज -हिंसायां णिच ए० ४६८ लन-पालोचने विश्रा० ५०८
नुः प०
Page #31
--------------------------------------------------------------------------
________________
२४
पुष्ठ लख-लखि-गत्यर्थी शप प० ५०३ | लाभ-प्रेरणे णिच प० ५०६ लग-प्रास्वादने णिच प० ५०८ | लिख-गत्यर्थः शप० प० लगि--गत्यर्थः शप० प० ५०३ लिख-अक्षरविन्यासे शः प० ५०४ लगे-संगे
शप प० ५०४ लिगि-चित्रीकरण णिच प० ५०८ लचि-गत्यर्थः शप प्रा० ५०७ लिगि--गत्यर्थः
शप प० ५०३ लघि-भाषार्थः णि च प० लिट-अल्पकुत्सनयाः कं० प० लघि-भोजननिवृत्तापि शप प्रा० ५०५ लिय--उपदेहे शः उ० ५०८ लच्च-लक्षणे
शप प० ५०३ लिश-अल्पीभावे श्यन् प्रा० ५०७ लज-भर्जने शप प० ५०४ लिश-गती
शः प० लजि-भाषार्थः णिच प० ५०४ लिष-गता
शः प० ५०४ लजि--भर्जने शप प० लिह-प्रास्वादने
लुक् प० ५०४ लज-अपवारणे णिच प० ।०५ ली-श्लेषण
श्ना० ५० ५०४ लज-प्रकाशने णिच ५० ५०८ लीड:-श्लेषणे
श्यन् प्रा० ५०० ओ-लजी--वीडने शः प्रा० ५०७ ली-दवीकरणे णिच प० ५०८ लट-बाल्ये
शप प० ५०३ लजि-भाषार्थः णिच प० ५०० लड-विलासे शप प० ५०३ लट-विलोडने
शप प० ५०३ लड-उपसेवायां णिच प० ५०५ लुट-प्रतिघाते
शप प्रा० लडि:-जिहेन्मथने णिच प० ५०४ लुट-संश्लेषणे
शः ५० ५०४ श्रो-लडि-उत्तेपणे णिच प्रा० ५०५ | लट-भाषार्थः णिच प० ५०० लाड-भाषार्थः
पणच प० ५०८ लुट-विलोडने श्यन् प० ५०४ लप-व्यक्तायांवाचि शप प० ५०३ लुटि-स्तेयकरणे शप प० लपि-भाषार्थः गिच प० लुटि-स्तेये
शप प० ५०३ लबि-शब्दे प्रसंसनेच शप पा० ५०७
लुठ-उपघाते शप प० ५०३ डु लभ - प्राप्ती शप पा० ५०७ लुठ -प्रतिघाते शप प० लभि-शब्दे
शय प्रा० लुठ-विलोडने
श्यन् प० लय-गती
शप पा० ५०७ लुठ-संश्लेषणे
श. ५० लव-गता शप प्रा० ५०३ लंच-अपनयने
शप प० लल-ईप्सायां णिच प० ५०८
लुंठ-स्तेये
शप प० लस-क्रीडनश्लेषणायाः शप ५० ५०३ लुडिच-स्तेये लस-शिल्पयोगे णिच प० ५०० लुडि --गती
प० ५० ५०३ श्री-लस्ज-वीडने शः प्रा० ५०७ लुठि- बालस्येति वातेच
५०३ लसि-भाषार्थाः णिच प० ५०८
लुठि-गती
५०३ लष-कांता
शप . उ० ५०० लज-लुििहंसादिश्वित्येके ५०५ ला-अादाने
लुक प० ५०४ लुठ-लुटउपघाते लाख-शोषगालमर्थया: शप प० ५०३ लुभि-अर्दने
५०५ लाथ-सामर्थ्य
शप प्रा० ५०७ लुगि-गती . शप प० लाच्छि-लक्षणे शप प० ५०३ बि-अर्दने
शप प० ५०३. लाज-लानि-भत्सनेच शप ५० ५०४ | लुधि-हिंसाकेशनयोः शप प० लाट-जीवने
कंवा०प० लपु-विमोहने श्यन् प० ५०४
EEEEEEEEEEE
Page #32
--------------------------------------------------------------------------
________________
लुस - छेदने लुबि - श्रदर्शने लुभ- विमोहने लुभ-गाध्ये लञ्-छेदने
इति लकारायः ।
पृष्ठ
T: उ० ५०८
चि प०
शः
प० ५०४
श्यन् प० ५०५ शना० उ० ५०८ श प० ५०३
णि प० ५०५ कंड्या० प०
लब -भूषायां
लब - हिंसायां लेखा -- स्कूलनेच
लेट्-धायें पूर्वभावे
स्वच
णिच प० ५०१
शय प्रा० ५०७ कंड्या० प० ५०५
शप
ले-गत लेला-दीप्ती लोक दर्शने लोक-भाषार्थ: लोच - भाषार्थः लोच-दर्शने लोट्-धा पूर्वभावेव मेच कं० प० लाडू -उन्मादे
५०८
प्रा० ५०५ चि प० ५०८ णिच प० शप श्र० ५०७ | दुबसु - उद्विरणे वय - गत्यर्थः वर्ष-सेने ५०३ | वर्ण- प्रेरणे
शप प०
लोट- संघा
शप श्र० ५०७
afa - गत्यर्थः
वगि- गत्यर्थः वखवखि - गत्यर्थी वधि - गत्या क्षेपे
वच - परिभाषणे वच - परिभाषणे वज-गता
वंचु - वंचु - प्रलंभने वट - वेष्टने वट - विभाजने
५
अथ वकारादयः ।
वक्ष - रोषे संघातइत्येके शप प० ५१७
कि-कौटिल्ये
शप श्र० ५०६ शप अ० ५१९
प० ५१६
शप शप प० ५१४
शप श्रा० ५११ वल्प - लवनपवनयेाः
णिच प० ५२१
लुक् प० ५१३
शप प० ५१६
वज-मार्गसंस्कारगत्योः शिच प०
वट - परिभाषणे बट- ग्रंथे
वट - परिभाषणे वट - गता
वठ -
- स्थे । ल्ये वठि -एकचर्यायां वडि-विभाजने
वण-रब्दार्थः वद-संदेशवचने वद- व्यक्तायांवाचि वद-विक्रांत वदि - अभिवादनस्तुत्त्योः वन-संभक्तो वन-हिंसायां
वनु - याचने
डु-वप-बीज संताने वभ्र - गत्यर्थः
नेषु -
बल - प्राणने
वर्ध-छेदनपूरणयेोः वर - ईप्सायां वरण- गती वर्ण-वर्णक्रयाविस्तार गुणव
वल्भ- भोजने वल्ल - गत्यर्थः
वल - वल्ल संत्ररणे संचरणेच बल्क - परिभाषयो णिच प० ५१३ वला - गत्यर्थः
शप
प० ५१६
शप
०५१६ | वा-पूजामाधुर्ययाः णिच प० ५१३ वल्ह- परिभाषा हिंसा
चनेषु वर्च- दीप्तो
वर्ह - परिभाषणहिंसाकाद
शप प० ५१७ | छादनेषु
णिच प० ५९३ वश-गती
णिच प०
शप
प० ५१२
प० ५१६
श शप श्र० ५११ शप प्रा० ५११
शप प० ५१६ णिच प० ५१३
शप प० ५२९
णिच प० ५१३ शप श्र० ५०६
शप प० ५१६
शप प० ५९७
उ: प्रा०
शप
शप
पुष्ठ
उ०
श
शप प्रा०
शप प्रा० ५१९ णिच प० ५२८ णिच प० ५२८ णिच प० ५१३ कंख्या. प०
प० ५१६
प० ५१७
चि प० ५१३
शप प्रा० ५११
शप प्रा० ५१९
णिच प० ५२८ णिच प० ५१३
शप प्रा० ५११
शप
प० ५१६
शप श्र० ५११ णिच प० ५२८
शप प०
कं० प०
शप श्र० ५२१
प
प० ५१९
Page #33
--------------------------------------------------------------------------
________________
पृष्ठ वि-इतिकेचित् ५१७ घिस-ध्याप्ती
नुः उ० ५२४ डुत्र-पवीजसताने
५१८ विष-विप्रयोग ग्ना०प० ५.८ वश-कांती-छां० लुक प० ५२२ विष्क-हिंसायां णिच श्रा० ५१३ यष्क-दर्शने णिच प० विष्क-दर्शने
णिच प० ५१४ वष-हिंसार्थः शप प० ५१६ वी-गतिव्याप्तिप्रजनघस-निवासे
शप प० ५१४
___ कांत्यसनखादनेषु- लुक् प० ५२९ वस-पाच्छादने
लक् श्रा० ५१२ वीभ-कर्दने
शप प० ५११ वस्क-गत्यर्थः
शप श्रा० ५११ घोर-विक्रांता णिच प० ५१४ वस-निवासे णिच प० ५१८
वज़-वरणे
श्नुः उ० ५१२ 'वस-छेदहापहारेषु णिच प० ५१३
वृका-श्रादाने
शप श्रा० ५११ वस्त-अर्दने
णिचश्मा० वृक्ष-वरण
शप श्राप ५११ वसु-स्तंभे
श्यनु प० ५१६ वड-संभक्ती श्ना. श्रा० वह-प्रापणे
शप उ० ५१७
वजी--वर्जने श्नम् प० ५१२ वा---गति-गंधनयोः लुक् प० ५२१
वजो-वर्जने
णित्र प० ५२७ वाक्षि-कांक्षायां घोरवा.
वृञ-प्रावरणे णित्र उ० ५१३ सितेच
शप ५० ५१६ वाच्छि-इच्छायां शप प० ५१६
वजी-वर्जने
लुक अं.. ५१३ वात-सुखसेवनयोः विच प०
षण-प्रीणने
श्ना०प० ५२७ वाशु-शब्द
श्यन् श्रा० ५१२ वतु-वर्तने
शप प्रा० ५११ वास-उपसेवायां णिव प० ५१४
श्यन् प्रा० ५१२ विच्छ-गतो. शः प० ५२७
णि ५० ५१३ विच्छ-भाषार्थः णिच प० ५१३
वधु-वृद्धा
शप श्रा० ५११ विजिर्-पृथग्भावे
णिच प० ५१३ लु: उ० ५२२ विजिर ---पृथग्भावे - श्नम् उ०
वृश-वरणे
श्यन् प० ५२६ वषु-सेचने
, शप प० ५१० श्री-चिजी-भयचमनयाः श्नम् उ०
वृष-क्तिबंधने णि प० ५१३ श्रो-विजी-भयचलनया: श: प्रा० ५२७
वहू-उदयमने
शः प० ५२७ विट-शब्दे
शप ५० ५१६ विद-जाने .
व-वरणे
नुः प० ५२७ लुक प० ५२२ विद-विचारणे
व-वरण-हरण इत्ये के श्नम् श्रा०
ना० ५० विद-सत्तायां श्यन् प्रा० ५२६
वृज-वरणे
श्ना० उ० ५.६ विदल-लाभे शः उ० ५१२
शप उ० विद-चेतनाख्या व
वेज़ -संवरणे शप उ० ५१० वासेषु
णिच प्रा० ५१३ वण-तज्ञानचिंतानिविधु-याचने
शप प्रा० ५०६ शामनवादित्रग्रहणणेषु - शप विध-विधाने
शः ५० ५२७ वेद-धाय॑स्वानंच कं० ५० विल-संवरण शः ५० ५२७ वंध--याचने
शप श्रा० ५०६ विप-व्यपद्रत्येके
५२८ वंद-धात्य स्वमेच लक प० বিষ্ম -এমন शः ५० ५.७ द-ए-कंपन
शप-श्रा० ५११ शप
घेल-कालोपदेशे शप प० ५५३
तु-वरणे वतु-भाषार्थः
वधु-भाषार्थः
OG
विधु-सेचने
Page #34
--------------------------------------------------------------------------
________________
द-वेल-वेन्ल-चलने शप प० ५१६ | शठ-श्लाघायां णिच प्रा० ५४५ घेो-वीतिना
डि-सजायांसंघातेच शप प्रा० ५४० ___तुल्ये-90 लुक प्रा० ५१२ | शण-श्रण-दाने दुर्गती शप प० ५३२ वेष-वेष्टने शप प्रा० ५११ शदल-शातने
शप प० ५३८ वेह-प्रयने शप प्रा० ५११ शदल-शातने
शः प० ५.७ वै-शोषणे
शप प० ५१८ शप-उपालंबे-गताच श्यन् प० ५३३ व्यय-तासंवरणे शप उ० ५१७ शप-श्राक्रोशे
शप उ० ५४५ व्यय-वित्तसमुत्सर्ग
णिच प० ५११ शब्द-उपसर्गादाविष्कारच णिच प० ५४५ व्यच-व्याजीकरणे शः प० ५२६ शमो दर्शने
शप प० व्यथ-साडने श्यन् प० ५२६ शम-उपशमे
श्यन् प० ५३७ व्यथ-भयचलनयोः शप श्रा० ५१७ शम-अालोचने णिच प० ५४५ व्यप-क्षेपे गिच प० ५२८
शप श्रा० ५३२ ब्रज-गती
शप ५० ५१६ शंबच-संबंधने णिच प० ५३८ बज-मार्गसंस्कारगत्याः णिच प० ५२८ शय-पाके-श्रय -पाके णिच प० ५३९ क्ण-शब्दार्थः शप प० ५९६ शर्व-गता
शप प० वण-गाचविचूर्णने णिच प० ५१३ | शर्व-गती हिंसायां शप प० ५३२ श्री-वश्नू-छेदने शः ५० ५२६ शल-गती
शप प० ५३२ वी-चोदनेलज्जायां च श्यन प्रा० शल्भ-कत्यने. शप प्रा० ५४२ वीर-क्षणात्यर्थः श्यन् श्रा० ५१२|शल-संवरण
शप प्रा० ५४२ वी-वरणे प्रना०प० ५२८ शव-गता
शप प० ५३६ घोड-चोदनेलज्जायांच श्यन् प० ५२६ शश-सुतगती शप प० ५३२ उली-वरणे
प्रना०प० ५२८ शष--प्रसहने
মত স্মা व्युष-दाहे
प्रयन् प० ५२६
शष-दाहे-हिसार्थः शप ५० ५३२ • व्युष-विभागे श्यन् प० ५२६
शसु स्तुतावदुर्गतावपि शप ५० व्युसीति-अन्ये श्यन् प०. शसु-हिंसायां शप ५० ध्ये-संवरणे शप उ० ५२० शाख-व्याप्ती शप प० इति वकारादयः ।
शाह-श्लाघायां संघाते शप प्रा० ५५.२ शान-तंजने
शप प० ५३ अथ शकारादयः ।
शानेनिशाने सन् शप उ० शक-विभाषितोमर्षण श्यन् उ० ५३७ प्राङःशास-इच्छायां लक् णा० ५४२. शकि-शंकायां शप प्रा० ५४२ शंक्षु-हिंसायां शक-शक्ती प्रनुः प० ५३८ शाम--अनुशिष्टी
लुक् प० ५३६ शच-व्यक्तायांवाचि शप प्रा० ५४२ शिज--निशाने
मनुः प० ५३७ शट-रुजाविशरणगत्य
शिक्ष-विटयोपादाने शप श्रा० ५४२, ५४४ ' वसादनेषु शप ५० ५३१ शिखि-गत्यर्थः शप प० शंट-प्रसंस्कारगत्योः णिच प० ५३८ | शिघि-पाघ्राणे शप प० ५३६ शट-सम्यगवभाषणे णिच प० ५४६ शिघि-गत्यर्थः शप प० ५३१ शठ-कैतवेचप्रसंस्का
शिजि-अव्यक्तशब्द
लुक श्रा० ५४४ - रगत्योः
शप प० ५३१ शिट्ट-अनादरे
शप
प० १३०
Page #35
--------------------------------------------------------------------------
________________
पृष्ठ शिल-उंछे शः प० ५३८ --हिंसायां
श्ना०प० ५३८ शिष-असर्वोपयोगे णिच प० ५४५ शेल-गती
शप प०.५३९ शिष-हिसार्थः शप प० ५३२ शेष-सेवने
शप'श्रा० ५४२ शिष्ट-विशेषणे धनम् प० ५३८ -तन करणे
श्यन् पु० ५७ शीक-सेचने
शप प्रा०
चेण-वर्णगत्योः शप पा० ५४४ शोक-श्रामर्षणे णिच श्रा० ५४६ शोण-संघाते शप प० ५३१, ५४४ शोकच-भाषार्थः णिच श्रा० ५४५ शोल-गती
शप प० ५३२ शी-स्वप्ने
लुक प्रा० ५४५ शै--पाके
शप प० ५३२ शीम-कत्यने
शप प्रा० ५४२ | शीट--गर्वे
शप प० ५३१ शील-समाधा शप प० ५३६
शाड-अनादरे । शप प० ५३९ शील-उंछे
शः प०
अकि-श्लोक-गता शप पा० ५४२ शील-उपधारणे णिच प० ५४६ अगि--प्रलगि-गत्यर्थो शप प० ५३१ शुक-गती
शप प्रा० ५३४ श्रण-दाने
शप प० शुक्र-अविस्पर्शने णिच प०
श्रण-दाने
णिच प० ५३६ शुच-शोके
शप प० ५३१ अध-हिसासंक्रशनयाः शप प० ५३२ शुच्य--अभिषवे शप ५० ५.१ प्रध-प्रयत्ने-प्रस्थानइत्येके णिच प० ५३८ शुचिर-पूतीभावे श्यन् प० ५३
अध-मोक्षणे
णिच प० ५४६ शुट-प्रतिघाते शप प०
अध-संदर्भ
णिच प० ५४६ शुट-अलास्ट
णिच प० ५३६
अधि-शैथिल्ये शप पा० . शुंठ-शौचकर्मणि
५४६ अंध-विमोचनप्रतिहर्षणयोः ना०प०५३८ शुठि-शोषणे शप प० ५३१
अंध-संदर्भ
प्रना०प० ५३८ शुठि-शोषणे णिच प० ५३६
अंभु-प्रमादे
शप प्रा० ५४२ शुध-शाचे
श्यन् प० ५३७ असु-गती
शप प० ५३२ शुंध-शुद्धी
शप प० ५२८ प्रमु-तपसिखेदेच
प्रयन् प० ५७ सुंध-शौचकर्मणि
गिणच प० पाख- गत्यर्थः
शप प० ५३२ शुन-गती
शः प० ५३८ श्रा--पाके
प्रनम् उ० ५३२ शुभ-शुंभ-भाषणे शप प० ५३१
श्रा-पाके
५३६ शुभ-दीप्ती
शप श्रा० ५४२ ग्रिज-सेवायां शप उ० ५३२, ५४२ शुभ-शुंभ-शोभा शः ५० ५:१, ५३८ | श्रिषु-दाहे. शप प० ५३२ शुल्क-अतिसर्जने णिच प० ५३६ श्लिषुच-दाहे
शप प० ५३२ शुल्ब-माने . णिच प० ५३६ श्रीज-पाके
ना० उ० ५४५ शप-शोष-शोषणे श्यन् प० ५३७ मील-निमेषो शप प० ५३१ शूर-विक्रांती
गिच प० ५४६ श्लध-दौर्बल्ये णिच प० ५४६ शर्पच-माने णिच प० ५३६ श्लिष-आलिंगने श्यन् प० ५३७
हिंसास्तंभनयाः श्यन् प्रा० ५४५ शिलष-श्लेषणे णिच प० ५३६ शूल-रुजायांसंघातच शप ५० ५३६ | प्रवगि-गत्यर्थः शप प्रा० ५३४, ५४२
शप प० ५३२ श्वच-शर्वाच-गती शप श्रा० ५४२ शधु-प्रहसने
णिच प० ५४५ श्वट-पूर्वाठ = प्रसंस्काVधु-शब्दकुस्सायां शप प्रा० ५४२ | रगत्योः णिच प०
शृष-प्रसवे
Page #36
--------------------------------------------------------------------------
________________
२६
पृष्ठ
पष्ट यष्ठ-सम्यगवभाषणे ५४६ पर्ज-अर्जने
शप ५० ५५२ प्रवर्त-गत्यां णिच प० ५३६ पर्ज-गती
शप प० ५५२ टुओ-स्वि-गतिकृयोः शप ५० ५३३ | पर्व-हिंसायां शप प० ५५२ शिवता-धणे शप प्रा० ५४३ | पल-गती
शप प० ५५२ विदि-श्वेत्ये शप प्रा० ५३६ बस्ज-गती
शप उ० ५५२ श्वल-श्वल्ल-पाशुगमने शप ५० ५३२ षस-स्वप्ने । लुक् प० ५५४ प्रवस-प्राणने लुक ५० ५३६षह-मर्थ
शप श्रा० ५५५ लगि-गत्यर्थः 'शप प० ५.१ षह-मर्षणे
प्रयन् प० ५४६ प्रलाख-व्याप्ती शप प० पह-मर्षणे
णिच प० ५४६ श्लाघ-कत्थने शप प्रा० ५३४, ५४२ | पह-बंधने
शप प० ५५२ घु-प्रवणे
शप प० ५३४ पांत्व-साम प्रयोग णिच प० ५५६ शु-अववणे
५३६ | षिज-बंधने
धनु: उ० अधु-उंदने शप उ० ५३६ षिज-बंधने
ना० उ० प्रच्युतिर्-क्षरणे शप प० ५२९ | पिचिर-क्षरणे
शः श्रा० प्रलषु-दाहे श प प० षिट-अनादरे
शप प० ५५२ श्लोक-संघाते शप प्रा० ५३१, ५४२ | षिध-गत्यां
शप प० ५५० प्रोण-श्लोण-संघाते शपा०५३१,५४४ विधु-संराद्धी प्रयन् प० ५५५ श्रे-पाके
शप प० ५.३ | षिधू-शास्त्रे मांगल्येच शप प० ५५० धेड़-गती
शप प्रा० ५४४ | षिभु-षिभु-हिंसा शप प० ५५२ ----- ति शकारादिधातवः । षिल-गता
शप प० षिल-उंछे
शः ५० ५५५ थ षकारादयः ।
घिउ-सेचने
शप प० ३५३ गे-संवरणे शप ५० ५५० पिउ--तंतुसंताने
श्यन् प० ५५४ बघ--हिंसायां
५५५ षु-प्रसवैश्वर्ययोः शप प० ५५३ बच-समवाये शप प० ५४८ षु-प्रसवैश्वर्ययोः
लुक प० ५५४ पच-समवाये
५५३ षुङ्-प्राणिप्रसवें श्यन् श्रा० बच-सेवने सेचनेच शप प्रा०
-अभिषये
अनु: उ० ५५५ घन-संगे
शप प० ५५३ -अनादरे
णिच उ० ५५६ षट-अवयवे
शप प० ५५२ पुर-ऐश्वर्यदीप्त्योः शः ५० ५५५ पद्ध-हिंसायां
णिच प० ५५६ षह-षुह = चक्यर्थ श्यन् प० ५५५ षण-संभक्तो
शप प० ५५२ पू-प्रेरणे
शः ५० ५५५ अणु-दाने
उः उभ• ५५५ षडा-प्राणिगर्भविमोचने लक श्रा० श्राङःषद-पढार्थे णिच प० ५४६
पूड-प्राणिप्रसवे
प्रयन् श्रा० . षदल-विशरणगत्यवसा
षद-क्षरणे
शप श्रा० ५४६ दनेषु शप प० ५५३, ५५५ षद-क्षरणे
णिच प० षप- समवाये शप प० ५५२ पू_-ईयार्थः शय प० ५५३ हम-वैकल्ये शप ५० ५५०
साथी शप प० घंब-संबंधे णिच प० ५५५ पेल-गती
शप प० षय-गता शप प० ५४६ाल-चलने
५५२
Page #37
--------------------------------------------------------------------------
________________
पृष्ठ
पृष्ठ • पेक्ष-सेचने शय प्रा० ५४६
श्यन् प० ५५५ षांत-कर्मणि प्रयन् प०.५५५ ष्ट्रप-समुच्छाये णिच प० ५५० -क्षये
शप प० ५५३ष्टए-क्षरणार्थ: शप श्रा० ५४९ ष्टक-प्रतिघाते शप प० ५५२ष्ट-वेष्टने
शप प० ५५३ ष्टगे--संवरणे शप प० ५५ ष्ण-वेष्टने
णिच प० ५५३ ष्टन-शब्दे
शवं प० ५५२ !ष्ट्ये-शब्दसंघातयाः शय उ० ५५३ ष्टप-समुच्छाये णिच प०
इति षकारादयः। ष्टभि-प्रतिबंधे शप प्रा० ५४६ ष्टभु-ष्टंभु-हिंसाी शप प० ५५२ __ अथ सकारादयः । ष्टम-अवैकल्ये शंप प० ५५२ सत्र-संतानक्रियायां णिच पा० ५६४ ष्वक्ष-गती
शप प० ५५२ सपर-प्रजायां कंड्या प० ष्टल-स्थाने
शप ५० ५५२ सभाज-प्रीतिदर्शनयोः णिच प० ५६४ ष्णासु-निरसने ज्यन् प० ५५५ सस्ति-ममे
लक् प० ५५६ ध्वंज-परिष्वंगे शप प० ५४६ | समी-परिणामइत्येके श्यन् प० ध्वद-श्रास्वादने शप प्रा० ५४६ संकेत-चामंत्रणे णिच प० ५६४ ष्यद-श्रास्वादने णिच प० ५४६ संग्राम-यच्छे
णिच ५० ५६४ ध्यक-गत्यर्थः शप प्रा० ५४८ मभयम-प्रभातभावे कंड्या प० जि-वा- शये लुक् प० ५५४ संभैर-संभरणो कं० प० ष्णा-शाचे
प० ५५४ साध-संसिद्धा अनुः प० ५५६ ष्टा-गतिनिवृत्ती धनुः ५० ५५३ साम-सांत्यप्रयोगे णिच ५० ५६३ ष्टिष्व-क्षरणार्थः शप प्रा० ५४६ सार-दौर्बल्ये
णिच प० ५६२ ष्टिघ-श्रास्कंदने श्नः प० सांब-संबंधे
णिच प० ५६० ष्टिम-ष्टीमचार्दीभावे श्यन् प० ५५५ सील- समाधा शप प० ५५० मिङ्-ईषद्धसने अना
सु-गता
शप प० ___दरदत्येके णिच् प० ५४६, ५५६ मुज-विसर्गे
शः प०५६ ष्णिह-प्रती प्रयन् प० ५५५ म-गती
शप प० ५५६ ष्णिह-स्नेहने = स्पिट
मुज-विसर्ग
ध्यन् श्रा० ५०० इत्यके णिच प० ५५६ सम-गता
प्रल: प० ५५६ विदा-गात्रप्रक्षरणे प्रयन् प० सस-गती
शप प० जि-विदा = खेहनमो
सूर्य-श्रादरे
शप प० ५५६ ___चनयोः शप प्रा० ५४६, ५५५ सद्य-ईष्यार्थः शप प० ५५० ष्टिषु-निरसने शप प० ५५०, ५५४ सूच-पैशुन्य णिच प० ५६३ विदा-अध्यक्तशब्दे शप प० ५५३ मत्र-वेष्टने
णिच प० ५६४ ष्यल्क-परिभाषणे
णिच प० ५५६ स्कंभु-स्कुन्भु-रोदनाष्टुच-प्रसादे शप श्रा० ५४८ र्थत्येके
श्ना०प० ५४३ ष्टुज-स्तुती
लुक उ० ५५४ स्कभि-प्रतिबंधे .शय श्रा० ५६३ ष्टुभु-स्तंभे
शप प्रा० ५४६ स्खद-स्खदने शप प० ५ ष्णु-प्रसवणे
लुक प० ५५४ स्खल-संचलने -शप ५० ५५८ ष्णुसु-अदने
प्रयन् प० ५५४. स्कंदिर-गतिशोषणयोः शप प०५५
Page #38
--------------------------------------------------------------------------
________________
पृष्ठ
पृष्ट स्तन-देवशब्दे णिच ५० ५६३ स्युट-भेदनेच णिच प० ५६३, स्तंभु-स्तुंभुरोदनार्थद- .
| स्युट-रेहने
णिच प० ५६० -त्येके
ना० ५० ५६३ स्युटिर-विशरणे = स्युटीतिकेटि-किंचिच्छलने शप प्रा० ५६२ वित् . शप प० ५५८ स्पर्द-संघर्षे शप प्रा० ५६० स्फुड-संघरणे
शः ५० ५६० स्यश-बाधनस्पर्शनयोः शप प्रा० ५४३
| स्पडि-परिहासे
णिच ५० ५६० स्यश-ग्रहणसंश्लेषणयोः णिच प० ५६ स्फुडि - विकसने शप प० ५६३ स्त्रंसु-अवलंसने शप प्रा० स्पुर-संचलने
शः प० स्वंभु-विश्वासे आप प्रा० ५६३ स्फुर-स्फुरणइत्येके शः श्रा० ५६० स्पंदू-प्रसवणे
शप श्रा० ५६३ स्फुल - संचलने शः ५० ५६० स्यम-शब्द
शप प० स्थल - परिबहणे पिच प० ५६४ स्यम-वितर्के
विचा० ५४ 1-विस्तृता . शप प० ५५६ सकि-गती शप प०
निर्घाणेशप प० ५५० संमु-प्रमादे
शप प० ५६३ स्तृज-आच्छाटने श्ना० उ० ५६३ स्खलि-शब्दे
शप प० ५५८ स्तुज - पाच्छादने नुः उ० ५५६ . सेक-मेक-कि---
| स्ए-प्रीतिपालनयाः स्म. गतो शप प० ५६२, ५६ इत्येकेशनुः
प० ५५६ सं--प्रमादे--विश्वासेच शप प्रा० स्पश-संस्पर्श- शः प० स्वर्द-प्रास्वादने शप श्रा० ५१२ स्म - आठ्याने। शप प० ५५६ स्वाद-श्रास्वादने शप प्रा० ५६२ स्तृह - हिसार्थ:
शः प० ५५६ स्वन-शब्दे
स्प ह ईप्सायां णिच प० ५५३ स्वन-अवतंसने शप प० ५५६ स्म-अध्याने
शप प० स्वमु--शब्द शप प० ५५८ स्म-चिंतायां
शप प० ५५८ स्वर-श्राक्षेपे
णिच प० ५३ स्व-शब्दोपतापयाः शप ५० ५५६ स्वाद-पास्वादने श्यन् श्रा०
| स्व-गती
शप प० ५५६ स्वार- दौर्बल्ये
णच प० स्तन-चार्य
णिच ५० ५६४ स्वाद-अनादरत्येके णिच प० | सेक-सेक=गता शप प० स्फायी-वृद्धी शप प्रा० ५६३ | स्तोम - श्लाघायां णिच प० ५६४ स्पिट-अनादरे णिच प० ५०० स्त्यै-शब्दसंघातयाः शप 30 स्पिट-हिंसायां णिच प० ५०० इति सकारादयः । ष्टिघ-भास्कंदने पनुः श्रा० सिबु-गतिशोषणयोः श्यन् प० ५५६ अथ हकारादयः। स्मील-निमेषणे शप प० ५५० हट - दीप्ती-हिटद्रत्येके-शप प० ५७१ स्कुज-श्राप्रवणे श्ना० उ०५६३ हट- प्लतिशठत्वयोः शप प० ५७१ स्कुदि-श्रापवणे शप श्रा० ५६९ हद-पुरीपोत्सर्गे शप प्रा० ५६८ स्पुट-विकसने शप प्रा० ५६३ हन-हिंसागत्योः लुक् प० ५७२ स्पुट-विकसने शः प० ५६३ हम्म - गती
शप प० ५७१ सुख-तक्रियायां णिच प० ५४ हय-गती
शप प० ५७१ सुख-क्रियायां कंत्राप० | -र्य-गतिकांत्योः
शप प० ५७९
પપ૮
Page #39
--------------------------------------------------------------------------
________________
पृष्ठ
पृष्ठ हर्ष-हिंसायां णिच ५० ५७७ हप्रसह्यकरणे
ग्लुः प० ५७७ हल-विलेखने शप प० ५७२ हङ- अपनयने शप श्रा० हसे-हसने
शप प० ५७२ हज-हरणे शप उ० ५६७, ५७२ ओ-हाक - त्यागे प्रलुः प० ५७६ णोङ- रोषणेलज्जायां च के० प्रा० ओ-हाड़-गती अनुः श्रा० ५६६
हृषु-अनीके
शप प० ५७१ हि-गती-वृद्धाच नुः ५० ५७७ हृष- तुष्टी
श्यन् प० ५७७ हिक्क- अव्यक्तशब्दे शप उ० ५७२ हेट-विबाधायां शष पा० ५६६ हिक्क-अनादरे शप प० ५६ हेटच- भूतप्रादुर्भावे श्न.० ५० ५६७ हिट-पाक्रोशे बलात्कारे
हेड- अनादरे=गताच शप प्रा० ५६६ सत्येके.
५७१ हेड-वेष्टने शप प्रा० ५६७, ५७२ हिट-दीप्ती
शप प० हेए-अव्यक्तशब्दे शप प्रा० ५६६ हिडि-गत्यनारयोः शप प्रा० ५६
हाई-अनादरे
शप प्रा० ५६६ । हिल-भावकरणे शः प० ५७७ हाड़-गती
शप प० ५७१ हिवि-प्रीणानार्थः शप प० ५७१ झल-संवलने शप प० ५७२ हिसि-हिंसायां प्रनम् प० हगे-हगे-संवरणे शप ५० ५७२ हिसि-हिंसायां णिच प० ५६६ हस-हस-शब्दे शप प० ५७१, ५७२ हिल-भावकरणे शः श्रा० ल्हप-व्यक्तायांवाच णिच प० ५७७ हिष्क-हिसायां णिच ५० ५६ ल्हप-अव्यक्तायांवाचि शप प० ५७८ हु-टानादानयोः नुः प० ५७४ व्हल-संचलने शप प० ५७२ हडि-वरण-हरण इत्यक शप श्रा० ५६ ह.द-अव्यक्तंशब्द शप श्रा० ५६४ हुडि - संघाते शप प्रा० ५६६ ल्हादी-सखेच शप श्रा० ५६४ हुड-गती शप प० ५७१ ही-लज्जायां
प्रनुः प० ५७६ न्हुङ्- अपनयने
लुक श्रा० ५६८
हीच्छ - लज्जयां शप प० ५ ही- कौटिल्ये शप प० ५७१ व्ह- कौटिल्ये
शप प० ५७२ हुल-गती ..
शप प० ५७२ व्हृ-संवरण
शप प० ५५२ शप प० ५७१ व्हज-स्पर्दायां
शप उ० ५७२ ह-संवरणे
शप प०
हष्ट-अव्यक्तशब्दे शप प्रा० ह-कौटिल्ये
शप प० । ति हकारादयः। वर्णक्रमानुरोधेन सर्वधातुनिरूपणम् ।
हूड-गती
गोपालकृष्णवर्येण प्रभूणामाजयाकृतम् ॥ १ ॥ ॥ इतिश्रीतिङन्तार्णवतरणिस्सूचीसमाप्ता ।।
Page #40
--------------------------------------------------------------------------
________________
३३
श्रीमदानंद दंतोंद्रमहाराजवंशज्ञया । पार्थिवाब्धेवसंततीयंथेोग्रथितार्पितः ॥
इतिश्रीमत्कौशिकसगोत्र पवित्र भूसुरवंशपावनचरित्र श्रीमतसिद्धा
सप्रवचननिरतश्रीधन्वाडान्वयत्तीरांभोधिसुधाकर श्री वेंकटरमणाचार्य बर्थपुत्रेण श्री भीमाय्यां वागर्भशुक्तिमुक्तामणिना श्रीश्रीश्री हिजायनेकलत्तणलक्षितश्रीमदानंद गजपतिमहाराज स्थानमानितेन गोपालकृष्णाचार्ययविनाविरचितायमकारादिवर्णानुक्रमनिबद्धसाथैकधातुपाठसहितयथायंस
माप्तः । १८८५ संवत्सरंयेप्रेल
६० प्रकारादिधातवः
६ प्रकारादि
१९ दूकारादि १६ ईकारावि
१० उकारादि
• ऊकारदि १३ चकारादि
६ एकारादि
१३ प्रकारादि
१३० तकारादि
२ थकारादि
८ दकारादि
६० धकारादि
१० नकारादि
१३३ प्रकारादि
६ फकारदि
४४ बकारादि
७२ भकारादि
१५२ मकारादि
२८ यकारादि
९० रेफादि
८५ लकारादि
१४८ वकारादि
१४३ शकारादि
९५ षकारादि
६ सकारादि ६० हकारादिधातवः
२०९ ककारादि
३८ खकारादि
१ गकारादि
१५ घकारादि
१ ङकारादि
१३० चकारादि
१७ छकारादि
५० अकारादि
८ कारादि
५ टकारादि
१० डकारादि
१ ठकारादि ठालगतैौ शप् आ० २२३९ सर्वधातु संख्या ३६ यकारादि
२०८४ हलादिधातवः
१५५ अजादिधातवः
Page #41
--------------------------------------------------------------------------
Page #42
--------------------------------------------------------------------------
________________
॥ श्रीगणेशाय नमः ॥
॥ श्रीहयग्रीवाय नमः ॥ ॥ श्रीमद्गुरुचरणारविंदाभ्यां नमः ॥ श्रीतिङन्तार्णवतरणिः।
श्रीमल्लक्ष्मीनृसिंहानिजजनसुखसंरक्षणोद्युक्तदीक्षस्वातुं पुर्व - सुरारेस्सपदिविदलयन् । स्तम्भतश्चाविरासीत् ॥ सोव्यात्सिंहाद्रिदेशे तदनु च विलसन् शत्रुबाधां व्यपार चातुं भक्तान् य ास्ते जगति विजयतां पावयन मढचांसि ॥ १ ॥ श्रीमान्यो वाजिवतो. मितशशिसुकरोत्कृष्टनित्यप्रभाभिहासभेक्तान चकास्ति स्मरणविविध-. चन्माप्रतापचयनः । सोव्यादृद्यात्सुखं नो मम सकलमनाभीष्टसिद्धिं च कुर्यात्यायान्मां सर्वदा सौ मम हृदि निवसन् । श्रेयसे चाशु भूयात् ॥२॥ ग्रन्थनिर्विघसिध्यर्थ विनाविघ्नप्रदं विभुं । विनानां विनसिध्यर्थ विघ्रराजं नमाम्यहं ॥ ३॥
__ आनन्दगजपतीन्द्रं सुगुणाकरमाश्रितोघमन्दारं । विबुधाश्रयमवतु विभुस्सुरवरवन्द्यो रमापतिर्नित्यं ॥ ४ ॥ आनन्देन्द्रमहीशितुर्वरगुणान्वतुं न कोपि क्षमो यचान्योन्यविरुद्धयो स्थिरमभद्वाणीनियारार्जवं । यत्तेजस्सविता च कीर्तिरतुला पूर्णेन्दुरस्या भवनाचेदीदृगतिप्रभा कथमभूदाल्हादकत्वं तथा ॥ ५ ॥ श्रीश्रीश्रीपरमेश्वरीवरकृपासंजातसर्वोच्छ्रयप्रख्यातप्रनुतचिलोकविबुधश्लाघ्यस्थिराधीशि. तुः । आनन्देन्द्रदयानिधेर्गुणनिधेर्विद्यानिधेषश्नीनिधेः कुर्वे प्रीतिनिधेः प्रसादवचसा तिवारिधेस्सत्तरं ॥६॥ स्वर्णादी विविधप्रशस्तमणिमुक्तादा नराणां भुविस्वाधीनस्वमनोनुसारिघटनां कर्तुं न शक्यं यथा । एवं तीरघृतादिके सति गृहे लड्वादिभक्ष्यादिकं कतुं न तम एव भाकुमनिशं त्विच्छन् यथा तिष्ठति । ०॥ तद्वत्युस्त. पसंचयपि सुकृताविच्छंश्च सन्दर्भतो ग्रन्थानां फलनं तु कष्टमपि च :
Page #43
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः । ग्रन्थप्रणेतुस्तवं । सरन्यादिविचारणं सुकविता सत्कर्मदीक्षा तथा वाडाधुर्यमपीष्टदैवभजनं संरक्षणं ज्ञानिनां॥८॥ वीणावादनहूणशास्त्र. कलनं चागर्भलम्युच्छ्रयं चाश्वारोहणनेपुणं भुविनणां प्रायो न सन्त्येवहि ॥ एवं चेदपि शास्त्रसिद्धसहजप्रख्यातनानागुणा आनन्देन्द्रमहाप्रभो गुणनिधो सन्त्येव नान्यच तु ॥ ६ ॥ आनन्देन्द्रकृपालवप्रसरणात्सद्दन्थकाभवं तस्मात्साहसमच नास्ति मम तन्निष्पन्नशास्वामृतं । भुञ्जध्वं सुकुरुध्वमाशुसदयं धात्वर्धसञ्चिन्तनं मोदध्वं कृपया क्षमध्वमनिशं जेजीयतां मत्कृतिः ॥ १० ॥ आनन्देन्द्रस्तिन्तार्णवतरिणिरिति न्यासयन्नामधेयं कोमुद्यास्सर्वरूपाण्यलसमुखमहाकष्टसाध्यानि मत्वा । तस्मादस्माद् बुधानां झडिति सुलभता धर्यबोधक्रमेण प्रत्यक्षं सर्वशास्त्रप्रमितिविषयतां वीक्ष्य चेनां वितेने ॥ ११ ॥ धन्याडवंशाख्यपयोब्धिजातसम्पर्णचन्द्रो रघुपत्यभिज्ञः । श्रीभाष्यसंचारणदक्षदीक्षग्रीवेदवेदाङ्गसमर्थ आसीत् ॥ १२ ॥ तस्यरसोरुकवितादिसमयशास्त्री कोलाहलाङ्कनरसिंहमहाबुधेन्द्रः । श्रीसत्यसन्धगुरुभिस्सह राजधानीमेतामवाप्य विभपूर्णदयेकपाच: । १३ । तस्योरसो निखिलेशास्तसमग्रवेदी छात्रः पितुर्वरजनार्दननामधेयः । गोपालकृष्णविबुधः परतत्ववेदी तस्यात्मजा भवदतीव नृपालपूज्यः । १४ ॥ वेंकटरमणो विबुधवरेण्यस्तस्य च तनयः पितृसदृशासी । शमदमयुक्तस्सकलपुराणप्रवचनदतो भगवति भक्तः ॥ १५ ॥ तस्याहंतनयो हयाननपदाजाध्यानसंवर्द्धितश्रीमद्याकरणादितन्तनिपुणा गो. पालकृष्णाभिदः । अज्ञप्नो विजयाभिधाननगरीसत्पाठशालान्तरे वकुं व्याकरणं समस्तमधतत्कृत्यं च सम्प्रेक्षितुं ॥ १६ ॥ श्रीमत्याणिनिसरजालमतदाष्यादिकं दीक्षिता दृष्टा पुंभिरशक्यमेतदिति सदोद्धं यतः कौमुदीं। कृत्वाख्यातिमवापुरद्य कुरुते धात्वर्धक पावलि यज्वेति प्रतिगृह्य पूर्ण कृपया सन्तोनुगृगहान्त्वमुं ॥ १० ॥ आनन्देन्द्रविभावाक्याच्छीहरानतस्तथा । मया कृतमिदं सम्यगबीयादाचन्द्रनारकं । १८॥ स्वस्त्यस्तु ।। - ।
Page #44
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः ।
लडादार्थनिरूपणं । लट् । लिट् । लुट् । लट् । लेट् च । लोट् च । लङ् । लिको । लुङ् । लूडो तथा। पाशीरर्धे च लिङ्चेति दश लो लेट् च छन्दसि । १६ ॥ वर्तमानक्रियावृतेधातार्लट्चेति मन्यतां । भूतानद्यतनासक्तपरोक्षार्थे च लिट् भवेत् ॥ २० ॥ अनद्यतनभूतार्थभविष्यति च लुट् भवेत् । क्रियार्थायां क्रियायां वा सत्यां सत्यां भविष्यति ॥ २१ ॥ टट् स्याद्वेदे तु लेट्बोध्यं विध्याद्यर्थेषु लोट् भवेत् । अनद्यतनमतार्थवृत्तेर्धातास्तु लङ् स्मृतः ॥ २२ ॥ विधो निमन्त्रणा चार्थे चामन्त्रणाघोष्ठयोरपि । सम्प्रश्नप्रार्थनार्थे च लिङ् स्याद्धयालिडाशिषि ॥ २३ । भतार्थ लुङ् लिङ्गिमित्ते क्रियानिष्पत्तिसूचके । भविष्यत्यर्थकाधातालंङ् स्यादित्यर्थनिर्णयः ॥ २४ ॥ सकर्मकेभ्यो धातुभ्यो लस्स्यु:कर्मणि कर्तरि । अकर्मकेभ्यो धातुभ्यो भावे लम्स्युःश्च कर्तरि ॥ २५ ॥
अथाष्टादश लादेशाः। तिम् । तस् । मि । सिप । थसश्चेव । थ । मिप । बरु मस् । च प्रत्ययाः । परस्मैपदसञ्जास्स्युलडादेथा नवेव ते । २६ ॥ तातांमथास प्राथांध्वं इट् वहिमहि च क्रमात । एते नव लडादेशा आत्मनेपदिनोभवन् ॥ २० ॥ तिबाद्यताश्च लादेशाः परस्मेपदिनोभवन् । लादेश स्तो तङानो च ह्यात्मनेपदसज्जिको । २८ ॥ उपदेशेनुदात्ताल्लो डिहातारात्मनेपदं । तदिन्नधाताः कर्षर्थे परस्मैपदमिष्यते ॥ २६ ॥ स्वरितेतो जितो धातोः कर्तृगे तु क्रियाफले। पात्मनेपदमन्यच परस्मैपदमिष्यते ॥ ३० ॥ हेतुमण्यन्तधातुभ्योप्येषमूहा मनीषिभिः । सन्नन्तसर्वधातुभ्य: सन् प्रकृत्या पदं भवेत् ॥ ३१ ॥ यङन्तसर्वधातुभ्योप्यात्मनेपदमिष्यते । यङ्लुङन्तादिधातुभ्यः परस्मेपदमिष्यते ॥ ३२ ॥ सामान्यतो व्यवस्थेयं दर्शितेत्यवगम्यतां । प्रथमो मध्यमश्वैवं चोत्तमश्चेति सज्जिकाः । चीणिचीणि क्रमादोध्या उभयोः पदयोस्तितः । ३३ । चीणिचीण्यकशःप्रामप्रथमादीनि वे
Page #45
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः ।
४
1
1
तिङः । एकत्वद्वित्वबहूर्थवाचकानि यथा क्रमात् ॥ ३४ ॥ युष्मद्युपपदे ज्ञेयं स्थानिन्यपि च मध्यमः । सामानाधिकरण्ये स्यात्तादृगस्मदि चात्तमः ॥ ३५ ॥ शेषे प्रथम एव स्यात्प्रहासे चेति चोच्यते । अच क्रियावाचिनस्स्युर्धातुसज्जा अतादयः ॥ ३६ ॥ सन् क्यच् काम्यच् क्ष् क्यङोधाचारक्किए गिज्यडो तथा । यगायईयङ्क्षिङ्घान्ताधातवः परिकीर्तिताः ॥ ३२ ॥ शप् । लुक् । श्लु । श्यन् । श्नु । श । श्नम् । उ । श्ना । णिच् । नाम्ना दशे क्रमात् । एते भवन्ति धातुभ्यो रूपवेषम्य सूचकाः ॥ ३८ ॥ तिङश्शितश्च धातोश्चेत्सार्वधातुकसन्तिकाः। धातोश्शेषाः । प्रत्ययाः स्युरार्धधातुकस निकाः ॥ ३६ ॥ सार्वधातुकसज्वं स्याल्लट्लेट्लङ्लिङ्पदद्वये । लिट् लुट् लऌट् लुड् ऌङाशीर्लिङार्थधातुकसञ्चिकाः ॥ ४० ॥ संहितैकपदे नित्या नित्या धातूपसर्गयेाः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥ ४१ ॥ उपसर्गेण धात्वर्थे बलादन्यत्र नीयते । प्रहाराहारसंहारविहारपरिहारवत् ॥ ४२ ॥ गोप॑देशास्त्वनंद्राट् नाथ नाश्नन्दनक्कन्रनृतः । सेक्सृपस्नुपसृसृजस्तृस्त्यान्ये दन्त्याजन्तसादय: ॥ ४३ ॥ एकाचष्षोपदेशाः स्युःष्वक्कस्विदस्वदस्वज्ञस्वपिस्मिङः । धातोरादेर्णस्य नस्स्यात् धात्वादेष्णस्य सो भवेत् ॥ ४४ ॥ ॥ * ॥
अनिदूधातवः ।
जदूदन्तेयाँतिरुक्ष्णुशीङ्घ्णुणुक्षु श्विडोङ्घ्रिभिः । वृ॒ङ्छृङ्क्भ्यां॑ च विनेकाचेो ऽनन्तेष्वनिट एव हि ॥ ४५ ॥ शक्पच्मुचस्च्विच्विसिच्पृच्छत्यङ्निजिर्मनिः । भग्नभुज्भ्रस्नमस्जियजुयुज रुज्रनु विजिर्स्वनिसनिस्सृजः ॥ ४६ ॥ अक्षुखिच्छितु दिनुदः प भिब्रिद्यतिर्विनद् । शद्सदो स्विद्यतिः स्कन्दिहदो क्रुध क्षुधिबुध्यति ॥ ४० ॥ बन्धिर्युधिरुधी राधिव्यधुशुधः साधिसिध्यती । मन्यहन्नापचिपकुप्तप्तिषस्तृप्यतिदृष्यती ॥ ४८ ॥ लिप्लुप्वपशस्वपसृपियभ्रभूलभगमनम्यमो रमिः । क्रुशिदेशिदिशो दृश्मृशरिश्रुलिश्वश्
Page #46
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः । स्पृशः कृषिः ॥ ४ ॥ त्विषतुषद्विषटुषपुष्यपिविशिषशुषश्लिष्य- " तया घसिः । वसतिर्ददिहिदुहा नमिहलिवहिस्तथा ॥ ५० ॥ अनुदात्ता हलन्तेषु धातवो हाधिकं शतं । तुदादी मतभेदेन स्थिता यो च चुरादिषु ॥ ५५ ॥ तृपट्टपी तो वारयितुं श्यना निर्देश प्रादृतः किञ्च । स्विद्यपद्यो सिध्यबुध्यो मन्यपुष्यश्लिषः श्यना । वसिश्शपा लुका योतिर्निर्दिष्टान्यनिवृत्तये ॥ ५२ ॥ निजिर विजिर् शक इति सामबन्धा अमी तथा । विन्दतिश्चान्द्रदोगादेरिष्ठभाष्यपि दृश्यते । ५३ ॥ व्याघ्रभूत्यादयस्त्वेनं नेह पेठुरिति स्थितं । रजिमस्जी अदिपदी तुक्षुधी शुषपुषी शिषिः । भाष्यानुक्ता नवेहोक्ता व्याघ्रभूत्यादिसम्मतेः ॥ ५४ ॥ - अजन्तो कारवान्वायस्तास्यनिट् थलिवेडयं । दन्त ईदङ् नित्याट् क्राद्यन्यो लिटि सेनवेत् ॥ ५५ ॥ स्वरत्याटेष्षिधधातुसदृशानामिडागमः । विकल्पेन भवत्येव वलादावार्थधातुके ॥ ५६ ॥ च्युति दृश्यधातूनां । अच्योतीत् अच्युतत लुङि ॥ ५० ॥ इरितां जूप्रभृतीनां धातूनां दितां तथा । लुङि रूपद्वयं ज्ञेयं परस्मैपदसज्जिके ॥ ५८ ॥ वदेवजेहलन्तस्य चाङ्गस्यातो विशेषतः । वृद्धिस्स्यादिगजन्तस्य परस्मैपदके मिचि ॥ ५ ॥ यन्तानामेदितां वृद्धिः क्षणादेन भवेल्लङि अतोलान्तस्य वृद्धिर्न हलादेश्च लघोरतः । इडादो सिचि वृद्धिर्ग परस्मैपदसज्जिके ॥ ६० ॥ दधसादृश्यधातूनां देधेरूपं च किल्लिटि । इदिद्धिन्नाख्यमन्धादिधातूनां नस्य चाशिषि लिङि लोपो भवदत्येव मध्यादित्यवगम्यतां ॥ ६१ ॥
अकर्मकादिधातुनिरूपणं । वृद्धिक्षयभयजीवितमरणं लज्जासत्तास्थितिजागरणं । शयनक्रीडारूचिदीपयर्थ धातुगणं तमकर्मकमाहुः ॥ १२ ॥ धातारान्तरे वृत्तात्वर्थेनापसंग्रहात । प्रसिद्धरविवक्षातः कर्मणाकर्मिकाक्रिया । ६३ । दुह्याचपदण्डरुधिप्रच्छिचिब्रशासुजिमथ् मुषां । कर्मयुक्स्या.
Page #47
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः । 'दधितं तथा स्यानीहकृष्वहां । ६४ । गोणे कर्मणि दुह्यादेः प्रधाने नीहकृष्वहां । बुद्धिभतार्थयोश्शब्दकर्मणां च निजेच्चया ॥६५॥ प्रयोज्यकर्मण्यन्येषां ण्यान्तानां लादयो मताः । शेषिकान्मतुबर्थीयाचेषिको मतुर्धिकः । सरूपप्रत्ययानेष्टस्सन्नन्तान सनिष्यते । ६६ । सत्तायां विद्यते ज्ञाने वेत्ति विन्ते विचारणे । विन्दते विन्दति प्रामा श्यनलुकशमशेष्विदं क्रमात । ६० ॥ अत्यावश्यकमचोक्तं यन्यविस्तरभीतित: । विशेषास्त्वनुसन्धेयाः कोमुदीग्रन्यता बुधेः । ६८। । । । । ..
Page #48
--------------------------------------------------------------------------
________________
औरस्तु श्रीतिङन्तार्णवतरणिः अकारादिपरस्मैपदानि
अत सातत्यगमने वर्तमाने लट कर्तरि शप
प्रथमः
मध्यमः अतसि
एकवचनम् प्रति द्विवचनम् अततः बहुवचनम् अतन्ति
उत्तमः अतामि आताव: पातामः
अतथः
तथ परोने लिद
पाततः पातुः
पातिथ पातयः
जात बनटातने खुद
पातिव पातिम
अतितास्मि अतितास्वः अतितास्मः
अतिता
अतितासि अतितारी अतितास्थः अतितारः अतितास्थ
खद शेव अतिति तास तिष्यतः अतिष्यथः अतिष्यन्ति
प्रतिष्यथ .. सोद च-प्राषिच
अतिष्यामि अतिष्याव: अतिष्यामः
प्रतानि
प्रततु-प्रततात अत-अततात अततां
असत .
पत्ते
भाताव
अताम
Page #49
--------------------------------------------------------------------------
________________
diso
द्वि.
द्वि.
ن
प्र.
प्रातस
श्राततां
प्रातन्
प्र.
तेत
तां
श्रतेयुः
प्रत्यात्
प्रत्यास्तां
अत्यासुः
प्रातीत्
प्रतिष्ठां
प्रातिषुः
विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्
उ.
तेयं
तिङन्तावतरणः ।
अनातने लड
प्रतिष्यत
श्रातिष्यतां
प्रातिष्यन्
म.
तयति
प्रातयतः
प्रातयन्ति
प्रातः
श्राततं
श्रातत
म.
अते:
तं
आशिषि लिङ्
म.
प्रत्याः
अत्यास्तं
प्रत्यास्त
लुङ
म.
आती:
प्रतिष्टं
प्रतिष्ट
म.
उ.
नातं
प्राताव
ग्राताम
प्रातिष्यः
प्रातिष्यतं प्रतिष्यत
न मायोगे । इति अडाटा : निषेधात्-माभवानतीत् इत्येय सर्वत्राप्ययं ॥
1
लिङ्गिमिते लड़-क्रियातिपत्तैा
अतधातोर्णिच् लद
지
चातयस
श्रातयथः
जातयथ
तेव
तेम
उ.
प्रत्यासं
आल्यास्व
प्रत्यास्म
प्रातिषं
प्रातिष्य
प्रतिष्म
उ.
प्रतिष्यं प्रातिष्याव प्रातिष्यामं
उ:
आतयामि
श्रातयाव:
• श्रातयामः
Page #50
--------------------------------------------------------------------------
________________
নিজনানযিঃ।
- लिद
.
उ.
प्रतियामास पातयामासतुः प्रातयामासुः
पातयामासिथ प्रातयामासथुः पातयामास
पातयामास पातयामासिव पातयामासिम
Ang
ए. पातयिता द्विः पातयितारी ब. आयितारः
म. पातयितासि पार्तायतास्थः प्रातयितास्थ
पातयितास्मि पातयितास्वः पातयितास्मः
म.
आतयिात द्विः पातयिष्यतः ब. पायिन्ति
प्रातयिष्यसि पायिष्यथः पातयिष्यथ
पातयिष्यामि पातयिष्याव: प्रायिष्यामः
लोद
उ.
पातयतु-पातयतात् आतय-पातयतात पातयानि पातयताम् पातयतम्
प्रातयाव पातयन्तु पातयत
प्रातयाम
ब.
पातयं
ए. पातयत द्विः पातयताम् ब. पातयन् ।
जातयः पातयतं पातयत
प्रातयाव पातयाम
लिक
प्रातयः
पातयेत् पातयेतां पातयेयुः
पातयेतं पातयेत पाशीलिद
सातयेयं पातयेव पातयेम
स.
आत्यात
पात्याः
पात्यासं
Page #51
--------------------------------------------------------------------------
________________
आत्यास्तां पात्यासुः
तितार्णवतरणिः ।
पात्यास्तं पात्यास्त लुङ .
पात्यास्व मात्यास्म
म.
द्विः
आतितत आतितता पातितन्
आतितः आतिततं यातितत
आतितं . पातिताव पातिताम
द्वि..
पातयिष्यत् पातयिष्यः पातयिष्यं पायिष्यतां यायिष्यतं पातयिष्याव पार्तायष्यन् यायिष्यत पायिष्याम
अतधातोरेव क्रियाफले कर्तगे सत्यात्मनेपदं
पातये
पातयते पातयेते पातयन्ते
पातयसे पातयेथे चातयध्ये लिद
पातयावहे पातयमहे
.
पातयांच पातयांचकाते पातयां करे
पातयांचये पातयांचनाये पातयांचकृत
पातयांच पातयांचवहे सातयांचवमहे
पातयिता पातयितारी पातयितारः
पातयितासे पातयितासाये पार्तायता
पायिताहे पातयितास्व पातयितास्महे
.
.
पायिष्यते मातयिष्यते मातयिष्यन्ते
पातयिष्यसे पातयिष्येथे यायिष्यध्ये
पातयिष्ये पातयिष्यावहे प्रातयिष्यामहे
ब.
Page #52
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । . १ .
लोद
ए. यातयतां द्वि. यातयेतां घ. . पातयन्तां
पातयस्व पातयेथां यातयध्वं
पातये पातयाबहे पातयाम है
पातयत पातयेतां पातयन्त
यातयथाः पातयेयां पातयध्वं
पातये पातयावहि यातयामहि
लिए
पातयेत पातयेयातां भातयेरन्
पातयेधाः पातयेयाधां पातयेध्वं पाशीलिंग
आतयेय पातयेवहि पातयेमहि
पातयिषीष्ट पातयिषीयास्सा पातयिषीरन
पायिषीष्ठाः पार्तायषीय पातयिषीयास्यां पातयिषीर्वाह चातयिषीध्वं पातयिषीमहि
पातितत पातितेतां आतितन्त
मा पातितथाः पातितेयां पातितध्वं.
पातिते आतितावहि पातिताहि
मातयिष्यत द्विः पातयिष्येतां ब. पातयिष्यन्त
पार्तायष्यथाः पातयिष्येयां पातयिष्यध्वं प्रतधातासन
पातयिष्ये पातयिष्याहि यातयिष्यामहि
ए.
पतितिति
प्रतितिति
अतितियामि
Page #53
--------------------------------------------------------------------------
________________
१२ तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । द्वि. प्रतितिषतः अतितिषथः अतितिषावः ब. अतितिन्ति अतितिषथ अतितिषामः
लिद .
म.
ए. अतितिषाम्बभूव अतितिषाम्बभूविथ अतितिषाम्बभूव दि. अतितिषाम्बभवतुः अतितिषाम्बभूवथुः अतितिषाम्बविव ब. अतितिषाम्बभूवुः अतितिषाम्बभूव अिितषाम्बभूविम
ए. अतितिषिता द्वि. अतितिषितारी ब. अतितिषितारः
अतितिषितासि अतितिषितास्थः अतितिषितास्थ
अतितिषितास्मि अतितिषितास्वः अतितिषितास्मः
*
*
का
ए. अतितिषिष्यति अतितिषिष्यसि अतितिषिष्यामि द्वि. अतितिषिष्यतः अतितिषिष्यथः अतितिषिष्यावः ब. अतितिषिष्यन्ति
अतितिषिष्यामः
लोद ए. अतितिषतु-अतितिषतात् अतितिष-अतितिषतात् अतितिषाणि द्वि. अतितिषतां
अतितिषतं
अतितिषाव ब. अतितिषन्तु
अतितिषत
*
अतितिषाम
ए. यातितिषत द्वि. प्रातितिषतां ब. प्रतितिषन् ।
आतितिषः पातितिषतं पातितिषत
लि
प्रातितिष आतितिषाव आत्तिषाम
*
*aaa
ए. अतितिषेत द्वि. अतितिषतां ब. अतितिषयः --
अतितिः अतितिषेतं अतितिषेत
अतितिषेयं अतितिषेव अतितिषम
Page #54
--------------------------------------------------------------------------
________________
द्वि.
jio s
ivchota
द्वि.
ivchio is
ivatio is
द्वि.
तिङन्तावतरणिः - चकारादिपरस्मैपदिनः ।
चाशीर्लिङ्
iv. ajio is
प्र.
प्रतितिष्यात् अतितिष्यास्तां -प्रतितिष्यासुः
प्रतितिषीत् प्रतितिषिष्टां प्रतितिषिषुः
प्र.
प्रतितिषिष्यत् प्रतितिषिष्यतां
प्रातितिषिष्यन्
अर्दति
अर्दतः
अर्दन्ति
प्र.
आनर्द
आनर्दतुः
आनदुः
म.
चर्दिता
चर्दितारी चर्चिताः
उ.
प्रतितिष्यासं
प्रतितिष्याः अतितिष्यास्तं अतितिष्यास्त प्रतितिष्यास्म
प्रतितिष्यास्व
लुङ
म.
इतः परं ग्रन्यविस्तरभयात्- विशेषावबोधनार्थं तत्र तत्र कानि चिद्रूपाणि लिख्यन्ते || अवशिष्टान्यानि ॥
प्रतितिषीः प्रतितिषिष्टं
प्रतितिषिष्ट
लड़
म.
प्रतितिषिष्यः प्रतितिषिष्यतं
प्रतितिषिष्यत
अर्द-गता याचने च
लद
म.
अर्दसि
अर्दथः
अर्दथ
लिंद
मः
आनर्दिथ
आनर्दथुः
आनर्द
लद
म.
चर्दितासि
अर्दितास्थः
चार्दितास्य
प्रतितिषिवं
प्रतितिषिष्व
प्रतितिषिष्म
म.
उ.
प्रतितिषिष्यं प्रतितिषिष्याव प्रतितिषिष्याम
उ.
आदमि अदीव:
अदमः
उ.
आनर्द आनर्दव मानर्दिम
उ.
१३
चर्दितास्मि
चार्दितास्वः
चर्दितास्मः
Page #55
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-प्रकारादिपरस्मैपदिनः ।
अर्दिष्यति अर्दिष्यतः अर्दिष्यन्ति
अर्दिष्यसि र्दिष्यथः र्दिष्यथ
अर्दिष्यामि चर्दिष्यावः र्दिष्यामः
पर्दतु-अर्दतात्
अर्दता
भई-मर्दतात् पर्दतं प्रर्दत
पानि पाव पर्दाम
अर्दन्तु
पार्दत .
पाद ....
पादाव
पार्दतां पार्दन
पार्दः पार्दतं पार्दत लिक
पादाम
अर्दत
पर्दे
पर्वतां
पर्दव
अर्दयुः
भर्दम
पतं प्रर्दत प्राशोसिन पाः प्रास्तं प्रास्त
अर्यात् पास्तां
भास
भास्व पास्म
पार्दीत भार्दिष्टां
पार्दाः भार्दिष्ट शर्दिष्ट
पार्दिवं भार्दिष्व मर्दिन
आर्दिषुः
धार्दिष्यत्
पार्दिष्यः .
पार्दिछ
Page #56
--------------------------------------------------------------------------
________________
प्रार्दिष्यतां चादिष्यन्
प्र.
तिङन्तार्णवतरणिः - अकारादिपरस्मैपदिनः ।
यति
प्र.
प्रर्दयामास
याञ्चकार
चयाम्बभूव
अर्दयिता
प्र.
अर्दयिष्यति
प्र·
प्र.
प्रार्दयत्
17.
ऋर्दयेत्
प्र.
चत्
आर्दिष्यतं
प्रार्दिष्यत
प्र.
चादित
श्रर्दधातेाहेतुमयिणच् लद् कर्तरि शपादि पूर्ववत्
म.
यस
लिंद
म.
प्रर्दयामासिथ
याञ्चकर्थ
अर्दयाम्बभूविथ
लुद
म.
प्रर्दथितासि
चादयतु] यतात् प्रर्दय-अर्दयतात्
खद
म.
प्रर्दयिष्यसि
लोद
म.
लड्
म.
प्रायः
लिङ्
म.
चादयेः आशीर्लिङ
म.
•
चः
सुद
म.
प्रार्दिदः
आर्दिष्याव श्रार्दिष्याम
उ.
दयामि
उ.
प्रर्दयामास
चयाञ्चकार
अर्दयाञ्चकर
प्रर्दयाम्बभूव
उ.
प्रर्दथितास्मि
उ.
प्रर्दयिष्यामि
उ.
अर्दया नि
उ.
སློབ་སྤྲོད་སློབ་སློ
सं
१५
Page #57
--------------------------------------------------------------------------
________________
तिङन्तावतरणि:-प्रकारादिपरस्मैपदिनः ।
आयष्यत
आर्दयिष्यं
आर्दयिष्यः भर्दधातोसन
लद
7.
..
अर्दिदिति
अदिदिषसि लिद
अदिदिषामि
म.
अर्दिविषामास
अदिदिषामासिथ अर्दिदिषामास
अर्दिदिषिता
अदिदिषितासि
अदिदिषितास्मि
अदिदिषिष्यति
अर्दिदिषिसि अदिदिविष्यामि
लोद
अदिदिषत-दि- अर्दिदिष-अर्दि- अदिदिणि दिपतात दिषतात
लड़ आर्दिदिषत् आर्दिदिषः आर्दिदिषं .
लिइ
अदिदिषेत
अदिदिषयं
अदिदिषः श्राशीलिंद
म.
उ.
अर्दिदिष्यात्
र्दिदिष्याः
अर्दिविष्यासं
उ.
____ार्दिदिषीत्
आर्दिदिषीः
आर्दिदिषि
आर्दिविषिष्यत
आर्दिविषिष्यः
चादादापाय
Page #58
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । अर्दधातोरजादित्वाटयङ् । यङ् लुक्छ न भवतः
अति-बन्धने
लट
म.
अंतति अंततः अंतंति
अंतसि अंतथः अंतथ
अंतामि अंतावः अंतामः
लिद
आनंत
आनंततुः
आनंतिथ आनंतः आनंत लुद
अानंत आनंतिव आनंतिम
आनंतुः
..
ए.. अंतिता
अंतितारी ब. अंतितारः
अंतितासि अंतितास्यः अंतितास्थ
अंतितास्मि अंतितास्वः अंतितास्मः
म.
द्विः
ए. अंतिष्यति
अंतिष्यतः ब.. अंतिष्यन्ति
अंतिष्यसि अंतिष्यथः अंतिष्यथ लोट
अंतिष्यामि अंतिष्यावः अंतिष्यामः
ए. द्वि.. ब.
अंततु-अंततात् अंततां अंतंतु
अंत-अंततात् अंततं अंतत लङ् .
अंतानि अंताव अंताम
म...
ए. प्रांतत द्विः प्रांतताम् ब. आंतन
प्रांतः प्रांततं आतत
प्रांत प्रांताव प्रांताम
आंतत
Page #59
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
: विधिलिङ
अंतत अंततां
अंतेयं अंतेव
didis
अंतेयुः
अंतः अंतेतं अंतेत श्राशीलिङ
अंतम
ए. अंत्यात द्वि. अंत्यास्तां ब. . अंत्यासुः
अंत्याः अंत्यास्त अंत्यास्त
अंत्यासं अंत्यास्व अंत्यास्म
ए. आंतीत द्वि. प्रतिष्टां ब. प्रतिषुः
प्रांतीः आंतिष्टं प्रतिष्ट
प्रांति प्रतिष्व प्रतिष्म
आंतिष्यत् प्रतिष्यतां तिष्यन्
ब.
प्रतिष्यः
प्रतिष्यं प्रतिष्यतं प्रतिष्याव
आंतिष्यत प्रतिष्याम अतिबन्धनेधाताहेतुमण्णिच लिट् लट्
लट अंतयामास अंतयिता . अंयिष्यति लङ् लिङ्
आशीलिङ् प्रांतयत् अंतयेत् अंत्यात्
प्र. ए. अंतर्यात
लोट् प्र. ए. अंतयतु-तात्
.
लुद
प्र. ए. प्रांतितत
प्रांतयिष्यत्
अस्मात्सन् लट्
लिट् प्र. ए. अंतितिप्रति अतितिषामास प्रतितिषिता
लोद प्र. ए. अंतिसिविष्यति- अंतितिषतु-अतितिषतात् आतितिषत्
Page #60
--------------------------------------------------------------------------
________________
लिङ् प्र. ए. तितिषेत्
ए.
ए.
ए.
प्र. ए.
प्र. ए.
vivahoo is
ए.
द्वि.
ब.
ए.
ए.
ब.
तिङन्तार्णवतरणि: - कारादिपरस्मैपदिनः ।
द्वि.
लद
दति
लोट्
लुङ
आदीत्
लङ
तु-दतात् प्रदत्
प्र.
अंगति
अंगतः
मंति
प्र.
अनंग
नंगतुः
आनंगुः
प्र.
अंगिता
गितारौ
गितार:
लुङ
लुङ
शीर्लिङ् प्रतितिष्यात् प्रतितिषीत प्रतितिषिष्यत्
श्रदिबन्धने
लिट्
आनंद
लङ
आदिष्यत् शेषमतिधातुवत्
श्रदिधातोः । हेतुमशिनच्
लट्
लट्
दर्यात - शेषं प्रतिधातुवदूह्यं -
श्रदिधातोस्सन्
म.
अंगसि
अंगथः
अंगथ
लिट्
दिदिषति-अवशिष्टानि पूर्ववदूह्मानि
श्रमि - गत्यर्थः
लट्
म.
नंगिथ
अनंगथुः
अनंग
लुट्
अंदिता
लुट्
म.
विधिलिङ्
देत्
अंगितासि
गितास्थः
अंगितास्य
लट् अंदिष्यति
आशीर्लिङ्
यात्
उ.
उ.
अंगामि
अंगाव:
अंगामः
नंग
आनंगिव
आनंगिम
१९
उ.
गितास्मि
गितास्वः
गितास्मः
Page #61
--------------------------------------------------------------------------
________________
२०
तिङन्तार्णवतरणि:-अकारादिपरस्मैयदिनः ।
. ए.
अंगिति अंगिष्यतः अंगिष्यति
अंगिष्यामि अंगिष्याव: अंगिष्यामः
अंगिष्यसि अंगिष्यथः अंगिण्यथ लोट
म. अंग-अंगतात् अंगतं अंगत
अंगतु-अंगतात् अंगतां . अंगंतु
अंगानि अंगाव अंगाम
ए.
आंगत प्रांगतां आंगन
म. प्रांगः प्रांगतं आंगत विधिलिङ्
आंगं आंगाव प्रांगाम
..।
अंगेत अंगेतां अंगेयुः
उ. अंगेयं अगेव अगेम
अंर्गः अंगेतं अंगेत पाशीर्लिङ
.
अंग्यात् अंग्यास्तां अंग्यासुः
अंग्यासं अंग्यास्व अंग्यास्म
..
अंग्याः अंग्यास्तं अंग्यास्त लुङ
म. प्रांगीः आंगिष्ट गिष्ट
आंगीत आंगिष्टां
आंगिषं
गिष्व प्रांगिष्म
आंगिषुः ।
म.
गिष्यत्
प्रांगिष्यः ।..
आंगिष्यं ..
Page #62
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरण:--अकारादिपरस्मैपदिनः । २१ द्वि. आंगिष्यतां आंगिष्यतं आंगिष्याव ब. आंगिष्यन् अांगिष्यत आंगिष्याम अगिधातोः हेतुमशिनच् अंगति-अस्मात्सन् अंजिगिति-शेष अतिधातुवतु
अर्घ मूल्ये अतिशेषं अर्दधातुवत् अंचु-गति-पूजनयोः गतीनलोपः पूजायां न लोपो न भवति
म.
अंचति अंचतः अंचंति
अंचसि अंचयः अंचथ लिट्
अंचामि अंचावः अंचामः
म.
आनंच
आनंचतुः ब. - आनंचुः
आनंचिथ आनंचथः आनंच
आनंच आनंचिव आनंचिम
लट्
अंचिता अंचितारी अंचितारः
अंचितासि अंचितास्थः अंचितास्थः लट्
अंचितास्म अंचितास्वः अंचितास्मः
छvision ioni
अंचिष्यति अंचिष्यतः अंचिष्यति
अंचिष्यसि अंचिष्यथः अंचिष्यथ
अंचिष्यामि अंचिष्याव: अंचिष्यामः
लाद
अंचतु-अंचतात् अंचतां
अंच-अंचतात अंचतं अंचत लङ्
अंचानि अंचाव . अंचाम
अंचंतु
आंचत्
: प्रांचः
यांचं
Page #63
--------------------------------------------------------------------------
________________
२२ द्वि.
प्रचन्
अयं .
तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदिनः । प्रांचतां पांचतं
आंचाव आंचत.
आंचाम विधिलिङ्ग अंचेत्
अधः अंचेतां अंचेतं
अंवेव अंचैयुः अंवेत
अंचेम पाशीर्लिङ्-पूजायां अंव्यात अंच्याः
अंच्यासं अंच्यास्तां अंच्यास्तं अंच्यास्व अंच्यासुः अंच्यास्त
अंच्यास्म गता-पाशीलिद
अच्यात् अच्यास्तां अध्यासुः
अच्याः अच्यास्तं अच्यास्त
अच्यासं अव्यास्व अच्यास्म
प्रांचीत चिष्टां चिषुः
रांची: आंचिष्टं आंचिष्ट
उ. यांचिषं चिष्व आंचिष्म
आंचिष्यत् प्रचियतां चिष्यन्
ब.
आंचिष्यः
चिष्यं चिष्यतं
प्रचिष्याव आंचिष्यत चिष्याम अंचुधातोः-हेतुण्निच
लिद अंचमांचकार
अंर्चायता लोद अंचधतु-चांचयतात् ांचयत
लद
प्र. ए. अंचयति
प्र. ए.. अंचयिति
Page #64
--------------------------------------------------------------------------
________________
लट्
लद
लुट
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः। २३ - लिङ्ग
पाशीलिङ प्र. ए. अंचयेत
अंच्यात
चिचत आंचयिष्यत- अवशिष्टांन्यूझानि अंचयते-इत्यादि
अंचुधातोस्सन
लिट् • अंम्चिषति अंचिचिषामास अंचिचिषिता
लोट प्र. ए. अंचिचिषिति अंििचषतु-चिचिषतात आचिचिषत् लिङ
पाशीलिङ प्र. . अंचिचियेत अंचिचिण्यात चिचिषीत प्र. ए. ऑचिचिषिष्यत् शेषंपूर्वत
अर्च-पूजायां
लट्
लङ
लट्
अर्चति अर्चतः अति
अर्चसि अर्चयः अर्चथ लिट्
अामि अर्चावः अर्चामः
प्रानर्च
आनर्च आर्चिव
द्विः
।
आर्चिय प्रानचथुः पानचे
आनर्चतुः आनषुः
आनर्चिम
अर्चिता अर्चितारो अर्चितारः
अर्चितासि अर्चितास्यः अर्चितास्य
अर्चितास्मि अर्चितास्वः अर्चितास्मः
स.
अर्चिष्यति
अर्चिष्यसि
अर्चिष्यामि
Page #65
--------------------------------------------------------------------------
________________
अर्चानि
अर्चतां
अचंतु
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अर्चिष्यतः अर्चिष्यथः अर्चिष्याव: अर्चिष्यति अर्चिष्याथः अर्चिष्यामः
लोट अर्चतु-अर्चतात अर्च-अर्चतात् अर्चतं
अचीव अर्चत अर्चाम ल
म. आर्चत आर्चः
आचं आर्चतां आर्चतं
प्राचाव आर्चन् आर्चत
प्राचीम विधिलिङ् अर्चत्
अर्चः अर्चतां
अर्चव अर्चयुः
अर्चत
श्राशीर्लिङ अात्
अाः अासं अास्तां अास्तं अास्व अासुः
अास्त अास्म
अर्चेयं
ย า ๆ
अर्चतं
अर्चेम
มี ” ๆ
म.
) 4
आर्चात् आर्चिष्टां आर्चिषुः
आर्चीः आर्चिष्टं आर्चिष्ट
आर्चिषं आर्चिव आर्चिस्म
द्विः
आर्चिष्यत् आर्चिष्यतां आचिष्यन्
आर्चिष्यः आर्चिष्यतं आर्चिष्यत
आर्चिष्यं आर्चिष्याव आर्चिष्याम
Page #66
--------------------------------------------------------------------------
________________
लिङ
लड़ आर्चयत्
तिङन्तार्णबतरणिः-अकादिपरस्मैपदिनः । ५
अर्चधातो:-हेतुर्मागनच् लट्
लिट प्र. ए. अर्चयति . अर्चयांचने अयिता अर्चयिष्यति
लोट प्र. ए. अर्चयतु-अर्चयतात् .
अर्चयेत् पाशीर्लिङ् लुङ् प्र. ए. अचात् आर्चिचत् आर्चयिष्यत् अशिष्टान्यह्मानि
अर्चधातोः सन् प्र. ए. लट् अर्चीिचर्षात अन्येषां रूपाणां पूर्वापेक्षयाविशेषवै
लक्षण्याभावादूह्मानिअर्चधातोपि अादित्वात्यूर्ववयड लुगादिनास्तीतिमंजव्यं
अर्ज-पार्जने
लङ
लट म.
अर्जति अर्जतः अजति ।
अर्जसि अर्जयः अर्जथ लिट्
अजामि अर्जावः अर्जामः
म.
आनर्ज आनर्जतुः आनर्जः
मार्जिय आनर्जयुः मानर्ज
प्रानजे आजिव पार्जिम
अर्जिता अर्जितारी अर्जितारः
अर्जितास्मि अर्जितास्वः अर्जितास्मः
अर्जितासि अजितास्यः अर्जितास्थ
खद अर्जिष्यसि अर्जिष्यथः . अनिष्यथ
अर्जिष्यति अर्जिष्यतः अनिष्यति
अर्जिष्यामि अर्जिष्यावः अर्जिष्यामः
Page #67
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
लोद अर्जत-अर्जतात . अर्ज-अर्जतात अनानि अर्जतां अर्जतं
अजाक अर्जाम
अजंतु
अजत
आर्जत्
आज
आर्जतां স্নান
म. आर्जः आर्जतं
आर्जत विधिलिङ
आर्जाव आजाम
अर्जत अर्जतां
अर्जेयं अर्जव
अर्जयुः
अर्जः अर्जतं সুন पाशीलिङ
अर्जम
अात्
अास्तां अासुः
अयाः अास्तं अयास्त
अज्योसं अास्व अयास्म
पार्जीत आर्जिष्टां आर्जिषुः
आर्जीः आर्जिष्टं आर्जिष्ट
आनिषं ভিন্ন आर्जिष्म
आर्जिष्यत् आर्जिष्यः आर्जिष्यतां आर्मिष्यतं आर्जिष्यन् आजिष्यत , अर्ज-धातोः हेतुगिनच सन्
अर्जयति .
आर्जिष्यं आर्जिष्याव आजिण्याम
अज-धाता
अनिजिवति
Page #68
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकादिपरस्मैपदिनः ।
शेषं अर्चधातुवत् .. अज-गतिक्षेपणयोः आर्धधातुकेअजधातोः रूपद्वयं भवति
लट्
: า 4
अति अजतः अजंति
अजसि अजथः अंजथ
अजामि अजावः अजामः
लिद
# ฆ่า สี
विव्यतुः
विव्यु:
विवाय- वियिथ-विवेथ-आजिथ विवाय-विवय
विव्यथः- विव्यिवविव्य
विव्यिमलुट वेता-अजिता वेतासि-अजितासि अनितास्मि-वेतास्मि वेतारी-अजितारी वेतास्थ:-अजितास्यः अजितास्वः-वेतास्वः वेतार: अजितारः वेतास्थ-अजितास्थ अजितास्मः-वेतास्मः
स. द्विः ब.
#
वेष्यति-अजिष्यति बेसि-अजिसि वेष्यामि-अजिष्यामि वेष्यतः-अजिष्यतः वेष्यथ:-अजिष्यथः वेष्याव:-अजिष्यावः वेष्यंति-अजिष्यति वेष्यथ-अजिष्यथ वेष्यामः-अजिण्यामः
लोद ..
#
म.
#
अजानि
अजतु-अजतात अजतां अजंतु
ज-अजतात अजतं. अजत
अजाव अजाम
#
# # #
प्राजत आजतां भाजन
म. आजः आजतं आजत
आज आजाव प्राजाम
Page #69
--------------------------------------------------------------------------
________________
V
i chio io
ishboo is
choi
द्वि
ब.
तिङन्तार्णवतरणिः - अकारादिपरस्मैपदिनः ।
विधिलिङ्
प्र. ए.
प्र.
अजेत् जेतां
नेयुः
प्र
वीयात् वीयास्तां
वीयासुः
प्र.
आजीत् श्रवैषीत् आजिष्टां वैष्टां आजिषुः अवैषुः
लट् वाययति
लट् प्र. ए. वाययिष्यति
विधिलिङ्
प्र. ए. वाययेत्
लङ
प्र. ए. अवार्यायष्यत्
लद प्र. ए. विवीषति
म.
जे:
जेतं
जेत
आशीर्लिङ
.
म.
वीयाः
वीयास्तं
वीयास्त
लुङ
प्र.
उ.
ए. आजिष्यत् प्रवेष्यत् प्राजिष्यः - प्रवेष्यः प्राजिष्यं प्रवेष्यं द्वि. आजिष्यतां प्रवेष्यतां आजिष्यतं प्रवेष्यतं आजिष्याव - अवेण्याव आजिष्यन्- अवेष्यन् आजिष्यत - अवैष्यत आजिष्याम-प्रवेश्याम
श्रजधातोः हेतुमशिनच्
म.
ग्रजी:- श्रवैषीः आजिष्टं - अवैष्टं आजिष्टष्ट
लङ
म.
लिट् वाययामास
लोट्
वाययतु- वाययतात् आशीर्लिङ्
वात्
लट्-श्रात्मनेपदं वाययते इत्यादि
अजधातोस्सन्
लिट् विवीषामास
लड़
लोट् प्र. ए. वित्रीषतु आविवीषत्
उ.
प्रजेयं
अजेव
जेम
उ
वीयासं
वीयास्व
वीयास्म
विधिलिङ् विवीषेत्
उ.
आजिषं-वैषं आजिष्व-वैष्व आजिष्म-वैष्ण
लुट् वाययिता लङ् अवाययत्
लुङ्
aa
लट्
लुट् विवीषिता विवीषिष्यति
श्राशीर्लिङ विवष्यात्
Page #70
--------------------------------------------------------------------------
________________
प्र.
लट्
प्र. ए. dated
प्र. ए.
प्र. ए.
votio
द्वि.
ivajibo is
ए.
द्वि.
ivaho is
ए.
द्वि.
तिङन्तार्णवतरणि:- अकारादिपरस्मैपदिनः ।
idio io
लाट्
daीयतां
प्र.
ति
चटतः
टंति
प्र.
चाट
प्राटतुः
चाटुः
अटिता
अदितारौ
अटितार;
लङ
प्रववीयिष्यत
अस्य यङ्लुक्नास्तिलुकापहारेण विषयत्वासंभवेनवो भावस्याप्रवृत्तेः
प्र.
प्रटिष्यति
प्रटिष्यतः
प्रटिष्यंति
लुङ
लङ
विवीषीत् अविवषिष्यत्
प्र.
अनधातोर्यङ
लिट्
daीयांचक्रे
लड़
वेत्रीयत
लुङ् वेवीयिष्ट
अट-गती
लट्
म.
असि
अटथः
अटथ
लिट्
म.
प्राटिय
आटथुः
चाट
लुट्
म.
लुट् aatयिता
विधिलिङ्
वेवी येथ
अटितासि
अटितास्थः
अटितास्थ
लट्
म.
प्रटिष्यसि
अटिष्यथः
श्रटिष्यथ
लाद
लट् वेवीयिष्यते श्राशीर्लिङ्
dवीयिषीष्ट
म.
उ.
अटामि
अटावः
अटामः
उ.
नाट
आटिव
टिम
उ.
अटितास्मि
अटितास्वः
अटितास्मः
उ.
टिष्यामि
अटिष्यावः
अटिष्यामः
उ.
चटतु-अटतात् चाट-अटतात् अनि
२९
Page #71
--------------------------------------------------------------------------
________________
३०
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । अटतां अटतं
अटाव . अटंतु
अटत
अटाम
पाट्त पाटता पाटन
प्राट: माटतं वाटत विधिलिड
पाटं भाटाव पाटाम
अटेत् __ अटेता
अटेयुः
अटेयं अटेव अटेम
अटे अटेतं अटेत श्राशीलिड
म. अट्याः अट्यास्तं अट्यास्त
उ.
अट्यात् अट्यास्तां अट्यासुः
अट्यास अट्यास्व अट्यास्म
आटी:
आटीत आटिष्टां आटिषुः
आटिष्टं आटिष्ट
पाटिषं आटिव आटिष्म
म.
लद
आटिष्यत् प्राटिष्यः आटिष्य आटिष्यतां आटिष्यतं
आटिष्याव आटिष्यन् आटिष्यत आटिष्याम
अटधाताहतुमणिन
लिट् लुट प्र. ए. पाटयति पाटयामास प्रायिता आयात लोद
लङ विधिलिङ आटयतु-पाटयतात आटयत आटयेत् श्राशीर्लि लुङ
लट्-श्रा प्र. ह. पाट्यात टिटत् । पाटयिष्यत् पाटयते
Page #72
--------------------------------------------------------------------------
________________
लट् प्र. ए. अटिटिषति
लट्
प्र. ए. अटिटिषिष्यति
लट्
प्र. ए. अटाट्यते
लोट्
प्र. ए. अटाट्यतां
प्र. ए.
तिङन्तावतरणि:- अकारादिपरस्मैपदिनः ।
iv jio is
ए.
विधिलिङ श्राशीर्लिङ
लुङ
लड़
प्र. ए. अटिटिषेत् अटिटिष्यात् आटिटिपीत् टिटिविष्यत्
अजावित्वेपिविशेषविधानात् अटधातोर्यङ्
लिट्
अटाटांचक्रे
jio is
ब.
ho is
प्र.
लुङ आटाटिष्ट
अति
अडुतः अन्ति
प्र.
ग्रानडु
आनडुतुः आनड:
अटधातोस्सन् लिद अटिटिषांभव
प्र.
डा अडितारौ अहिसार:
लड
लोट् टिटिषतु तात् आटिटिवत्
लड़
अटाट्यत
अडुथः
आडथ
लड़
आटाटिष्यत
लिट्
श्रड्डु अभियोगे
लट्
म.
असि
म.
-
अनड्डिय
आनडुथुः
प्रानडु
लुट्
म.
लुट् अटाटिता
विधिलिङ्
टाट्येत
लट्
म.
अडिष्यति अड्डिय
लुट टिटिपिता
डितासि
अडितास्थः
अडतास्थ
3.
उ
अड्डाम
अड्डा:
अड्डामः
लट् अटाटिष्यते
उ.
आशीर्लिङ अटाटिषीष्ट
आनडु आनडुक श्रानहिम
उ.
तस्म
अडतास्व:
अडितास्मः
३१
अडिष्यामि
Page #73
--------------------------------------------------------------------------
________________
३२
द्वि.
hoo is
ब.
iv choo is
द्वि.
ब.
द्वि.
ब.
is choos
ए.
ब.
i choo is
ब.
iv jio to.
द्वि.
ब.
4 pa
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
ऋष्यथः अडिष्यथ
अड्डिण्यतः अहिष्यंति
प्र·
ऋतु-अडुतात् अडतां
अडुंतु
प्र.
आहुत् तां
आडुन
प्र.
अड्डेत्
अड्डे
अड्डेयुः
प्र.
अड्ड्यात् अड्ड्यास्तां
अड्ड्यासुः
प्र·
आडत् आष्टां
ऋषिः
प्र.
आडिष्यत् डितां आडिष्यन्
. लोट्
म.
डुडुतात्
अडतं
अहुत
लड़
म.
आहुः
आतं
आहुत
विधिलिङ्
म.
आडुः
अ
अहुत
आशीर्लिङ्
म.
अड्ड्याः
अड्ड्यास्तं
अड्ड्यास्त
लुङ
म.
आड्डी:
आष्ट
आडिष्ट
लड्
म.
आडिष्य:
आड्डिष्यतं आडिष्यत
अहिष्याव:
अड्डिष्यामः
उ.
अड्डानि
अड्डाव
चाड्डाम
उ.
आई
डाव
आडाम
उ.
अड्डेयं
अड्डेव
अड्डेम
उ.
अड्ड्यासं
अड्ड्यास्व
आड्डयास्म
आषिं
आडिष्व
आडिष्म
उ.
आडिष्यं
आडिष्याव
आडिष्याम
Page #74
--------------------------------------------------------------------------
________________
३३
. तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
अड-उटामे लट् -
अडति अडतः अति
अडसि अडथः अडथ लिट् .
अडामि अडावः अडामः
प्राड आडतुः आडुः
आडिथ आडथुः प्राड
प्राड आडिव आडिम
लुट
द्विः
अडिता अडितारी डितारः
अडितासि अडितास्थः अडितास्थ लट्
अडितास्मि अडितास्वः अडितास्मः
म.
अडिष्यति अडिष्यतः अडिष्यति
अडिसि अडिष्यथः अशिष्यथ लोट्
अडिष्यामि अडिष्याव: अडिष्यामः
अडतु-अडतात् अडतां
अह-अडतात् अडतं अडत
अडानि अडाव
अडतु
अडाम
लक
आडं
प्राडत पाडतां आडन
आडः पाडतं पाडत विधिलिड्
पाडाव आडाम
अडेत्
अडे
अडेयं
Page #75
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः। .
अडेतं अडेयुः
अडेम श्राशीलिङ
अडेतां
अडेव
अडेत
अमात् अडझास्तां अझासुः
अगाः अद्यास्तं अझास्त
अद्यासं अमास्व अद्यास्म
लुङ्
आडीः
आडीत् आडिष्टां डिषुः
आडिष्टं .
आडिषं ভিন্ন आडिष्म
आडिष्ट
विधिलिड
डिष्यत् आडिष्यः
आडिव्यं आडिष्यतां आडिष्यतं आडिष्याव आडिष्यन् . आडिष्यत आडिष्याम
अडधातोहंतुमग्निच् लट्
लिट् प्र. ए. पाडयति पाडयामास आडयिता प्राडयिष्यति
लोट् प्र. ए. पाडयतु-पाडयतात् प्राडयत पाडयेत्
प्राशीलिद प्र. ए. आझात्
आडिडत्
आडयिष्यत् अडधातोस्सन् लद प्र. ए. अडिडिपति - अडिडिषामास · अडिडिषिता
लोद प्र. ए. अडिडि षिति अडिडिषतु-अडिडिषतात् आडिडिषत्
विर्धािल आशीर्लिङ् लुङ म. ए. अडिडिषेत अडिडिष्यात् आडिडिषीत् आडिडिषिष्यत्
लिद
Page #76
--------------------------------------------------------------------------
________________
I
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
• अर्ब-गती
अर्वामि
अर्बति अर्बत:
प्रायः अामः
अबंति .
अर्बसि अर्बथः प्रबंध
लिद पान बंथ आनर्बथुः पानर्ब
म.
.
.
ए. द्वि.
आनर्ब आनर्बतुः पानबंः
आनर्ब प्राबिव मा बम
अबिता अर्वितारी अबितारः
म. अबितासि अबितास्थः बितास्थ
अबितास्मि अबितास्वः अबितास्मः
विष्यति अबिष्यतः बिष्यंति
अविष्यसि अविष्यथः अविष्यथ
बिष्यामि अबिष्याव: अबिष्यामः
लोद
अर्बतु-अर्बतात् अर्बतां
अर्ब-अर्बतात अर्बत प्रर्बत
प्राणि अर्वाव अाम
अबंतु
आई:
आर्बत पार्बतां आर्बन
पार्बत
आब आबाव आबाम
आर्बत विधिलिद
ए•
अर्बत
अर्बः
Page #77
--------------------------------------------------------------------------
________________
३६
तिङन्तार्णवतरणिः-अकारादिपरस्पदिनः । अर्बतां अर्बत
अर्बव अर्बयुः अर्बत
अर्बम पाशीलिङ
अात्
अयाः
असं
अास्तां अासुः
अास्तं प्रास्त
अास्व अास्म
म.
बार्बी
बिर्ष
आर्बोत् आबिष्टां आर्बिषुः
आर्बिष्टं बिष्ट
आर्बिष्य आर्बिष्म
c.
आविष्य
आविष्यत् . द्विः . आबिष्यतां ब. आर्बियन
आर्बिव्यः बिष्यतं
आविष्यत प्रर्बधाताहेतुगिनच
আwি आविष्याम
लद
प्र. ए. अर्बयति
आर्बिबत् अर्बधातासन्
पार्बयिष्यत्.
aane
प्र. ए. आर्बबिषित
विषिष्यत्
__आर्बिबिषीत् श्रण-शब्दार्थः
लट्
अणसि
अति प्रणतः अणंति
पाणथः ... अणथ ,
प्रणामि अणाव: प्रणामः
लिट्
आणिथ प्राणयुः ।
प्राण आणिव .
Page #78
--------------------------------------------------------------------------
________________
३७
तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदिनः । आणः
आणिम
प्राण
.
म.
आणता अणितारी अणितारः
अणितासि अणितास्थः अणितास्थ
आणतास्मि अणितास्वः अणितास्मः
द्वि.
अणिति अणिष्यतः अणिष्यति
अणिष्यसि अणिष्यथः अणिष्यथ
अणिष्यामि अणिष्याव: अणिष्यामः
लोद .
म. अण-प्रणतात
अणत-असतात अणतां अणंतु
अणतं
अणानि आणाव प्रणाम
अणत
म.
आणत् आणतां
प्राणः आणतं प्राणत
आणं पाणाव प्राणाम
आर्णन
विधिलिड
अणेः
प्रणेत् प्रणेतां अणेयुः
अणेतं अणेत श्राशीलिज
अणेयं अणेव अणेम
भायात् अण्यास्तां अख्यासुः
ऋण्याः अण्यस्सिं प्रयास्त
अण्यासं. प्रयास्व अस्यास्म
Page #79
--------------------------------------------------------------------------
________________
३८
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
आणीत आणिष्टां
आणीः आणिष्टं आणिष्ट
आणि आणिष्व आणिष्म
आणिषुः
आणिष्यत् आणिष्यतां आणिष्यन्
आणिष्यः आविष्यतं
आणिष्यत अण-धाताहेतुमपिनच्
आणिज्यं आणिष्याव आणिष्याम
लद प्र. ए. पायति
लट्-मा. प्राणयते
माणिणत् आयष्यत्
अणधातोस्सन
आणिणिविष्यत्
प्र. ए. अणिति आणिणिषीत्
श्रम-गत्यादिषु शब्दसंभक्त्योरादिशब्देन संग्रहः
लद ____ अमति असि अमतः
अमथः अमंति
मथ लिद
अमामि मावः अमामः
ग्राम आमतुः आमः
आमिथ आमथुः आम
ग्राम आमिव आमिम
द्विः
अमिता अमितारी अमितारः
अमितासि अमितास्यः अमितास्य
अमितास्मि अमितास्वः अमितास्मः
Page #80
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
अमिष्यति अमिष्यतः अमिति
अमिष्यसि अमिष्यथः अमिष्यथ लोद
अमिष्यामि अमिष्याव: अमिष्यामः
अमत-अमतात अमतां अमंतु
अम-अमतात् मत
प्रमानि अमाव अमाम
मत
लङ्
मामत् आमतां आमन्
नामाव
ग्रामः आमतं अामत विधिलिङ
अमेत अमेतां अमेयुः
अमेयं अमेव
अमेः अमेत अमेत पाशीलिङ
अमेम
. अभ्यास
अम्यात् अम्यास्तां अम्यासुः
अम्याः म्यास्तं अम्यास्त
अस्यास्व अम्यास्म
आमीः
आमीत आमिष्टां आमिषुः
आमिष्टं आमिष्ट तद
आमिषं आमिष्य आमिष्म
ए.
आमिष्यत
आमिष्यः
आमियं.
Page #81
--------------------------------------------------------------------------
________________
लिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । द्विः आमिष्यतां आमिष्यतं आमिष्याव ब. आमिष्यन् आमिष्यत आमिष्याम
अमधाताहतुगिनच लट् लुड लङ लट्-श्रा प्र. ए. आमर्यात आमियत आयिष्यत् प्रामयते .
श्रमधातोस्सन् अमिमिति आमिर्ममधीत् आििमषिष्यत्
अल-भूषया पर्याप्तिवारणेषु
अयंस्वरितेत् लट
लट
म.
अलामि
अलति अलतः अति
अलसी अलथः अलथ लिट्
अलामः
आलिथ
भाल पालतुः
पालथुः
पाल आलिव आलिम
आलुः
पाल
लुद
अलिता अलितारी . अलितारः
म. अलितासि अलितास्यः अलितास्थ
अलितास्मि अलितास्वः अलितास्मः
म.
अलिष्यति अलिष्यतः अलिष्यति
अलिष्यसि अनिष्यथः अलिष्यथ लोद
अलिष्यामि अलिण्यावः अलिष्यामः
ए.
असंतु-अलतात्
अल-अलतात्
अलानि
Page #82
--------------------------------------------------------------------------
________________
chivos
द्वि.
द्वि.
ब.
ivatio io
द्वि
ivajibo is
द्वि.
ivajibo is
vivatio
प्र. ए.
प्र. ए.
तिङन्तावतरणिः -ग्रकारादिपरस्मैपदिनः ।
अलतां
अलंतु
प्र.
.. चालत
चालतां
प्रालन्
प्र.
अलेत्
अलेतां
अलेयुः
प्र.
अल्यात्
अल्यास्तां
अल्यासुः
प्र.
चालीत्
प्रालिष्टां
प्रालिषुः
प्र.
प्रालिष्यत् प्रालिष्यतां
प्रालिष्यन्
लंद आलयति
लट् अलिवियति
चलतं
अलत
लङ्
म.
ग्रालः
चालतं
चालत
विधिलिङ
म.
अले:
अलेतं
अलेत
श्राशीर्लिङ
म.
अल्याः
अल्यास्तं
अल्यास्त
लुङ्
म.
आली:
प्रालिष्टं
प्रालिष्ट
खड्
मः
प्रालिष्यः
प्रालिष्यतं
आलिष्यत
अल-धातेर्हितुमरिनच्
अलाव
लाम
अलधातोस्सन्
लुङ्
आलिलिपीत्
उ.
चालं
आलाव
आलाम
उ
अलेयं
लेव
म
- उ.
अल्यासं
अल्यास्व
अल्यास्म
3.
आलिषं
प्रालिष्व
प्रालिष्म
लुङ्
लङ
लट्-श्रा
आलिलत् चालयिष्यत् प्रलयते
उ:
प्रालिष्यं आलिष्याव अलते आलिष्याम इत्यादि
४१
लड़
आलिलियिष्यत्
Page #83
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
प्रभ-गता
लट्
अति अभ्रतः अभंति
अमसि अमथः अभ्रथ लिद
अनामि अभावः अनामः
म.
प्रान आनसतुः नभुः
आननिथ पानभ्रथुः मानन
पानभ्र मानभिव मानभ्रिम
अभिता अभितारी अभितारः
म. अभितासि अभितास्थः अभितास्थ
लद
अभ्रितास्मि अभितास्वः अभितास्मः
अभिति अशिष्यतः अमिष्यति
अभिष्यसि अभिष्यथः अभिष्यथ लोद
अभिष्यामि अभिष्यावः अभिष्यामः
अभ्रत-अभ्रतात् अनतां अभंतु
प्रमाणि अभाव अभ्राम
प्रस-अतात् असतं असत लड़ म. पाभ्रः पासतं पात विधिलिङ्ग
भाभतां आसन
आध ग्राभाव माधाम
असत्,
यो
प्रयं
Page #84
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्मदिनः । अशेतां
अभेतं . अभेव अभेयुः अभेत
अभेम श्राशीलिङ
अभ्यात् अभ्यास्तां अभ्यासुः
अभ्या : अभ्यास्तं अभ्यास्त
अभ्यासं अभ्यास्व अभ्यास्म
प्राशीत आभ्रिष्टा अभिषुः
आधीः आमिष्टं आनिष्ट
प्राभिषं आभिष्व आभिष्म
लद
आभिष्यत् भाभिष्यः पाभिव्यं आमिष्यतां आमिष्यतं आविष्याव भाभिष्यन् । पाधिष्यत आमिष्याम श्रम-धातातुर्माणन
लट्-श्रा प्र. ए. अभयति आबिधत् माधयिष्यत् अभयते
अभधातोसन प्र. ए. अविशिषति आबितिषीत् अभिषिष्यत्
श्रर्व-हिंसायां
लद प्रसि
अर्वामि पर्वतः
अर्वधः अर्वाव: अवति अर्वच
मामः लिद आनर्व मानर्विथ
मानव द्विः पानवतुः
आनर्वयुः
आनर्विव . .
पर्वति
aaplea ne
म.
Page #85
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्पदिनः । आनर्वः आनर्व आनर्विम
विता . अर्वितारी
अर्वितासि अर्वितास्थः अर्वितास्थ
अर्वितास्मि अर्वितास्वः अवितास्मः
अर्वितार
प्र.
अर्विष्यति अर्विष्यतः अविष्यति
अविष्यसि विष्यथ: अविष्यथ लोट
अविष्यामि अविष्याव: अविष्यामः
अर्वतु-अवतात्
पर्वतां
प्राणि अवाव
अर्व-अर्वतात अर्व अर्वत लड़
-
अतु
आर्य
पार्वत आर्वतां
आवः पार्वतं पार्वत विधिलिङ्ग
आर्वाव भावाम
मार्बन
पर्वत
मर्वयं
अर्वतां
अर्धव.
अर्वयुः
अर्वः अर्वलं अर्वत पाशीलिद
अर्वम
म.
अर्यात्
प्रास्तां ___ अासुः
अा अर्यास्त अगस्त
प्रयास अर्यास्व अव्यास्म
... ए.
आर्वीत्
पार्योः
Page #86
--------------------------------------------------------------------------
________________
४५
द्वि.
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः। आर्विष्टां विष्टं
आविष्व आर्विषुः आर्विष्ट
आविष्य
लिद
आर्विष्यत् आविष्यः ।
धार्विष्यं आर्षिष्यतां आविष्यतं अबिष्याव ब. आविष्यन् आर्विष्यत ... आविष्याम
प्रर्वधातो:तुमपिणच प्र. ए. अर्वति-अर्वयामास-अर्वयांचकार-अर्बयांबभव
लोद प्र. ए. अयिता अयिति अर्बयतु-अर्वयतात्
विधिलिड्. आशीर्लिङ् लुङ प्र. ए. आर्वयत्: अर्वयेत् अात् प्राविवत
____लू
लट्-श्रा
लट
म. ए. आयिष्यत् अर्वयते इत्यायमं
अर्वधातोस्सन् . प्र. ए. विविषति आर्विविषीत आर्विविषिष्यत
अव-रक्षणत्तिकांतिप्रीतितृष्यवगमप्रवेशश्रवणस्थाम्यर्थयाचन क्रियेच्छादीप्त्यवाप्त्यालिंगनहिंसादानभागवद्धिषु
लद
अवति
अवतः अवंति
अवसि अवथः अवथ
अवामि अवावः अवामः
लिद .
द्विः ब•
आव आवतुः अावुः..
प्राविथ आवयुः प्राव
प्रावआविव आविम
Page #87
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदिन ।
अविता अवितारी अवितारः
अवितासि अवितास्थः अवितास्य
अवितास्मि अवितास्वः अवितास्मः
अविति अविष्यतः अविष्यति
म. अविष्यसि अविष्यथ: अविष्यथ
अविष्यामि अविष्याव: अविष्यामः
लोद
अवतु-अवतात अवतां अवंतु
अव-अवतात अवतं
अवानि अवाक
लक
मावत पावता पावन
पावः प्रावत मावत विधिलिङ
पावाव प्रावाम
मा
अवेयं
orea
अवेत अवेतां अवेयुः
प्रवे अवेतं अवेत. प्राशीलिङ
अवेम
अध्यात् अव्यास्तां अव्यासुः
अव्याः अव्यास्तं व्यास्त
अव्यासं अव्यास्व अव्यास्म
m
ए.
भावात
पावीः
.
आविर्ष
Page #88
--------------------------------------------------------------------------
________________
. तिङन्तावितरणि:-अकारादिपरस्मैपदिनः । आविष्टां आविष्टं आविष्व आविषुः माविष्ट
आविष्म
म. आविष्यत् आविष्यः
आविष्य आविष्यतां आविष्यतं आविष्याव आविष्यन आविष्यत
आविष्याम अव-धातोर्हेतुमगिनन् लद प्र. ए. आवयति
विवत्
प्रायिष्यत्
अवधातोस्सन् प्र. ए. अविविति आविविषीत् आविविषिष्यत-इत्यादि . अत-व्याप्ती-मनुप्रत्ययोविकल्यः
लट्
अति अन्ततः अन्ति
असि
तथ: प्रक्षथ
अतामि प्रतावः अत्तामः
लट्
अणोति अक्षणतः अरणवन्ति
अणोषि प्रायः अत्णय
प्रणोमि अणुवः अणुमः
लिद
मानत अानततुः प्रानतुः
अातिथ-मानष्ट आनत आनतथुः
पातिव-पानत्व मानत
आतिम-मानत्म
लद
ए • अतिता-अष्टा अक्षितासि-अष्टासि अक्षितास्मि-अष्टास्मि द्विः अतितारी-अष्टारी अतितास्थ:-अष्टास्थः अतितास्वः-अष्टास्वः
Page #89
--------------------------------------------------------------------------
________________
5. तिङन्तार्णवतरणि-अकारादिपरस्मैपादनः । ब. अक्षितार:-अष्टारः अक्षितास्थ-अष्टास्य अतितास्मः-अष्टास्मः
क्षिति अत्यति अतिष्यतः सत्यतः अक्षिान्त अन्ति
अतिसि । अत्यसि अक्षिष्यथः अयथः अतिष्यथ प्रत्यथ - लोट
अतिष्यामि प्रत्यामि अतिव्याव: प्रक्ष्याव: अतिष्यामः अत्यामः
अततु-अत्ततात् अततां
अताणि अक्षाव
द्वि.
अक्षत अत्तत
असन्तु
अत्ताम
लोट
अत्णोतु-अणुतात् प्रत्णुहि-तात् अणुतां
अत्यात अणुवन्तु
अक्षणत
प्रणवानि अक्षणवाव अक्षणवाम
लङ
म.
प्रातत्
प्राक्ष .
आततां आतन्
प्रातः आततं प्रात्तत
आताव आताम
लड़
द्वि.
आरणोत आणता पाणुवन
प्राणोः आणतं
आत्णुत विधिलिङ
आक्षणवं प्राणव पाणुम
म.
ए.
अतत
.
अत:
अतेयं
Page #90
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अक्षता
अतेतं . अतेव अत्तेत
अतेम विधिलिङ्ग
अतेयुः
प्र.
प्रणयात् . प्रणयातां
प्रणयां प्रणयाव अणुयाम
प्रणयाः अक्ष्णयातं अणुयात पाशीर्लिङ
म. प्रत्याः अत्यास्तं अक्ष्यास्त
त्यात अयास्तां अत्यासुः
प्रत्यासं अत्यास्व अत्यास्म
आतीः
आतीत आतिष्टां-आष्टां आतिषः-प्रातः
आत्तिष्टं-आष्टं आतिष्ट-आष्ट
आतिषं-आतं आतिष्व-पाव आतिष्म-ग्राम
आतिष्यत् पात्यत् आतिष्यतां प्राध्यता आक्षिष्यन् आत्यन्
प्रातिष्यः
आतिष्यं मात्यः
आत्यं आतिष्यतं आतिष्याव पात्यतं
पायाव आतिष्यत आतिष्याम पात्यत
आयाम अतू-धातोर्हेतुर्मानन्
लिद अक्षयामास अयिता लोट्
- लड़ अक्षयतु-अक्षयतात पातयत् श्राशीर्लिङ् अत्यात.
अत्तति
अ. ए. अयिति
लिङ
अ. ए.
अक्षयेत् ...
आचिवत्
Page #91
--------------------------------------------------------------------------
________________
तिङन्ताणवत
लट
(अतिषामास । अचितिषिता
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
श्रात्मनेपदं प्र. ए. आयिष्यत् अक्षयते-अवशिष्टास्यह्मानि
अनू-धातोस्सन् लद लिट्
लुट् . प्र. ए. अचितिति ।
अचित्तांचकार चिति
[ अचितिता
। (अचितांबभूव । लट् प्र. ए. अचितिति अचिक्षिषतु-तात) चिनिषत्
अचित्यति अचिक्षतु-तात् । चितत् लिङ् प्राशीर्लिङ्
लुङ प्र. ए. अिितषेत्. (अचितिष्यात् । आतिषीत
अचितेत् अचियात् . आचिक्षीत चितिष्यत् (अशिष्टान्ययानि आचित्यत्
अजादित्वासलुगादिनास्ति अर्हपूजायां
लट्
अहामि
अर्हति মন: अर्हन्ति
अहावः
अहामः
अहीस अर्हथः अर्हथ
लिट् आर्हिथ आनर्हथुः
आनह आनहतुः आन ः
आन आर्हिव
आनह
आनहिम
बुद
म.
अर्हिता अहितारों अर्हितारः
अर्हितासि अहितास्थः अहितास्थ
अहितास्मि अर्हितास्वः अहितास्मः
Page #92
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः।
५१
।
अहिष्यति अहिष्यतः अर्हिन्ति
अहिष्यामि अर्हिष्याव: अर्हिष्यामः
अहिष्यसि । अहिष्यथः अहिष्यथ लोद अर्ह-अर्हतात अर्हतं अहंत
अर्हतु-अर्हतात अर्हता अर्हन्तु
अहाणि अहीव अहीम
म.
आहत
आहः आहतं
आर्हता आईन्
आहीं पाहाव आहाम
आहेत विधिलिङ्
म.
' अर्हत्
अर्हतां अईयुः
अर्हः
अर्हत • अर्हत पाशीलिङ
उ. अर्हयं अहव अहेम
अहाः
अासं
अहात अास्तां अासुः
अझास्तं अहास्त
अास्व
अझोस्म
म.
आहोत हिष्टां आर्हिषुः
आौंः आर्हिष्टं आर्हिष्ट
हिषं आहिष्व आहिष्ण
महिण्यत
आहिष्यः
आहियं ..
Page #93
--------------------------------------------------------------------------
________________
लिद
लट्
खुद
लड
तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदिनः । , आर्हिष्यतां हिष्यतं हिष्याव आर्हिष्यन् . आर्हिष्यत . आर्हिष्याम
. अर्ह-धाताहेतुगिनच हति अर्हयामास-अर्हयांबभव-अर्हयांचकार
लोद .. अर्हयिष्यति अईयतु-अर्हयतात ___ लङ् . . विधिलिङ् प्राशीलिङ् प्र. ए. अर्हयत् . अर्हयेत् अर्हयात् आर्जिहत
लट्-श्रा. प्र. ए. आहयिष्यत् अर्हयते-इत्यादि
बह-धातासन लट् प्र. स. अर्जिहिषति आर्जिहिषीत् आर्जिहिषिष्यत्
भक-कुटिलायांगता
लद प्रति असि. अकामि अकतः
अकाव: कति अकथ
कामः लिट्
म.
कथः
प्राक
आकिय
याकतुः पाकुः
आकथुः
प्राक आकिव पाकिम
पाक
म.
अकिता अकितारौ अकिताः
कितासि अकितास्थः अकितास्थ
अकितास्मि अकितास्वः
अकितास्मः
... अकिति
अकिसि. अकिष्यामि
Page #94
--------------------------------------------------------------------------
________________
५३
.
ܪ ܣܺ ܪ ܪ
तिङन्तार्णवतरणिः-अकारादिपरस्मैपादनः। अकिष्यतः अकिष्यथः अकिष्यावः अकिन्ति अकिष्यथ . अकिष्यामः
लोट
म. अकतु-कतात अक-कतात कानि अकता अंकतं
प्रकाव अकंतु
प्राकाम
कत
प्राकं
ܪ ܩܣ ܪ
आर्कत आकतां माकन
आका आकतं प्राकत विधिलिद
आकाव प्राकाम .
अके
ܪ ܪ
अकेत अकेतां अकेयुः
अकेतं
अकेयं अकेव अकम
अकेत आशीलिह
ܗ̇ ܣܿ ܪ
अक्यात अक्यास्तां अक्यासुः
• अक्याः अक्यास्त क्यास्त
अक्यासं अक्यास्व अक्यास्म
ܗ̇ ܣܿ ܪ
पाकीत आकिष्टां आकिषुः
'पाकी: पाकिष्टं प्राकिष्ट
प्राकि प्राकिष्ट आकिष्म
TO
. आकिय
ܗܿ ܣܿ ܪ
आकिष्यत् आकिष्यतां प्राकिष्यन्
पाकिष्यः आकिष्यतं आकिष्यत:
ऋाकिष्याव आकिव्याम..
Page #95
--------------------------------------------------------------------------
________________
५४ तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
प्रक-धाताहेतुर्माणनच् ___ लद लुङ्लु ङ् लट्-श्रा प्र. ए. अकति आचिकत पार्कायष्यत अकयते
अक-धातोस्सन प्र. ए. अचिकिपिति चिकिवीत आचिकिषिष्यत-इत्यादि
श्रग-कुटिलायांगती
लद
लह
उह
लट्
अगति अगतः अन्ति
अगसि अगथः अगथ
अगामि अगावः
अगामः
लिट्
प्राग
आगतः आगुः
आगिथ आगथुः आग
प्राग आगिव आगिम
लद
अगिता अगितारी अगितारः
अगितासि अगितास्थः अगितास्थ
अगितास्मि अगितास्वः अगितास्मः
अगिष्यति अगिष्यतः अगिष्यन्ति
अगिष्यसि अगिष्यथः ‘अगिष्यथ
अगिष्यामि अगिष्याव: अगिष्यामः
लोद
प्र.
अंगतु-अगतात् अगता अगंतु .
अग-अगतात अगतं अगत..
अगानि अगाव अगाम
Page #96
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
५५
प्र.
म.
आगत
आगतां भागन
प्रागः प्रागतं प्रागत विधिलिङ्
प्रागं पागाव पागाम
उ.
अगेत
अगेतां
अगः अगेतं अगेत प्राशीलिङ्
अगेयं अगेव अगेम
अगेयुः
अग्यात् अग्यास्तां
अग्याः अग्यास्त अश्यास्त लुङ
अग्यासं अग्यास्व पायास्म
༼ ཨ ཨཱ མ ཙ ཚུ ལ མ ག ལ ་ ཡ ་ ལ བ
अग्यासुः
आगिषं
आगीत् आगिष्टां आगिषुः
आगीः आगिष्ट
आगिष्व मागिष्म
प्रागिष्ट
मागिष्यत् मागिष्यः यागिष्यतां
आगिष्यतं मागिष्यन्
गिध्यत __ . अग-धाताहेतुमपिनच
मागिष्यं मागिघ्याव आगिष्याम
प्र. ए. अगति
आजिगत
आगयिष्यत् अग-धातोस्सन् अजिगिति जिगिषीत आजिगिषिष्यत् -इत्यादी
अथ अदादि-पद-भक्षणे-अनिट्-शपोलुक
प.
स.
༔
लद
ए.
अत्ति ....
अत्ति
अद्वि
.
ལ
Page #97
--------------------------------------------------------------------------
________________
अदः
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अत्तः
अत्यः अद्वः अदन्ति । अत्य
लिद जघास-प्राद जसिथ-आदिथ जघास-जघस-पाद जततुः-आदतुः नत्थुः-आदथुः तिव-आदिव जतुः-प्रादुः जक्ष-आद तिम-आदिम
म.
अत्ता अत्तारी अत्तारः
अत्तासि अत्तास्थः प्रात्तास्थ .
अत्तास्मि अत्तास्वः अत्तास्म
ए.
अत्यति . अत्स्यातः अत्स्यन्ति
म. अत्यसि अत्स्यथः मत्स्यथ लोद
अत्स्यामि अत्स्यावः अत्स्यामः
114• 444 - 4110 111 111111
उ.
अदानि
अत्त-अत्तात अत्तां अदन्तु
अद्धि-अत्तात् अात्तं अत्त
अदाव
दाम
प्रादत
प्रादः
आत्तां
आतं
आदन
ए.. अद्यात्
अयातां ब. अयुः ।
विधिलिन
म. प्रयाः
यात अदद्यात
प्रयां अद्याव अद्याम
Page #98
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरण:-अकारादिपरस्मैपदिनः ।
आशीर्लिङ
प्रख्यात् अयास्तां अयासुः
अद्याः अद्यास्तं
प्रयास अदयास्व अद्यास्म
अघसत् अघसतां अघसन्
अघसः अघसतं घसत
अघसं अघसाव अघसाम
.
उ.
पात्स्यं
म. प्रात्स्यत्
पात्स्यः पात्स्यता प्रात्स्यतं
प्रात्स्याव प्रात्स्यन् प्रात्स्यत
मात्स्याम __ अंद-धातोर्हेतुर्मागणच् प्र. ए. लट् आदर्यात शेषमतधातुवत्
अद-धातोस्सन् लद
लिद लुद प्र. ए. जिघति जिघत्सामास जित्सिता जिर्यात्सष्यति
लोट् . ल विधिलिङ् प्राशीर्लिङ प्र. ए. निघत्सतु अजिघत्सत् जिघत्सेत् जिघत्स्यात्
अजिसिषीत् अजिसिष्यत्
अस-भुवि लद
लट
3.
असि
अस्मि
अस्ति स्तः सन्ति
स्थः
मा
लिद
बभव
बभव
बभवतः बभूवुः
बभविथ बभूवथः बभूव
बविव बविम
Page #99
--------------------------------------------------------------------------
________________
५८
तिङन्तार्णवतरणि:-अकादिपरस्मैपदिनः ।
म.
भविता भवितारी भवितारः
भवितासि भवितास्यः भवितास्थ
भवितास्मि भवितास्वः भवितास्मः
भविष्यति भविष्यतः भविष्यन्ति
भविष्यसि भविष्यथः भविष्यथ लोद
भविष्यामि भविष्याव: भविष्यामः
अस्तु-स्तात्
एथि-स्तात्
असानि असाव
स्तां
संतु
साम
ल
आसीत् प्रास्तां प्रासन
आसीः प्रास्तं प्रास्त विधिलिङ
प्रासं आस्व आस्म
स्यां
स्याव
स्थाम
स्यात्
स्याः स्यातां
स्यातं . . स्यात श्राशीर्लिङ् लुङ
लद प्र• ए• भूयात्-अभूत् प्रभविष्यत् -शेषभूधातुवत्
- श्रम-धाताहेतुमगिणच-भावयतीत्यादि अम-धातोसनिबुभूषतीत्यादिभूधातुतुल्यानिरूपाणि बोध्यानि
अन-प्राणने
लद मिति अनिधि अनिमि.
Page #100
--------------------------------------------------------------------------
________________
५९
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
अनिथः अनिवः अन्ति
अनिथ . अनिमः
अनितः
ब.
लिद
प्रानतुःआनुः
आनिथ आनथुः मान
मान आनिव आनिम
means
अनिता अनितारी अनितारः
अनितासि अनितास्थः अनितास्थ
अनितास्मि अनितास्वः अनितास्मः
खद
द्विः ब. ,
अनियति अनिष्यतः अनियन्ति
अनिष्यसि अनिष्यथः .. अनिष्यथ
लोट
अनिष्यामि अनिष्यावः अनिष्यामः
अनानि अनाव
अनितु-अनितात अन-अनितात अनितां
अनितं अनन्तु
अनित लड़
अनाम
म.
आनं
पानीत-मानत् आनी:-पानः आनितां मानितं मानन
आनित विधिलिङ्
आनिव आनिम
Aam
अन्यात् अन्यातां अभ्यः
अन्याः अन्यातं अन्यात
अन्यां अन्याव न्याम ..
Page #101
--------------------------------------------------------------------------
________________
•
६०
ए.
द्वि
ho is
is those is
द्वि.
is chotis
तिङन्तावतरणि:- अकारादिपरस्मैपदिनः ।
प्र.
अन्यात्
अन्यास्तां
अन्यासुः
प्र. स.
प्र.
आनीत् प्रनिष्टां
आनिषुः
प्र.
निष्यत् प्रानिष्यतां
निष्पन्
लट् प्र. ए. आनयति
लोद
लट् प्र. ए. अनिनिषति
लद प्र. ए. अनिनिषिष्यति
श्राशीर्लि
म.
अन्याः
अन्यास्तं
अन्यास्त
लुङ
प्र
अस्यति
मं.
आनी:
अनिष्टं
अनिष्ट
लङ्
म.
प्रानिष्यः
आनिष्यतं
प्रानिष्यत
विधिलिङ
प्र. ए. अनिनिषेत् प्र. ए. लड् अनिनिषिष्यत्
लड़ विधिलिङ् श्राशीर्लिङ
आनयतु-आनयतात् आनयत् आनयेत् नान्यात् लुङ् लट्-आत्मनेपदं प्र. ए. आनिनत् ग्रनयिष्यत् आनयते - शेषाणि पूर्वोक्तरीत्याया ह्या खि
लुङ
श्रनधातोस्सन् लिट् अनिनिषामास
लोट् अनिनिषतुं शिर्लि अनिनिष्यात्
सादि-यन-सु-क्षेपणे
लट्
उ.
श्रन- धातार्हेतुमशिनच्
लुट्
लट्
लिट् श्रानयामास मानयिता मानयिष्यति
म.
अन्यासं
अन्यास्व
अन्यास्म
यस
उं.
श्रानिषं
प्रानिष्व
निष्म
उ.
प्रानिष्यं प्रानिष्याव आनिष्याम
लुद अनिनिषिता
लड़
आनिनिषत्
लुङ
प्रानिनिषीत्
* इत्यदादयः *
उ.
अस्यामि
Page #102
--------------------------------------------------------------------------
________________
द्वि.
jio ja
ब.
Tichiso is.
Jiofias.
s
द्वि
jotia
द्व
ए:
hotos.
द्वि.
अस्यतः
अस्यन्ति
प्र.
तिङन्तार्णवतरणि:- अकारादिपरस्मैपदिनः ।
ग्रास
ग्रासतुः
आासुः
प्र.
सिता
असितारा
असितारः
प्र.
असिष्यति
असिष्यतः असिष्यन्ति
प्र·
त्रास्यतां
त्रस्यन्तु
प्र.
आस्यत्
अस्पता
आस्यन
अस्यथः
त्रास्यथ
लिट्
म.
प्रसिथ
प्र•
स्त्
अस्येतां
अस्येयुः
आसथुः
आस
लुट्
म.
असितासि
असितास्थः
असितास्य
अस्यतु-अस्यतात् अस्य- अस्यातात्
स्वतं
चास्यत
लद्
म.
असिष्यसि
असिष्यथः
असिष्यथ
लाद
म.
लङ्
म.
प्रास्यः
आस्यतं
आस्यत
विधिलिङ्
म.
चास्येः
अस्तं
अस्येत
अस्यावः
अस्यामः
३.
आस
सिव
आसिम
3:
असितास्मि
असितास्वः
असितास्मः
उ.
असिष्यामि
असिष्यावः
असिष्यामः
उ.
स्थानि
अस्थाव
कास्याम
उ.
आस्यं
आस्थाव
आस्याम
उ.
अस्येयं
स्व
Page #103
--------------------------------------------------------------------------
________________
. तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
पाशीलिङ
म. अस्यात् अस्याः
अस्यासं अस्यास्तां अस्यास्तं
अस्यास्व अस्यासुः । अस्यास्त
अस्यास्म
लुङ म.
प्रास्यत् आस्थतां आस्थन्
རྒྱུ རྒྱུ ༔ གྱི ལ ་ ལ་ – ལ ཀླུ་
प्रास्थः आस्थतं आस्थत
आस्थं आस्थाव
प्रास्थाम
म.
आसिष्यत्
आसिष्यः आसिष्यं आसिष्यतां आसिष्यतं आसिष्याव आसिष्यन् आसिष्यत
आसियाम असु-धातोर्हेतुमगिणच __ लद प्र. ए. आसयति आसिसत् शेषंग्रतधातुवत्
असु-धातास्सन असिसिति आसिसिषीत् आसिसिषिष्यत-शेषंपूर्ववत् अनोरुधकामे-लट् अनुरुदयति-शेषंपूर्ववत
इति असाटाकारादिः अह-व्याप्ती-श्रयं छांदसः लट् अन्होति- श्राह अजू-व्यक्तिश्लक्ष्णकांतितिषु-श्नम्
लट
प्र.
ए.
अनक्ति
अनति अडक्यः अडक्य
अजिम अज्वः अजमः
अन्ति
ཁ ག ལ་ ལ མ ལ
लिद
प्रानज्ज आनजतुः आनब्रुः
आनजिथ पानञ्जयुः मानज
प्रानज्ज आजिव आनजिम
Page #104
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः ।
६३
अडा-अजिता
अङ्कासि-अज्जितासि अङ्कारी-अजितारी
अङ्कास्थ:-अज्जितास्यः अङ्कारः-अजितारः
अङ्गास्य-अज्जितास्य ए. अडास्मि-अज्जितास्मि द्वि. अडास्वः-अज्जितास्वः ब• अङ्कास्मः-अज्जितास्मः
उत्तम
अति-अज्जिष्यति
अत्यतः-अजिष्यतः ब. अन्ति -अज्जियन्ति
अत्यसि-अजिष्यसि अक्ष्यथ:-अज्जिष्यथः अत्यथ-अजिष्यथ
उत्तम
अयामि-अजिष्यामि __अक्ष्याव:-अजिष्याव: अयामः-अजिष्यामः
लोद
अडक्य-अकात
अनक्तु-अङ्कात् अडां অন্তু
अजानि
जाव अजाम
ल
म.
प्रानक आङ्कां
मानक-मानग मा
आज्ज आजज्व आजम
विधिलिङ
द्विः
अजज्यात् अज्यातां अज्यः
अजज्याः अज्यातं अजज्यात
अजज्यां अज्याव अजज्याम
Page #105
--------------------------------------------------------------------------
________________
१४
सिडन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
आशोर्लिङ
अज्यात अज्यास्तां अज्यासुः
ज्याः अज्यास्तं अज्यास्त
अज्यासं अज्यास्व अज्यास्म
आज्जीत आजिष्टां आजिषुः
आज्जी : ग्राज्जिष्टं आजिष्ट
আছি। आज्जिष्व आज्जिष्म
लङ्
आत्यत् आध्यतां आयन आज्जिष्यत् आजिष्यतां आजिष्यन्
आथ्यः आयतं पाडयत आज्जिष्यः आजिष्यत
आजिष्यत श्राजधातोहंतुमणनिज्
पायं आङ्याव आयाम আলি आजिष्याव आजिष्याम
लट् म. ए. अजयति
भाजयिष्यत्
आजिजत अजधातोस्सन्
लट्
प्र. ए. अजिजिर्षात
आजिजिषिष्यत्
आजिजिषीत अश-भोजने श्नालटू
म.
प्रश्नाति अश्नीतः प्रश्नन्ति
अश्नासि प्रश्नीयः अश्नीथ लिद
प्रश्नामि अश्नीवः प्रश्नीमः
माश .
' याशिव ..
Page #106
--------------------------------------------------------------------------
________________
माश
तिहन्तार्णवनरणिः-अकादिपरमैपदिनः । द्विः पाशतुः
आशथुः प्राशिव आशुः
प्राशिम लुद अशिता
अशितासि মুমিনারি अशितारी अशितास्थः अशितास्वः अशितायः अशितास्य अथितास्मः
अशिष्यति अशिष्यतः • अशिष्यन्ति
अशिष्यसि अशिष्यथः अशिष्यथ
হিলারি अशिष्याव: अशिष्यामः
लोद
म.
ܪ ܣ ܪ ܪ ܩ̇، ܪ ܪ ܪ ܪ ܪ ܣ ܪ ܂ ܪ ܣ ܪ ܂ ܪ ܩܤ. ܪ ܀ ܞ
अश्नातु-प्रश्नीतात् अशान-प्रश्नीतात अश्नानि प्रश्नीता प्रश्नीतं
प्रश्नाव अश्नन्तु प्रश्नीत
प्रश्नाम. लड़
प्राश्नात आश्नीत्तां पाश्नन्
आश्ना : प्राश्नीतं आश्नीत विधिलिए
आश्नां प्राश्नीव पाश्नीम
प्रश्नीयात् प्रश्नीयातां प्रश्नीयुः
प्रश्नीयाः । अश्नीयातं अश्नीयात श्राशीलिङ
प्रश्नीयां प्रश्नीयाव प्रश्नीयार
अश्यात् अश्यास्तां अश्यासुः
अश्याः अश्यास्तं अश्यास्त
अश्यास अश्यास्व
Page #107
--------------------------------------------------------------------------
________________
६६. तिहन्तार्णवतरणि:-अकारादिपरस्मैपदिनः ।
are
आशीत आशिष्दा .
आशीः आशिष्टं .
आशिर्ष আছিস आशिष्म ,
शिषुः ।
आशिष्ट
आशियं
ames
आशिष्यत् স্মাসি आशिष्यता মাহিন
आशिष्यत : ...: अशधाताहेतुमशिनच
মায়িদান্ত आशिष्याम
अाशिष्यन्
म. ए. आशयति
आशयिष्यत्
आशिशत् अशधातास्सन्
म. ए. अशिशिर्षात
आशिशिषिष्यत्
आशिशिषीत् अथस्वार्थणिच प्रह-अनादरे
लद
.
अट्टयति . अट्टयतः । अर्यान्त .
4
अट्टयसि ।
अट्टयामि . अट्टयथः
अट्टयावः . अट्टयथ
अट्टयामः . लिद..
म. अट्टयांचकर्थ अट्टयांचकार-अट्टयांचकर अट्टयांचायुः अट्टयांचव, अट्टयांचा अट्टयांचवम
अट्टयांचकार अट्टयांचक्रतु: अठ्यांचा
4
* 4
अयिता : अयतारो : अनितार..
अयितासि: अयितास्था अायतास्य
अयितास्मि अायतास्वः अयितास्मः
Page #108
--------------------------------------------------------------------------
________________
য় র
द्वि.
iv jio to.
द्वि.
ब.
ivajibo jo
ivajibo fo
iv jio is
ब.
ivcjio is
द्वि.
ब.
ए.
तिङन्तार्णवतरणिः - अकारादिपरस्मैपदिनः ।
लद
प्र.
अट्टयिष्यति अट्टयिष्यतः अट्टयिष्यन्ति
प्र.
अट्टयां
अट्टयन्तु
प्र.
श्रायत्
आयतां
आट्टयन्
प्र.
येत्
येतां
अट्टयेयुः
प्र.
अट्ट्यात् अट्ट्यास्तां
पट्ट्यासुः
अट्टयतु-अट्टयतात् श्रट्टय अट्टयतात् अट्टयानि
तं
अट्टयाव
अट्टयाम
प्र.
आत् आट्टिटतां आट्टिटन
प्र.
चायिष्यत्
यिष्यसि
श्रयिष्यथः
अट्टयिष्यथ लोटू
.
म.
म.
अट्टयत
लड़
म.
आट्टयः
आतं
आयत
विधिलिङ
म.
अट्टयेः
अयेतं
अट्टयेत
प्रशीर्लिङ
म.
अट्ट्याः
ट्ट्यास्तं
पट्ट्यास्त
लुङ्
म.
चाट्टिट:
चट्टिटतं
चाटत
लङ
म.
क्र.
अट्टयिष्यामि अट्टयिष्यावः अट्टयिष्यामः
आयिष्यः
उ.
उ.
आट्टयं
चट्टयाव
श्राट्टयाम
उ·
येयं
येव
अट्टम
उ.
अट्टासं
अट्ट्यास्व
अट्ट्यास्म
उ.
आट्टिटं
ट्टिटाव
आट्टिटाम
आथिक
६०
Page #109
--------------------------------------------------------------------------
________________
लट
अर्कयेत्
आचिकत्
तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः । आयिष्यतां आयिष्यतं आयिष्याव आयिष्यन् आयिष्यत आयिष्याम
__ अर्क-स्तवनेतपनइत्येके लिट् लुट
लूट प्र. ए. अर्कयति अर्कयामास अयिता अयिति लोद
विधिलिङ 'प्र. ए. अर्कयतु-अकयतात आर्कयत
प्राशीर्लिङ म. ए. आात्
आर्कयिष्यत् अंससमाघाते
अंसयति अंकपदेलक्षणेच लट् अंकयति लुङ् चिकत् अंगच लट् अंगति जिगत् अंधदृष्ट्यपघाते उपसंहार इत्येके-अंधति-प्रांदिधत्
कंड्यादि असु-उपतापे-अस्-असज इत्येके-अति-असति असयते अरर-पाराकर्मणि पूर्ववत् अगद-निरोगत्वे पूर्ववत् अंबरसंवरणे पूर्ववत् इत्यकारादिपरस्मैपदिनः।
पाञ्छ-आयामे
4 4
• प्राञ्छति
आज्छतः आउछन्ति
आज्छसि प्राञ्छथः प्राज्छथ
आज्छामि आञ्छावः आञ्छामः
लिद
स. आञ्छ-आनाञ्छ आञ्छिथ-आनाञ्छिथ आञ्छ-आनाउछ द्वि. प्राज्छतुः-आनाज्छतुः आज्छथः-आनाउछथुः आञ्छिव-आनाञ्छिव ब. आज्छुः-आनाउछुः पाञ्छ-प्रानाञ्छ आञ्छिम-पानाञ्छिम
द्वि. ब.
आज्छिता आञ्छितारी आञ्छितारः
आञ्छितासि आञ्छितास्यः । आलितास्य
आञ्छितास्मि आञ्छितास्वः आज्छितास्मः
Page #110
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-आकारादिपरस्मैपदानि ।
६
आविष्यति आविष्यतः प्रायिन्ति
आविष्यसि प्राज्छिष्यथः আত্মিথ लोट
आञ्छिष्यामि आञ्छिष्यावः आविष्यामः
आञ्छतु-आज्छतात् आज्छ-आज्छतात आज्छानि आज्छता आज्छत
आउछाव মান্ত आज्छत
माञ्छाम लङ्
आउछत आउछतां पाञ्छन्
आज्क: आउछतं आज्छत विधिलिङ्
आउछ प्राञ्छाव आछाम
म.
पाञ्छत पाञ्छता आज्छयुः
आउछः आज्छतं. आज्छत पाशीलिइ
ग्राउकयं आज्छव प्राज्छम
प्र. पाञ्यात् पाञ्यास्तां आमासुः
माझाः आझास्तं आजच्यास्त लुङ्
आञ्यासं आयास्व आयास्म
आजकीत पाकिष्टां মাহি:
आजची आछिष्ट आछिष्ट
आविषं आविष्व आलिम
ए.
आविष्यत्
आछिष्यः
आछिष्यं
Page #111
--------------------------------------------------------------------------
________________
ब.
श्रा
तिङन्तार्णवतरणि:-आकादिपरस्मैपदानि । द्विः आविष्यतां .आछितं आविष्याव प्राछिष्यन् आविष्यन् आविष्याम
पाञ्छ-धाताहेतुगिणच् । प्र. ए. आ र्यात आफ्यामास आजछिछत
श्राञ्छ-धातोस्सन् • प्र. ए. आञ्चिचिति आञ्चिलिषीत आञ्चिक्लिषिष्यत्
इत्यायूह्यानि प्राप्ल-व्याप्ती-धनुः
आमोति आपुतः .
म. पापोषि आमुथः प्रापथ
आप्नोमि आप्रवः आममः
आमन्ति
लिद
आप आपतुः
प्राप आपिव आपिम
प्रापिथ प्रापथुः आप लुद म. प्राप्तासि प्राप्तास्थः प्राप्तास्थ
प्राप्ता आप्तारी आप्तारः
आप्तास्मि आप्तास्वः प्राप्तास्मः
-
म.
आयति प्राप्स्यतः आयन्ति
प्राप्स्यसि प्राप्स्यथः प्राप्स्यथ
प्राप्स्यामि प्राप्स्यावः प्राप्स्यामः
लोद
ए. द्वि.
आप्नोतु-आम्रतात् प्रामुहि-आनुतात् आमतां
आप्रत आम्रवन्तु भात ..
आप्रवानि आप्रवाव प्राप्रवाम.
Page #112
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-आकारादिपरस्मैपदानि ।
०१
पात्रोत
प्रामवं
आमतां
आप्रव
आमुवन
___ यानाः
आमतं आमत ... विधिलिङ् ..
म.
आमम
प्रामयाः
आमयात् आमयातां आमयः
आमयातं आमयात श्राशोर्लिङ
आमयाव आमयाम
आप्यात् प्राप्यास्तां आप्यासुः
प्राण्या: आप्यास्तं प्राप्यास्त
आप्यासं प्राप्यास्व आप्यास्म
आप
प्रापत प्रापतां आपन्
म. प्रापः आपतं प्रापत
आपाव आपाम
माप्स्यत् प्राप्स्यता आप्स्यन्
म. प्राप्स्यः प्राप्स्यतं
प्राप्स्यत प्रास-धाताहंतुर्मागणच्
प्राप्स्यं प्राप्स्याव आस्याम
प्र. ए. आपति-पापयते आपिपत्
श्राम-धातोस्सन्
प्रापयिष्यत्
प्र. ए. ईप्सति
-
ऐप्सीत् ऐप्सिष्यत् । इत्याकारादिपरस्मैपदिनः।
Page #113
--------------------------------------------------------------------------
________________
२
तिङन्तार्णवतरण अकाराद्यात्मनेपदानि ।
अकि-लक्षणे वर्तमाने लट्
प्रथमः
अंकते
अंकेते अंकते
कर्तरि शप मध्यमः अंकसे । अंकये अंकध्ये परोक्ष लिट्
उत्तमः अंके अंकाबहे अंकामहे
आनंके
आनंकाते आनंकिर
आनंकिष आनंकाथे आनंकिध्ये अनटातने लुट्
आनंके आनंकिवहे आनंकिमहे
अंकिता अंकितारो अंकिताः
अंकिताहे अंकितास्वहे अंकितास्महे
अंकितासे अंकितासाथे अंकिताध्ये लट् शेषेच
मा अंशिष्यसे अंकिष्यये
अंकिष्यध्ये लोटच-कर्तरि म
अंकिष्यते अंकिष्येते अंकिष्यन्ते
.......
अंकिष्ये अंकिष्यावह अंकिष्यामहे
अंकस्व
अंकतां अंकेतां
द्वि.
अंकेयां अंकध्वं
अंकै अंकावहै अंकामहै
अंकन्तां
Page #114
--------------------------------------------------------------------------
________________
७३
तिङन्तार्णवतरणि:-प्रकाराद्यात्मनेपदानि ।
अमटातने लङ-अप
प्र.
प्रांकत यांकथाः
प्रांक द्विः . अांकेतां __प्रकियों
कार्वाह अांकन्त कध्वं
प्रकाहि विधिनिमंत्रणामंत्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्-शप
. म.
अंकेयाः .. अंकेय अंकेयातां अंकेयाथां अंकेहि
अंकेध्यं . अंकेहि आशीलिङ
अंकेत
अंकरन्
म.
अंकिषीष्ट अंकिषीयास्तां अंकिषोरन्
अंकिषीष्ठाः अंकिषीयास्थां अंकिषीध्वं लुङ
अंकिषीय अंकिषीवहि अंकिषीमहि
one aanema
बांकिष्ट प्रांकिष्ठाः
किषि प्रांकिषातां किषायां आंकिवहि किषत
किध्वं प्रांकिमहि . लिनिमित्ते लड् क्रियापत्ती
म. प्रांकिष्यत
प्रांकिष्यथाः प्रांकिष्ये आंकिष्येतां आकिष्येथां आंकिष्यावहि प्रांकिष्यन्त किष्यध्वं प्रांकिण्याहि
अकि-लक्षणे-हेतुमपिणच् लद
अंकयते अंकयेते अंकयन्ते
अंकयसे अंकयेथे अंकयध्ये लिट
अंकये अंक्रयावहे अंकयामहे
म..
.
.
ए•
अंकयांवर
अकयांचवणे .
अंकयांचके
Page #115
--------------------------------------------------------------------------
________________
७४.
तिङन्तार्णवतरणिः-अकारामात्मनेपदानि। अंकयांचनाते अंकयांचनाये अंकयांचवहे अंकयांचक्रिरे अंक्रयांचवे अंकयांचवमहे
ब.
म.
༔ ཚལ་
अंयिता __ अकयितारी अंर्कायतार:
अंर्कायतासे अंकयितासाथे अंकयिताध्ये
अंकयिताहे अंकयितास्वहे अंकयितास्महे
अंकयिष्यते
༔ ཚུ་ རྩྭ
अंकयिष्यसे মুমিন अंकयिध्येथे अंयिष्यन्ते . अंयिष्यध्ये
लोट
अंयिष्ये . মিজানুর अंकायष्यामहे
༔ ཚུ་ རྩྭ
अंकयता द्विः । अकयेतां ब.. अंकयन्तां
अंकयस्व अंकयेथां अंकयध्वं - लङ्
अंकये अंकयावहै अंकयामहै
म.
उ.
༔ ཚུ་ རྩྭ
प्रांकयंत आंकयेतां आंकयन्त
प्रांकयथाः प्रांकयेथां प्रांकयध्वं विधिलिङ
आंकये आंकयावहि आंकयामहि
༔ ཚུ་ རྩྭ
अकयत अंकयेयातां अंकयेरन्
अंकयेथाः अंकयेयाथां अंकयेध्वं पाशीर्लिङ्
अंकयेय अंकयहि अंकयहि
༈ ཚུ་ རྩྭ
अंकयिषीष्ट अंयिषीष्ठाः अंकयिषीय अंकयिषीयास्तां अंकयिषीयास्थां अंर्कायषीर्वाह अंकयिषीरन . अंकायषीध्वं अंकयिषीमहि
Page #116
--------------------------------------------------------------------------
________________
द्वि.
য়
व.
प्रयिष्यत
द्वि. ग्रांकयिष्येतां
कयिष्यन्त
pa
द्वि.
2
i choots
ivho is
द्वि.
तिङन्तार्णवतरणि: - काराव्यात्मनेपदानि ।
लुङ
S
प्र.
चिकत
प्रांचिकेतां
चिक्रन्त
प्र.
अंचिकिषते चिकिते
चिकिषन्ते
प्र.
अंचिकिपिता चिकिषितारी चिकिषितारः
प्र.
चिकिषिष्यते चिकिषिष्येते अंचिकिषिष्यन्ते
म.
प्र.
चिकिषतां
चिकथाः
ग्रांचिकेथां
ग्रांचिकध्वं
लङ
मः
ग्रांकयिष्यथाः प्रांकयिष्येथां ग्रांकयिष्यध्वं
श्रकि- धातोस्सन्- लट्
म.
अधिक से
प्र.
चिकिषांचक्रे
चिकिषांचक्राते अंचिकिषांचक्राथे
अंचिकिषांचक्रिरे
चिकिषांचक्र
अंचिकिषेथे
चिकिषध्ये
लिट्
म.
अंचिकिषांचकृषे
लुट्
म.
लद
म.
चिकिषिष्य से चिकिषिष्येथे
चिकिषिष्यध्वे
लोट्च
म.
प्रांचिके
चिषिष्व
चिकावहि
चिकामहि
उ.
कयिष्ये
उ.
चिकिषिता हे
चिकिषितासे चिकिषितासाथे अंचिषितास्वहे चिकिषितास्महे
अंचिकिषिताध्ये
कयिष्यावहि कयिष्यामहि
उ.
चिकिये चिकिषाव चिकिपामहे
उ.
चिकिषांचक्रे ग्रंचिकिषांचक्रवहे चिकिषांचक्रमहे
उ.
चिकिषिष्ये अंचिकिषिष्यावहे चिकिषिष्यामहे
७५
उ.
चिकि
Page #117
--------------------------------------------------------------------------
________________
ब..
प्र.
म.
चोकथा:
तिङन्तार्णवतरणि:-अकारामात्मनेपदानि । द्वि. अंचिकितां अंचिकियां अंचिकिषावहै अंचिकिषन्तां अंचिकिषध्वं अंचिकिषामहै
लङ् ए.. चिकिषत
चिकिये ___ चिकिषतां चिकिषेथां आंचिकिषावहि यांचिकिषन्त आंचिकिषध्यं चिकिषाहि
विधिलिङ् अंचिकित अंकिषेथाः अंचिकिषय
अंचिकिषयातां अंििकयाथां अंकिषेहि ब. अंचिकिरन अंचिकिषेध्वं अंचिकिषमहि
प्राशीर्लिङ्
म.
ए. . अंचिकिषिषीष्ट चिकिषिषीष्ठाः चिकिषिषीय .. दि. अंकिषिषीयास्तां अंचिकिषिषीयास्थां अंचिकिषिषीवहि
अंधिकिषिषीरन् अंचिकिषिषीध्वं अंचिकिषिधीमहि
ब.
चिकिषिष्ट . चिकिषिष्टाः चिकिषिपातां चिकिषिषायां चिकिषिषत चिकिषिध्वं
चिकिपिषि चिकिषिष्यहि चिकिषिमहि
ब..
ब.
आंचिकिषिष्यत चिकिषिष्यथाः चिकिषिष्ये चिकिषिष्यतां चिकिषिष्येथां चिकिषिष्यावहि आंचिकिषिष्यन्त चिकिषिष्यचं आंचिकिषिष्यामहि अघि गत्याक्षेपे-गती-गत्यारंभे च ।
वर्तमाने लद अंघसे
अंधे মাঘ
अंघावहे अंघन्ते
अंघध्ये अंघामहे
..
अंघते अंघेते
ब.
Page #118
--------------------------------------------------------------------------
________________
द्वि.
2
द्वि.
ब.
iv choots.
व.
ivajio io.
i choots.
A
तिङन्तार्णव तरणि:
प्र.
आनंघे
आनंघाते आनंघिरे
प्र.
अंघिता
अंघिता
अंघितार;
प्र.
अंधिष्यते
अंघिष्येते
अंघिष्यन्ते
प्र.
अंघतां
घेतां
घन्तां
प्र.
प्रांधत
घेतां
घन्त
प्र.
अंघेत
अंधेयातां
अंधेरन्
प्र.
अधिषीष्ट
:- प्रकारा दात्मनेपदानि ।
लिद
म.
आनंघिये
आनंघाथे
आनंघिध्व
लुट्
म.
अंघिता से
अंघितासाथे
अंघिताध्ये
लट्
म.
अंघिष्यसे
ग्रंघिष्येथे
अंघिष्यध्वे
लोट्
म.
स्व
अंधेथां
संघध्वं
लङ्
म.
ग्रांघथाः
घेशां
घध्वं
विधिलिङ्
म.
अंधेथाः
अंधेयाथां
अंघेध्वं
श्रशीर्लिङ्
म.
धिषीष्टाः
उ.
आनंधे
आनंघिवहे
आनंधिमहे
उ.
अंघिताहे अंघिता स्व अंघितास्महे
उ.
अंधिष्ये अंघिष्यावहे अंघिष्यामहे
उ.
अंधै
घाव है
अंधाम है
उ.
घे
घाबहि
उ.
अंधेय
घेवहि
अंधेमहि
उ.
अधिषीय
SO
Page #119
--------------------------------------------------------------------------
________________
डिन्तार्णवतरणिः-प्रकारामात्मनेपदानि ।' अघिषीयास्तां अघिषीयास्यां अधिषीवहि अघिषीरन् .
अघिषीध्वं . अंघिषीहि
म.
ए. आंघिष्ट द्विः . आंघिपातां
आंघिष्टाः आंघिष्टाथां आंघिध्वं
घिषि प्रांघिहि प्रांघिमहि
घिषत ..
ए.
प्रांघिष्ये
लड़
म. शांघिष्यत प्रांघिष्यथाः
प्रांघिष्येतां आंघिष्येतां आंघिष्यावहि ब. घिष्यन्त प्रांघिष्यध्वं आंघिष्याहि
अघि-गत्याक्षेपे-हेतुगिनच लट
लिट् प्र.ए. अंघयते अंघयाचक्रे अंघीयता
लोट प्र. ए. अंघयिष्यते , अंघयतां प्रांघयत
विधिलिङ्ग प्राशीर्लिङ लुड प्र. ए. अंघयेत अंर्घायषीष्ट प्रांजघस प्रयिष्यत
अघि-धातोस्सन्
लिट् प्र. ए. अंजिघिषते . अंजिधिषांचके अंजिधिषिता लूट
लोद .. . लड़ प्र. ए. अंजिधिषिष्यते अजिघिषतां
विधिलिङ् प्राशीर्लिङलुङ लङ्ग प्र. ए. अंजिघिषेत अजिधिषिषीष्ट प्रांजिधिषिष्ट आंजिधिषिष्यत
अट्ट अतिक्रमसिनयोः-दोपोय तोपथदत्येके ...: वर्तमानेलद कर्तरिक
लट्
.
पत
असे
अट्टते अट्टते . अन्ते ।
अट्टे अट्टावहे . अट्टामहे
अदृयो
Page #120
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-अकारामात्मनेपदानि ।
.. लिट् . आनट्टिषे
आनटे आनहाते आनहाथे आनटिवहे आ रे . आर्नादृध्ये . आनट्टिमहे
आनटे
अट्टिता अट्टितारी
अद्वितासे अहितासाथे अट्टिताध्ये.
अट्टिताहे अहितास्वहे अहितास्महे
अहितारः
अदृिष्यसे
अट्टिष्यते अटिष्येते अदृिष्यन्ते
अदृिष्ये अदृिष्यावहे अदृिष्यामहे
अदृिष्येथे अट्टिष्यध्ये लोद
म. , अस्व अटेयां
अतां अटेतां अट्टन्तां
अट्टावहै
अट्टध्वं
,
अट्टामहै
लङ्
आहे
आहत आहेतां आदृन्त
आदृथाः । आहेथां: आदृध्य विधिलिङ्ग
आढावहि
आहामहि
:
अट्टेल अट्टेयातां:
अट्टेथाः : अट्टेयाथां अट्टेध्वं . प्राशीलिङ अहिषीष्टाः
अट्टेय अहि अहि
अटेरन्
अटिषीष्ट .
अट्टिषीय ..
Page #121
--------------------------------------------------------------------------
________________
द्विः
तिङन्तार्णवतरणि:-अकारामात्मनेपदानि । अहिषीयास्तां अहिषीयास्यां अद्विषीर्वाह अटिषीरन् अटिषीध्वं अहिषीमहि
द्विः
आदृिष्ट आहिषातां आटिषत
अदृिष्ठाः आटिपाथां आट्टिध्वं
आटिषि आर्टिहि आहिष्मति
आदृिष्यत आदृिष्यथाः आदृिष्ये आदृिष्येतां आदृिष्येथां आदृिष्यावहि आदृिष्यन्त दृिष्यध्वं . आट्टिष्यामहि
अट्टधातोर्हेतुर्मापनच लट्
लिद प्र. ए. अट्टयते
अट्टयांचक्र
अधातोस्सन् अदिटिपते . आहिटिषिष्ट
अटिगती वर्तमाने लट्
अंटते
अंटते
अंटसे अंटेथे अंटध्ये लिट्
अंटे अंटावहे अंटामहे
अंटन्ते
।
आनंटे आनंटाते आनंटिरे
आनंटिषे आनंटाये आमंटिंधों
आनंटे आनंटिबहे आनंटिमहे
.
.
ओटता अंटितारी
अंटितासे अंटितामाथे
अंटिताहे। অবিনাই
Page #122
--------------------------------------------------------------------------
________________
८१
. तिङन्तारणवतरणि:-अकारामात्मनेपदानि । अंटितारः अंटिताचे अंटितास्महे
लद अंटिष्यते अंटिष्यसे
अंटिये अंटिष्यते अंटिष्येथे अंटिष्यावहे टिष्यन्ते अंटिष्यध्यो अंटिण्यामहे
लोट प्र...
म. अंटतां
अंटस्व अंटेतां
अंटेथां अंटावहै अंटन्तां अंटध्यं
अंटामहै अनयतनेल
आंटत आंटेतां आंटन्त
आंटथाः प्रांटेथां प्रांटध्वं विर्धािल
आंटे आंटावहि आंटामहि
अंटेत अंटेयातां
अंटेथाः अंटेयाथां अंटेध्वं पाशीलिद
अंटेय अंटेहि अंटेमहि ।
अटेरन्
अंटिषीष्ट अंटिषीयास्तां अंटिषीरन्
अंटिषीष्टाः अंटिषीयास्थां अंटिषीध्वं
अंटिषीय अंटिषीवहि अंटिषीहि
म.
उ.
प्रांटिष्ट आंटिषातां प्रांटिषत
टिष्टाः आंटिबायां आंटिध्वं लद
आंटिषि आंटियहि आंटिहि
आंटिष्यत
प्रांटिष्यथाः
मांटिव्ये
Page #123
--------------------------------------------------------------------------
________________
in i
तिङन्तार्णवतरणि:-प्रकारात्यात्मनेपदानि । मांटिष्येतां आंटिष्येथां आंटिष्यावहि टिष्यन्त आंटिष्यध्वं आंटिष्यामहि
श्रटिधातोहतुर्मागणच्
अंटयते
आंटिटत अटिधातोस्सन् लट अंटिटिषते टिषिष्ट अबिगता
उ. अंबसे
अबे अंबेथे
अंबावहे अंबध्ये
अंबामहे
अंबते अंबेते अंबन्ते
लिद
आनंबे आनंबाते आनंबिरे
आनंबिषे आनंबाथे आनंबिध्ये
आनंबे आनंबिवहे आनंबिमहे
n indiodisi
अंबिता अंबितारी अंबितारः
अंबितासे अंबितासाथे अंबिताध्ये
अंबिताहे अंबितास्वहे अंबितास्महे
अंबिष्यते अंबियेते अंषिष्यन्ते
अंबिष्यसे अंबियेथे अंबिष्यध्ये लोद
अंबिष्ये अंबिष्यावहे अंबिष्यामहे
अंबतां अंबेतां बन्तां
अंबस्व अंबेधां अंबध्वं ..
अंबाबहै
अंबामहै.
Page #124
--------------------------------------------------------------------------
________________
तिहन्तार्शवतरणि:-प्रकारात्मनेपदानि ।
प्रांबत आंबेता प्रांबन्त
प्रांबथाः यांबेथां प्रांबध्वं विधिलिद
आंबे आंबावहि यांबाहि
अंबेत अंबेयाता अंबरन
अंबेथाः अंबेयाथों अंबेध्वं पाशीलिङ
अंबेय अंबर्वाह अंबमहि
अंबिषीष्ट अंबिषीयास्तां अंबिधीरन्
अविधीष्टाः अंबिषीयास्थां अंबिधीध्वं
अबिषीय अंबिषीवहि अंबिधीमहि
बिष्ठ बिषात बिषत
विष्ठाः प्रांविषायां विध्वं
आंबिषि आंबिवहि बिमहि
विष्यत प्रांबिध्येतां यांविष्यन्त
लद प्र.ए. अंबयते
आंबिव्यथाः आंबिध्ये आविष्येयां आविष्यावहि
विष्यध्वं ऑविण्यामहिं अधि-धाताईनुमगिन
गांबिबत-विवत्-इत्यादि अबिधातासन्
चांविविषिष्यत
म. ए.
बिविपते
शाखाबाट
Page #125
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारामात्मनेपदानि ।
अबिधातुरण्येवं अभिशब्देच-सोप्येवमेव-क्वचित्पठ्यते
अयगतो.
अयसे
अयते अयेते अयन्ते
अयेथे अयध्ये
अयावहे अयामहे
लिद
अयांचक्र अयांचवाते अयांचकिर
म. अयांचष्टषे अयांचकाथे अयांचध्ये
अयांचने अयांचवहे अयांचवमहे
अयिता अयितारी अयितारः
अयितासे अयितासाथे अयिताध्ये
___ अयिताहे
अयितास्वहे अयितास्महे
अयिष्यते अयिष्यते अयिष्यष्यन्ते
अयिष्यसे अयिष्येथे अयिष्यध्ये लोद
স্মায अयिष्यावहे अयिध्यामहे
प्रयता अयेता अयन्तां
अयस्व अयेथां अयध्वं
अयावह अयामहै
पायत आयेतां
द्रिः ब..
पायथाः पायथां आयवं
মায पायावहि आयामहि
L
आयन्त
Page #126
--------------------------------------------------------------------------
________________
८५
म.
तिङन्तार्णवतरणि:-अकारादयात्मनेपदानि।
विधिलिद अयेत . अयेथाः
अयेय अयेयातां अयेयाथां अयर्वाह
अयध्वं . अयहि पाशीलिङ
.
अयेरन्
अयिषीष्ट अयिषीयास्तां अयिषीरन
अयिषीष्टाः अयिषीयास्थां अयिषीध्वं
अयिषीय अयिषीवहि अयिषीमहि
ब.
द्विः
आयिष्ट आयिषातां आयिषत
प्रायिष्ठाः आयिषाथां आयिर्ल । ध्वं लङ्
आयिषि आयिष्यहि आयिमहि .
आयिष्ये आयिषार्वाह आयिषाहि
आयिष्यत
आयिष्यथाः आयिष्यतां आयिष्येथां आयिष्यन्त आयिष्यध्वं
अय-धातोर्हेतुण्निच्-लट् आययते
अयधातोस्सन अथियिषते
अहिगती-लद
आहे
अंहते अहेते अंहन्ते
अंहसे अंहेथे अंहध्ये लिद
अंहावहे अंहामहे
आनंहे आनहाते आहिरे.
आनंहिषे आनंहाथे आनंहिध्ये..
आनंहे आनंहिवहे आहिमहे
Page #127
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकागदात्मनेपदानि ।
अंहिता अहितारी अंहितारः
अंहितासे अंहितासाथे अंहिताध्ये
अंहिताहे बंहितास्वहे अंहितास्महे
अंहिष्यते अंहियेते अहिष्यन्ते
अंहिष्यसे अंहियेथे अंहिष्यध्ये लोट
अंहिष्ये अहिष्यावह अहिण्यामहे
अंहतां .
अंहस्व
है
द्वि.
अंहेतां
अंहेयां अंहध्वं
अंहावहै अंहामहै
अंहन्तां
लड़
म.
उ.
आहत आहेतां
आहथाः आहेथां आहध्वं विधिलिङ्ग
प्रांहे
हावाह आहामहि
प्रहन्त
अंहेत अंहेयातां
अंहेथाः अंहेयाथां अंध्य प्राशोर्लिङ
अंडेय अंहेहि अंमहि
अंहेरन
उ.
.
बाट
अंहिबीष्ट अंहिषीयास्यां अहिषीरन
अहिपीष्टाः अंहिषीयास्थां अंहिषीध्वं
अंहिषीय अहिषीवहि हिषीहि
ए.
हिष्ट
हिष्टाः
महिषि
Page #128
--------------------------------------------------------------------------
________________
shoo is
द्वि.
ब.
प्र. ए.
प्र. ए.
ivatio is
ए.
द्वि.
ivajibo is
द्वि.
व.
chico is
द्वि.
খ র
तिङन्तार्णवतरणिः - आकारायात्मनेपदानि ।
श्रांहिषाथां अहिध्वं
विहि श्रांहिष्महि
श्रांहिषातां चांहिषत
प्र.
हिष्यत
श्रांहिष्येतां हिष्यन्त
अंचते
चेते
अंचन्ते
प्र.
आनंचे
आनंचाते
आनंचिर
प्र·
प्र.
अंचिता अंचितारी अंचितारः
लङ
अंचिष्यते अंचिष्येते चिष्यन्ते
म.
प्रांहिष्यथाः
श्रांहिष्येथां
चांहिष्यध्वं
अहि-गताणिच्
लट् अंजिहिते
चुगता याचनेच- उभयपदि - वर्तमानेलद
लट्
लुङ
हयते हति ग्रांजिहत
अहि-धातोस्संन्
म.
अंचसे
अंचेथे
अंचध्वे
लिट्
म.
आनंचिषे
आनंचाथे
आनंचिध्ये
लुद
म.
अंचितासे अंचितासाथे
अंचिताध्वे
बद
म.
ग्रहिष्ये
अंचिष्यसे
अंचिष्येथे
चिष्यध्ये
उ.
हिष्यार्वाह हिण्यामहि
लुङ् प्रजिहिषिष्ट
उ.
अंचे
चाव
चामहे
उ०
आनंचे आनंचिवहे
आनंचिमहे
उ.
अंचिताहे
अंचितास्व अंचितास्महे
उ.
अंचिष्ये
अंचिष्यावहे
अंचिष्यामहे
८७
Page #129
--------------------------------------------------------------------------
________________
अचे
अंचतां
तिङन्तार्णवतरणि:-अकारात्यात्मनेपदानि ।
लोद
म. अंचतां
अंचस्व
अंचेयां अंचावहै अंचन्तां..
अंचामहै
लड़ प्रांचत
आंचथाः आंचे प्रांतां प्रांचेयां नांचावहि प्रचन्त
आंचध्वं प्रांचामहि विधिलिङ्ग
अंचध्वं
म.
अंचेथाः
अंचेत . अंचेयातां अंचेरन्
अंचेयाथां अंचेध्वं श्राशीर्लिङ
अंचेय अंचर्वाह अंचहि
अंचिषीय
अंचिषीष्ट अंचिषीयास्तां अंचिषीरन्
अंचिषीष्टाः अंचिषीयास्थां अंचिषीध्वं लुड
अंचिषीर्वाह अंचिषीहि
आंचिष्ट चिषातां चिषत
आंचिष्टाः आंचिषायां चिध्वं
चिषि चियहि चिमहि
चिष्यत आंचिष्यथाः मांचिये प्रचिष्येतां आंचियेयां आंचिष्यावहि चिष्यन्त चिष्यध्वं आंचिष्याहि
अंचुधातोर्हेतुमगिनन् लट् अ. ए. अंचयते-अंचति आंचिचत-आंचिचत .....
Page #130
--------------------------------------------------------------------------
________________
लद
प्र. स. चिचिषते
प्र.
ए.
असते
द्वि. असेते
सन्ते
ब.
jiv jio io
ए.
द्वि
by jio io
ए.
द्वि.
ब.
vivahoo is
द्वि.
iv jio is
द्वि.
씽
प्र.
आसे
तिङन्तार्णवतरणिः - प्रकाराव्यात्मनेपदानि ।
चुधातोस्सन् लुङ
चिचिपिष्ट
प्रचु-इत्येके-लट् अचते-शेषं पूर्ववत्
सा
सिर
प्र.
असिता असितार
असितार:
प्र·
असिष्यते
असिष्येते
असिष्यन्ते
प्र.
असतां
सेतां
असन्तां
प्र.
आसत
प्रचि - इत्येष रे - अंचते
अस- - गतिदीप्त्यादानेषु -लट्
म.
अससे
तेथे
असध्ये
लिट्
म.
प्रासिषे
साथे
प्रसिध्व
लुद
म.
असिता से असितासाथे
असिताध्वे
असिष्यसे
असिष्येथे
असिष्यध्वे
म.
लट्
लोद
म.
No i
असस्व
असेथां
सध्वं
म.
लड्
ग्रासथा:
उ.
असे
असाव
असामहे
उ.
से
सिवहे सिमहे
उ.
असिताहे सितास्व असितास्महे
उ.
असिष्
सिष्यावहे असिष्यामहे
उ.
असाव असाम है
उ.
आसे
Page #131
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-अकारादात्मनेपदानि । द्विः . आमेतां
आसेथां आसाहि आसन्त आसध्वं
आसामहि विधिलिङ्
me.
असेत असेयातां असेरन्
असेथाः असेयाथां असेध्वं श्राशीलिङ
असेय असेहि असेमहि
are
असिषीष्ट असिषीयास्तां असिषीरन्
असिषीष्टाः असिषीयास्थां असिषीध्वं लुइ
असिषीय असिषीवहि असिषीमहि
म.
आसिष्ट आसिषातां आसिषत
आसिष्टाः आसिषाथां आसिढ़-चं
आसिषि आसिष्यहि आसियहि
here
लङ्
लद
लङ्
आसिष्यत . आसिष्यथाः आसिष्य
आसिष्येता आसिष्यथां . आसिष्यावहि ब. आसिष्यन्त आसिष्य
आसिष्यामहि अस धाताहेतुर्माणन प्र. ए. आसयते-आसर्यात आसिसत-आसिसत
अस धातास्सन प्र. ए. असिसिषते
सिसिपिष्ट इत्यकारादिधातवः।
- -
लट
Page #132
--------------------------------------------------------------------------
________________
विधिलिङ
तिङन्तार्णवतरणि:-आकाराव्यात्मनेपदानि ।
अथ स्वार्थणिजंताः।
__ अर्ज-प्रतियने लद लिद
खट प्र. ए. अजयते अर्जयांचक्र अर्जयिता अर्जयष्यिते लोद लङ्
श्राशीर्लिङ प्र. ए. अर्जयतां आर्जयत अर्जयेत अर्जयिषीष्ट ए. आजित आर्जयिष्यत
अम-रोगे __ लट् लिट् । प्र. ए. पामयते आमयांचके ग्रामयिता आयिष्यते इत्यादि
आङ-कंदसातत्ये- लट् आक्रंदयते अर्ह-पजायां- लट् अर्हयते अंचु-विशेषणे लट् अंचयते अजि)
यजते
लड़
अहि भाषाया
लट
अंहयते
अर्व-पजायां लट् अर्बयते अम-रोगे
अमयते अर्द-हिंसायां लट् अर्दयते अर्ह-पजायां लट् अर्हयते आङ-पद-पदार्थ लट् प्रासादयते आल-लंभने
आप्नावयते अर्द-उपयाचनायां लट अर्दयते-अदंतः अंस-समाघाते लट् अंसयते-अदंतः अंध-दृष्ट्यपघाते . लट् अंधयते
अंक पदेलक्षणेच लट् अंकयते अंगच-लट् अंगयते-अश्वनाक्रमते-लट् अश्वयते
लुग्विरिणि भात्मनेपदं पास-उपवेशने
लद
म. आस्ते पास्से
पासे
___ए.
Page #133
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-आकारामात्मनेपदानि । आसाते आसाथे
आस्वहे आसते आध्ये
आस्महे लिद
म.
.
ए.
प्रासांचके प्रासांचक्राते आसांचक्रिरे
पासांचकृषे प्रासांचक्राथे आसांचर
आसांचक्र . आसांचकवहे आसांचक्रमहे
आसिता आसितारों आसितारः
आसितासे आसितासाथे सिताये लद
आसिताहे आसितास्वहे आसितास्महे
म.
आसिष्यते आसिष्येते आसिष्यन्ते
आसिष्यसे आसिष्येथे आसिष्य लोट
आसिष्ये आसिष्यावहे. आसिष्यामहे
म.
आस्तां आसातां आसतां
आस्व आसाथां . आध्वं
प्रासैः आसावहै आसामहै
म.
प्र. प्रास्त आसातां प्रासत
प्रास्थाः आसाथ आध्वं विधिलिङ
आसि प्रार्वाह आस्महि
उ.
आसीत आसीयातां आसीरन .
पासीथाः आसीयायां आसीवं.
आसीय आसीवहि
आसीहि
Page #134
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-आकाराव्यात्मनेपदानि ।
.
आशीलिङ
आसिषीष्ट आसिषीयास्तां आसिषीरन
आसिषीष्ठाः आसिषीयास्यां आसिषीळ
आसिषीय आसिषीर्वाह आसिषीमहि
लुङ्
.
.
Ame
आसिष्ट आसिषातां आसिषत
आसिष्ठाः आसिषाथां आसिळ
आसिषि आसियहि आसिमहि
ट
आसिष्यत आसिष्यथाः आसिष्ये आसिष्येतां आसिष्येथां आसिष्यावहि आसिष्यन्त आसिष्यध्वं आसिष्याहि
श्रास-धातोर्हेतुर्मागणच
लद प्रासयते पास-धातोस्सन ..
लद आसिसिषते
प्रा6-शासु-इच्छायांलट्
लिट् प्र. ए. आशास्ते प्राशासांचक्रे आशासिता
लङ्
विधिलिङ् प्र. ए. आशासिष्यते आशास्तां आशास्त आशासीत . प्रांशीलिङ
लुक आशासिषीष्ट आशासिष्ट आशाषिष्यत श्राद पूर्वकत्वं प्रायिकं शास्ते-शेषं पूर्ववत् .
अस्मा तुर्मागणच
लद प्राशासयते-शासयते अस्मात्सन
लट् माशासिसिषते-शासिसिपते ... इत्याकारादिधातवः।
...
खुद
लोट
Page #135
--------------------------------------------------------------------------
________________
४ . तिइन्तार्णवतरणिः-इकारादिपरस्मैपदानि ।
अथ इकारादिधातवः।
इदि-परमैश्वर्य ।
लद
म.
इंदसि
ए.. इंदति ...
इंदतः इंदन्ति
इंदथः इंदथ लिद
दामि इंदावः . इंदामः
इंदांचकार इंदांचक्रतुः
इंदांचकर्थ
इंदांचक्रथुः
इंदांचकार-इंदांचकर इंदांचरुव इंदांचकम
इंदांचा:
इंदांचक
इंदिता इंदितारी इंदितारः
इंदितासि इंदितास्थः संदितास्थ
इंदितास्मि इंदितास्वः इंदितास्मः .
इंदिति इंदिष्यतः इंदिष्यन्ति
इंदिष्यसि इंदिष्यथः इंदिष्यथ लोद .
रदिष्यामि द्वदिष्याव: इंदिष्यामः
name. Peone
इंदतु-इंदतात इंदतां
.
दंद-दंदतात इंदतं इंदत
इंदानि इंदाव ...
रंदन्तु
इंदाम
म.'
ए. ऐदत द्विः ऐदता ब. ऐंदन
ऐदः ऐदतं ऐदत
ऐदाव
Page #136
--------------------------------------------------------------------------
________________
५
तिङन्तार्णवतरणिः-दकादिपरस पदिनः ।
विधिलिङ इंदेत इंदेतां इंदेयुः इंदेत
इंदेम श्राशीर्लिड
इंदेयं
इंदेतं
इंदेव
इंदयात इंद्यास्तां इंयासुः
इंदयाः इंयास्तं इंयास्त
इंयासं इंयास्व इंद्यास्म
इंदिषुः
ऐदिष्यत्
ऐदिष्यन्
ऐंदीत ऐदीः
ऐदिषं ऐदीष्टां ऐदिष्ठं
ऐंदिष्व ऐदिष्ठ
ऐदिष्म लङ् म. ऐदिष्यः
ऐदिष्यं ऐदिष्यतां ऐदष्यतं
ऐंदिष्याव ऐदिष्यत
दष्याम इदि-धातोर्हेतुमपिनच
लिट् प्र. ए. इंदति- इंदयामास इंदयिता इंदयिष्यति
लोद प्र• ए. इंदयतु-दंदयतात् ऐदयत
प्राशोर्लिद लुङ्लु ङ् लट्-श्रा प्र. ए. इंद्यात- गैदिदत- ऐदयिष्यत- इंदयते
इदि-धातोस्सन
जुद म. ए. इंदिदिति . ऐदिदिषीत ऐदिविषिष्यत
एखगता-लद
विधिलिद इंदयेत्
म.
एखत्ति ,
एखसि
एखामि
Page #137
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-दूकारादिपरस्मै पदिनः । एखतः एखथः
एखावः एखन्ति एखथ
एखामः लिट्
दयेख
इयेखिथ
ईखतुः
ईखथुः
इयेख ईखिव खिम
ईख
एखिता एखितारी एखितारः
म. एखितासि एखितास्यः एखितास्य खङ्ग
एखितास्मि एखितास्वः एखितास्मः
एखियति एखिष्यतः एखियन्ति
एखिष्यसि एखिष्यथः एखिष्यथ
एखिष्यामि एखिष्याव: एखिष्यामः
लोद
प्र.
.
Area amale
एखतु-एखतात् एखतां
एख-एखतात् एखतं एखत
एखानि एखाव एखाम
एखन्तु
ऐखः
ऐखत
ऐखतां - ऐखन्
ऐखतं
ऐखाव एखाम
ऐखत
एखेत
विधिलिङ् . म. एखेः एखेतं एखेत
एखेयं
एखेतां
एखव
एखेयुः
एखेम
Page #138
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-दूकारादिपरस्मैपदिनः ।
आशीलिङ
इख्यासं
इख्यात इख्यास्तां इख्यासुः
दूख्याः इख्यास्तं इख्यास्त लुङ् .
दूख्यास्व दूख्यास्म
म.
रोखी
ऐनीत ऐखिष्टां
ऐखिषं ऐखिष्व ऐखिष्म
ऐखिष्टं ऐखिष्ट
ऐखिषुः
ऐखिष्यत्
ऐखिष्यतां ऐखिष्यन्
ऐखिष्यः एखिष्यतं
ऐखिष्यत इखधाताहेतुमशिनच् ..
ऐखिष्यं ऐखिष्याव ऐखिष्याम
लद
लिद
प्र. ए. एखयति एखयामास एयिता एयिष्यति लोद
लङ विधिलिङ् प्राशीर्लिङ् प्र. ए. एखयतु-तात् ऐखयत् ऐखयेत् एख्यात्
- लट्-श्रा प्र. ए. ऐचिखत ऐयिष्यत् एखयते
दुखधातोस्सन लट् ए. एचिखिषति
लट्
लोट चितिषिता एचिखिषिष्यति चिखिषतु-एचिखिषतात्
विधिलिङ् श्राशीर्लिङ प्र. ए. ऐचिखिषत् एचिखिषेत एचिखिष्यात
- लिद
एचिखिषांचकार
ऐचिििषष्यत्-इत्यायूज़ इखि-गती-लट्
.
इंति
+खसि
इंखामि
Page #139
--------------------------------------------------------------------------
________________
दूखतः
इंखथ
तिङन्तार्णवतरणिः-दुकारादिपरस्मैपदिनः ।
इंखथः - इंखावः इंखन्ति
इंखामः
लिट् इंखांचकार दंखांचकर्य
इंखांचकार
इंखांचव इंखांचक्र
इंखांचक्रम
दंखांचक्रतुः
दूंखांचक्रथुः
दूंखांचकः
इंखिता इंखितारी इंखितारः
इंखितासि इंखितास्थः इंखितास्य
खितास्मि इंखितास्वः इंखितास्मः
इंखियति इंखिष्यतः इंखिन्ति
इंखिष्यसि इंखिष्यथः इंखिष्यथ .. लोट
इंखिष्यामि इंखिष्याव: इंखिष्यामः
इंखतु-दूखतात दुखतां इंखन्तु
इंख-इंखतात इंखतं इंखत
इंसानि . इंखाव इंखाम
लड़
म.
ऐखत्
खतां
खतं एखत
एखाव
ऐखन्
:
एखाम
विधिलिङ्
म.
दखेत इंखेतां
इंखेः इंस्खेतं इंखेत .
इंखेयं इंखेव इंस्खेम ....
दखेयुः
Page #140
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-दकारादिपरस्मैपदिनः ।
पाशीलिद इंख्यात् इंख्या:
इंख्यासं इंख्यास्तां दंख्यास्तं
इंख्यास्व . इंख्यासुः इंख्यास्त
इंख्यास्म
ऐखीः
ऐखिषुः
ऐखिष्ट
संखीत
ऐखिषं ऐखिष्टां ऐखिष्टं
ऐखिष्व
ऐखिष्म
लङ् ऐखिष्यत
ऐखिष्यः । ऐखिष्यतां ऐखिष्यतं .
ऐखिष्याव ऐखिष्यन् ऐखिष्यत ऐखिष्याम
खिधाता तुमगिनजादि ॥ इदिधातुवदा
ऐखिष्यं
दगि-गता-लद
प्र.
म.
इंगति
. दंगामि
इंगतः
दंगाव:
इंगन्ति
इंगसि इंगथः इंगथ लिट्
इंगामः
रंगांचकार इंगांचक्रतुः
इंगांचकर्थ इंगांचक्रथुः
इंगांचकार इंगांचकृत दंगांचलम
दंगांचकः
इंगांचक्र
लट
इंगिता इंगितारी इंगितारः .
इंगितासि इंगितास्यः इंगितास्थ लट्
इंगितास्मि इंगितास्वः इंगितास्मः
इंगिष्यति
इंगिष्यसि
ईगिष्यामि
Page #141
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-इकारादिपरस्मैपदिनः । इंगिष्यतः
इंगिष्यावः इंगिष्यन्ति इंगिष्यथ इंगिष्यामः
इंगिष्यथः
लोट्
उ.
इंगतु-इंगतात् इंगतां इंगन्तु
इंग-दंगतात इंगतं इंगत
दंगानि दंगाव दंगाम
ल
म. एंगः
रंगत एंगतां एंगन
एंगतं
ऐगं ऐंगाव ऐंगाम
. ऍगत विधिलिङ्
दूंगेत
इंगेयं दंगेव
दंगेयुः
इंगे: इंगेतं इंगेत पाशीलि
इंगेम
इंग्यात् दंग्यास्तां
द्विः
इंग्याः इंग्यास्तं इंग्यास्त
इंग्यासं इंग्यास्व इंग्यास्म
दंग्यासुः
लुङ
ऐगीः
ऐगिषं
- एंगीत्
ऐगिष्टां
ऐंगिष्टं
ऐगिष्व एंगिष्म
ऐगिषुः
ऐगिष्ट
लङ् ऐगिष्यः ऐंगिष्यत ऐगिष्यत
ऐगिष्यत् . ऐगिष्यतां ऐगिष्यन् ।
द्विः ब.
ऐगि .. ऐगिष्याव ऐंगिष्याम
Page #142
--------------------------------------------------------------------------
________________
१०१
तिङन्तार्णवतरणि:-दूकारादिपरस्मैपदिनः।
दगि-धाताईतुमणिनच् लद
लिद प्र. ए. इंगर्यात-ते इंगयांचकार-शेमितिधातुवत
इगिधातोस्सन् लट् इंजिगिषति- लुङ् ऐंजिगिषीत-शेषं पूर्ववत
इट-गती-लद
एटति
एटसः एटंति
एटसि एटथः एटथ
एठामि एटावः एटामः
लिद
इयेट
इटिथ
येट
ईटथुः
इंटिव
ईटिम
एटिता एटितारी एटितारः
एटितासि एटितास्थः एटितास्थ लद
टिसास्मि टितास्वः एटितास्मः
एठिष्यति टिष्यतः दाटयन्ति
एटिष्यसि एदिष्यथः पाटष्यथ लोद
एदिष्यामि एटिष्यावः एटिष्यामः
एटतु-एटतात् एटतां एटन्तु
एट-एटतात एटतं एटत लङ् म. ऐटः
एटानि' एटाव एटाम .
ए.
ऐटत
.
Page #143
--------------------------------------------------------------------------
________________
१०२
द्वि.
ब.
Vivahboo
द्वि.
jio is
ब.
द्वि.
ब.
द्वि.
ब.
तिङन्तार्णवतरणि:- दूकारादिपरस्मैपदानि ।
ऐटाव
ऐटाम
ऐटतां
ऐटन
प्र.
एटेस्
एतां
टेयुः
इत्यात् ट्यास्तां
इट्यासुः
प्र.
ऐटीत
ऐटिष्टां
ऐटिषुः
प्र·
ऐटयत् ऐटिष्यतां
ऐटिष्यन
लट्
प्र० ए० एटयति
लोद
प्र. ए. एटयतु-एटयतात्
श्राशीर्लिङ
प्र. ए. एट्यात्
लट्
प्र. ए. एटिटिषति
ऐटतं
ऐटत
विधिलिङ
म.
ण्टेः
एटेतं
स्टे
श्राशीर्लिङ्
म.
इट्याः
इट्यास्तं
इट्यास्त
लुङ्
म.
ऐटीः
ऐटिष्टं
ऐटिष्ट
लुङ्
म.
ऐटिष्यः
ऐटिष्यतं
ऐटिप्यत
इद् धातोर्हेतुमग्रिणच् लिट्
एटयांचकार
लङ्
ऐटयत्
लुङ
एटिट
लुद एटयिता
श्रस्मात्सन्
लिट् एटिटियामास
उ.
स्टेयं
स्टेव
टेम
उ.
ट्यासं
इट्यास्व
इट्यास्म
उ.
ऐटिषं
ऐटिष्व
ऐटिष्म
उ.
ऐटिष्यं
ऐटिष्याव
ऐटिष्याम
लट् एटयिष्यति
विधिलिङ एटयेत्
लड़
ऐटयिष्यत्
लुद एटिटिपिता
Page #144
--------------------------------------------------------------------------
________________
लट्
प्र. ए. एटिटिषिष्यति
लड्
प्र. ए. ऐटिटिषत्
लुङ
प्र. ए. ऐटिटिषीत्
S
द्वि.
कं
iv do is
द्वि.
ब.
ivchio is
द्वि.
ब.
तिङन्तार्णवतरणिः -इकारादिपरस्मैपदानि । १०३
लोद
एटिटिषतु - एटिटिषतात् विधिलिङ् ऐटिटिषेत्
लड्
ivatio io. iv jio ris
ब.
성
प्र.
इन्वति
इन्वतः
इन्वन्ति
प्र.
इन्वांचकार
इन्वचक्रतुः न्यांच
प्र·
इन्विता
sant
इन्वितारः
प्र.
इन्विष्यति
दन्विष्यतः इन्विष्यन्ति
प्रः
इन्वतु-इन्वतात् इन्वतां
इन्वन्तु
प्र.
ऐन्वत्
आशीर्लिङ् एटिटिष्यात्
ऐटिटिषिष्यत्-इत्याद्यूझान -
वि-व्याप्ती-लद
म.
इन्वसि
इन्वथः
इन्वथ
लिट्
म.
इन्वांचक
इन्वांचक्रथुः इन्वांचक्र
लुद
म.
इन्वितासि
इन्वितास्थः
इन्वितास्य
लट्
म.
इन्विष्यसि
इन्विष्यथः
इन्विष्यथ
लोट्
म.
इन्व- इन्वतात्
इन्वतं
इन्वत
लड्
म.
ऐन्वः
उ.
इन्वामि
इन्वावः
इन्वामः
उ.
इन्वांचकार
इन्वांच इन्वांचलम
उ.
इन्वितास्मि इन्वितास्वः
इन्वितास्मः
उ.
इन्विष्यामि इन्विष्यावः इन्विष्यामः
उ.
इन्वानि
इन्वाव
इन्वाम
उ.
ऐन्वं
Page #145
--------------------------------------------------------------------------
________________
१०४
ब.
ऐन्वन्
तिङन्तार्णवतरण:-दूकारादिपरस्मैपदानि । ऐन्वतां ऐन्वतं ऐन्वाव ऐन्वत
ऐन्वाम विधिलिङ् इन्वेः
इन्वेयं इन्वतां इन्वेतं
इन्वेव इन्वेयुः इन्वेत
इन्वेम श्राशीर्लिङ्ग
इन्वेत
प्र.
इन्व्यासं
इन्व्यात इन्व्यास्तां इन्व्यासुः
इन्व्याः इन्व्यास्तं इन्व्यास्त
इन्व्यास्व इन्व्यास्म
ऐन्विषं
ऐन्वीत ऐन्विष्टां
ऐन्वीः ऐन्विष्टं ।
ऐन्वध्व ऐन्विष्म
ऐन्विषुः
न्विष्ट
लङ्
ऐन्विष्यं
लट
ऐन्विष्यत ऐन्विष्यः
ऐन्विष्यतां ऐन्विष्यतं ऐन्विष्याव ब. न्विष्यन् ऐन्विष्यत ऐन्विष्याम
इवि-धातो:तुमपिणच
लिद प्र. ए. इन्वर्यात-इन्वयते इन्वयांचकार इत्यादि
इवि-धातोस्सन् प्र. ए. दविविति ऐन्विविषीत ऐन्विविषिष्यत
- इत्याट्यूह्यानि-इतिशए · अथ लुक्-इण-गती
लट
लटर
स्तू
लट
ए.
एति
एषि
Page #146
--------------------------------------------------------------------------
________________
१०५
तिङन्तार्यवतरणि:-दकारादिपरस्मैपदानि । द्विः इतः
दथः
दूवः ब. यन्ति
इथ . .. इमः
इथः
on
__ लिद
दयाय
दयिथ-इयेथ
ईयः
ईययुः
Lts tke •ift I
दयाय-व्यय ईयिव यिम
ईयुः
ईय
लुद
एता एतारी
एतासि एतास्थः एतास्थ
एतास्मि एतास्वः एतास्मः
एतारः
एष्यति
म. एष्यसि एष्यथः एष्यथ
एष्यतः
एष्यामि एष्याव: एण्यामः
एन्ति
लोट
एतु-इतात
इहि-दूतात् इतं
अयानि अयाव अयाम
ENA
आयं
alataste
ऐत ऐतां आयन
ऐतं
na
ऐत
ऐम
विधिलिङ
इयां:
दूयात इयातां
इयातं
इयां
याव दृयाम
दूयात
Page #147
--------------------------------------------------------------------------
________________
૧૦૯
ivchoto
ब.
iv jio is
द्वि.
ब.
choo
द्वि.
ब.
jiv jio is
तिङन्तार्णव तरणिः - दूकारादिपरस्मैपदानि ।
आशीर्लिङ्
jio
प्र.
ईपात
व.
यास्तां
ईयासुः
लट्
प्र. ए. प्राययति - ते
प्र..
अगात्
अगातां
ऋगुः
लट्
प्र. ए. जिगमिषति
प्र.
ऐष्यत्
ऐष्यतां
ऐष्यन्
अध्येत
अधात:
अधियन्ति
अधीयाय
अधीयतुः
अधीयुः
अध्येता
म.
ईयाः
ईयास्तं
ईयास्त
लुङ्
म.
अगा:
अगातं
अगात
लुङ्
म.
ऐष्यः
ऐष्यतं
ऐष्यत इण्- धातोर्हेतुर्माणच्
लिद आययांचक्रे
इण्- धातोस्सन्
लुङ्
अजिगमिषीत् इक्- स्मरणे - नित्यमधिपूर्वः
लट्
म.
अध्येषि
अधीथः
अधीथ
लिट्
म.
अधीययिथ
अधीयथः
अधीय
लुद
म.
अध्येतासि
उ.
यासं
याव
ईम
गां
अगाव
अगाम
उ.
ऐष्यं
ऐष्याव
ऐष्याम
लुट् प्राययिता
लुट्
अजिगमिषिष्यत्
उ.
अध्येमि
अधीव:
अधीमः
उ.
अधीयाय
अधीवि
अधीयम
उ.
अध्येतास्मि
Page #148
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-दुकादिपरस्मैपदानि । अध्येतारी अध्येतास्थः - अध्येतास्वः अध्येतारः अध्येतास्य
अध्येतास्मः
अध्यष्यति अध्यसि अध्यष्यामि अध्यष्यतः अध्यष्यथः
अध्यष्याव: अध्यन्ति अध्यष्यथ अध्येष्यामः
लोद अध्येतु-अधीतात अधीहि-अधीतात अध्ययानि अधीतां
अध्ययाव अधीयन्तु अधीत
अध्ययाम लङ्
दि.
अधीतं
अध्यत अध्यैतां अध्यायन
अध्यः अध्येतं अध्येत विधिलिङ्
अध्यायं अध्यैव अध्यम
अधोयात अधीयातां अधीयुः
अधीयां अधीयाव
अधीयाम
अधीयाः अधीयातं अधीयात पाशीलिङ
म. अधीयाः अधीयास्तं अधीयास्त
अधीयात अधीयास्तां अधायासुः
अधीयासं अधीयास्व अधीयास्म
अध्यगात् अध्यगातां अध्यगुः .
अध्यगा: अध्यगातं अध्यमात..
अध्यगां' अध्यगाव अध्यगाम
Page #149
--------------------------------------------------------------------------
________________
१०८
is chootos
ho
hoo.
द्वि.
jio s
प्र.
अध्येष्यत् अध्येष्यतां अध्येष्यन्
-गते -
तिङन्तार्णवतरणिः - कारादिपरस्मैपदानि ।
लड़
प्र. ए.
हेतुर्माणच्ल प्र. ए.
लोट्
प्र. ए. दूष्यतु- इष्यतात्
आशीर्लिङ
प्र. ए. दूष्यात्
सन
एषयति
प्र.
इच्छति
इच्छतः
इच्छन्ति
प्र.
इयेष
द्वेषतुः
देषुः
श्रस्माद्धेतुमण्णजादि इण् धातुवदूह्यं - इतिलुक्
अथश्यन्
लिट्
इयेष
लट्
दुष्यति
प्र.
एविता - एष्टा एषिताम् एष्टारी एषितार:- एष्टारः
प्र.
एषिष्यति
अध्यैष्यः अध्येष्यतं
अध्येष्यत
म.
लुङ
ऐषीत्
लं
अथशः - इषु-इच्छायां
लट्
म.
इच्छसि
इच्छथः
इच्छथ
लिट्
म.
लुङ्
ऐषिष्यत् - इतिश्यन्
ऐषिषिषति-अजादित्वादङ्लुगादिनास्ति
येषिथ
ईषयः
ईष
उ.
अध्यैष्यं
लड्
ऐष्यत्
लट्
म.
एषिष्यसि
अध्येष्याव
अध्येष्याम
लुट्
एपिता
लुट्
म.
एषितासि - एष्टासि एषितास्थः - एष्टास्यः एषितास्य- एष्टास्य
3.
इच्छामि
इच्छावः
इच्छामः
उ.
इयेष
ईuिa
ईषिम
विधिलिङ्
दुष्येत्
उ.
एषिष्यति
उ.
रषितास्मि - एष्टास्मि एषितास्वः - एष्टास्वः एषितास्मः - एष्टास्मः
एषिष्यामि
Page #150
--------------------------------------------------------------------------
________________
१०९
तिङन्तार्णवतरणि:-कादिपरस्मैपदानि । एषिष्यतः एषिष्यथः एषिष्याव: राषिष्यन्ति . एषिष्यथ
एषिष्यामः लोद
इच्छतु-दच्छतात इच्छता
इच्छ-दूच्छतात् इच्छतं इच्छत
इच्छानि इच्छाव
ऐच्छत ऐच्छतां.
ऐच्छः ऐच्छतं ऐच्छत विधिलिङ्
ऐच्छं ऐच्छाव ऐच्छाम
इच्छेयं
इच्छेत इच्छेतां इच्छेयुः
इच्छेतं इच्छेत पाशीर्लिङ्ग
इच्छेव इच्छेम
इष्यात इण्यास्तां दुष्यासुः
इष्याः इष्यास्तं दृष्यास्त
इष्यासं इष्यास्व इष्यास्म
लुङ
ऐषीत
ऐषीः
ऐषिर्ष
ऐषिष्टं
ऐषिष्टां ऐषिषुः
ऐषिष्व ऐषिष्म
ऐषिष्ट
ऐषिष्यत् ऐषिष्यतां
ऐषिष्यः ऐषिष्यतं ऐषिष्यत
ऐषिष्यं ऐषिष्याव
ऐषिष्यन् ..
ऐषिष्याम
Page #151
--------------------------------------------------------------------------
________________
११० तिङन्तार्णवतरणिः-इकारादिपरस्मैपदानि । अस्मा तुमगिणच् लट्
सन् लद प्र. ए. एषति
रविषिषति इल-स्वप्नक्षेपणयाः लट् लिट्
प्र. ए. इति- येल एलिता एलिष्यति लोद .
विधिलिङ् म. ए. इलतु-दलतात ऐलत
इलेत . प्राशीलिङ प्र. ए. इल्यात
एलीत
ऐलिष्यत्-इत्यायूा
दृष-प्राभीक्ष्ण्ये
अथश्ना लट्
इष्णाति द्विः इष्णीतः ब. .
इष्णासि दूष्णीयः
इष्णामि दूष्णीवः दष्णीमः
इष्णीय
लिद
इयेष
दोषय
ईषतुः
ईषयुः
इयेष इषिव ईषिम
पषिता
षतारी ऐषिताः
एषितासि षितास्थः ऐषितास्थ
एषितास्मि एषितास्वः
ऐषतास्मः
लट
1.
म.
राषिष्यति
एषिष्यसि एषिष्यामि एषिष्यतः
एषिष्यथः एषिष्यावः राषिष्यन्ति एषिष्यथ एषिष्यामः
लोट दृष्णातु-दणीतात् इषाण-दुष्णीतात दुष्णाणि द्वि. दणीतां इष्णीतं
दूष्णाव दूष्णीत . दूष्णाम
प्र.
Page #152
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-इकारादिपरस्मैपदानि ।
१११
रोणात्
ऐष्णां
ऐष्णीतां ऐष्णन
ब.
ऐष्णात ऐष्णतं ऐष्णत विधिलिड्.
ऐष्णीव ऐष्मीम
इष्णीयात दूष्णीयातां दुष्णीयुः
इष्णीयां इष्णीयाव इष्णीयाम
इष्णीयाः इष्णीयातं दष्णीयात आशीर्लिङ
म. इण्याः इष्यास्तं इण्यास्त
दृष्यात् इष्यास्तां इष्यासुः
इण्यासं दृष्यास्व दूष्यास्म
ऐषीत्
. म. ऐषीः ऐषिष्टं
ऐषिष्टां
ऐषिषं ऐषिष्व ऐषिष्म
ऐषिषुः
ऐषिष्ट
..
.
ऐषिक ऐषिष्याव ऐषिष्याम
ए. षिष्यत ऐषिष्यः ऐषिष्यतां
ऐषिष्यतं . ऐषिष्यन्
ऐषिष्यत
बष-धाताईतुमण्णिजादिपूर्ववत इल-प्रेरणे
लट्
म. एलयति
एलयसि एलयतः
एलयथः एलर्यान्त
एलयथ
एलयामि एलयावः एलयामः
लिट
म.
एलयामास
एलयामासिथ
एलयामास
Page #153
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-दुकारादिपरस्मैपदानि । एलयामासतुः एलयामासथुः एलयामासिव एलयामासुः एलयामास एलयामासिम
म.
एलयिता एलायतारी. एलयितारः
एलयितासि • एलयितास्थः एायतास्थ
एलयितास्मि एलयितास्वः एलयितास्मः
प्र.
एलयिष्यति एलयिष्यतः एलयिन्ति
एलयिष्यसि एलयिष्यथः एयिष्यथ
एलयिष्यामि एलयिष्यावः एलयिष्यामः
लोद
एलयतु-एलयतात् एलय-एलयतात एलयानि एलयतां एलयतं
एलयाव एलयन्तु एलयत
एलयाम
ल
ऐलयत
म. ऐजयः एलयतं
ऐलयतां ऐलयन्
ऐलयं ऐलयाव ऐलयाम
ऐलयत
विधिलिङ्ग
एलयेयं
द्वि.
एलयेत् एलयेतां सलयेयुः
एलयः मलयेतं एलयेत पाशीलिङ
एलयेव एलयम
एल्यात एल्यास्तां एल्यासुः
एल्याः एल्यास्तं एल्यास्त
एल्यास एल्यास्व एल्यास्म
Page #154
--------------------------------------------------------------------------
________________
म.
तिङन्तार्णवतरणिः-रकादिपरस्मैपदानि ।
लुक . रोलिलः
ऐलिलं ऐलिलतां
ऐलिलतं लिलाव लिलन ऐलिलत ऐलिलाम
ऐतिलत
द्विः
अधी
अधीये
ऐलयिष्यत ऐलयिष्यः
ऐलयिष्यं ऐलयिष्यतां ऐलयिष्यतं ऐयिष्याव ऐलयिष्यन् ऐलयिष्यत ऐयिष्याम पद-अध्ययने-नित्यमधिपूर्वः-सपालुरु-आत्मनेपदं
लद अधीते अधीयाते प्रधीयाथे अधीवहे अधीयते अधीध्ये अधीमहे
लिद अधिजगे अधिजगिषे
अधिजगे अधिजगाते अधिजगाये अधिगिवहे अधिनगिरे
अधिनगिध्ये अधिनगिमहे
म.
सुद
अध्येता अध्येतारी अध्येतारः
अध्येतासे अध्येतासाचे अध्येताध्ये
নাই अध्येतास्वहे अध्येतास्महे
अध्यष्यते अध्येष्येते अध्येज्यन्ते
अध्यष्यसे . अध्यध्येथे अध्येष्यध्ये लोद
अध्येध्ये अध्यष्यावहे अध्येष्यामहे
अधीतां .
.. अधीष्व...
अध्यय
Page #155
--------------------------------------------------------------------------
________________
११४
तिङन्तार्यवतरणिः-दकारामात्मनेपदानि । अधीयातां अधीयाघां ___अध्ययावहै अधीयतां अधीध्वं
अध्ययामहै
ब.
अध्याय
idiod
अध्येत अध्ययातां अध्ययत
अध्येथाः अध्ययाथां अध्यध्वं . विधिलिङ्
अध्धैवहि . अध्यहि
अधीयीत. अधीयीयातां अधीयोरन्
अधीयीथाः अधीयीयाथां अधीयोध्वं पाशीलिङ
अधीयीय अधीयोवहि अधीयीमहि
अध्येषीष्ट अध्येषीयास्तां अधोषीरन्.
अध्येषीष्ठाः अध्येषीयास्यां अध्येषीध्वं-वं
अध्येषीय अध्यषीवहि अध्येषीमहि
ए.
is.
अध्यगीष्ट-अध्यैष्ट . अध्गीष्ठाः-अध्यैष्ठाः अध्यगीषातां-अध्यैषातां अध्यगीषायां-अध्यैषाथां अध्यगीषत-अध्यैषत : अध्यगीध्वं-अध्यैवं
उसम
अध्यगीषि-अध्यैषि ......... द्विः अध्यगीहि-अध्यैष्वहि
अध्यगीष्महि-अध्यैष्महि
अध्यगीष्यत-अध्यैष्यत अध्यगीष्यथाः-अध्यैष्यथाः अध्यगीष्येतां-अध्यष्येतां अध्यगीष्येथां-अध्यष्यथां अध्यगीष्यन्त-अध्यष्यन्त - अध्यगीष्यध्वं-अध्यष्यध्वं
Page #156
--------------------------------------------------------------------------
________________
ivators.
तिङन्तावतरणि: - ईकारादिपरस्मैपदानि ।
लिट् प्र. ए. इन्धांचक्रे
is choots
दि.
दून्धे
इन्ध
इन्धते
विधिलिङ्
प्र. ए. इन्धीत
iv jio to
दरस्- ईर्ष्यायां इरज् - ईर्ष्यायां
दूरञ् -
ईर्ष्यायां
इषुध
इल
प्र.
ति
खतः
ति
प्र.
खांचकार
उत्तम
अध्यगीष्ये-अध्येष्ये अध्यगीष्यावहि-अध्येष्यावह अध्यगीष्यामहि-अध्येष्यामहि
खांचक्रतुः खांचक्रः.
इतिलुक्
अथश्नुम् जि-इन्धिदीप्ती-लद
म.
इन्से इन्धाये..
इन्ध्ये
लुट्
इन्धिता श्राशीर्लिङ् लुङ् इन्धिषीष्ट ऐन्धिष्ट
अथ कंख्यादयः
लट् दूरस्यति
लट् इरज्यति
लट् इति-दुर्य
लट्
म.
शरधारणे लट् दूषुर्ध्यात
विलासइत्येके लट् ईल्यति इत्याट्य ह्यानि - इतिद्रकारादि अथ ईकारादि - कर्तरि प्
ईखि-गती
खसि
खथः
लट्
इन्धिष्यते
इंखथ
लिट्
म.
arian
उ.
ईंखांचक्रतुः
ईखांचक्र
इन्
इन्हे
इन्ध्महे
लोद
दून्धां
लङ
ऐन्धिष्यत इतिश्नम्
उ.
खामि
खाव:
खाम:.
१.१५
लड्
ऐन्ध
खांचकार
खांच
देखांच
Page #157
--------------------------------------------------------------------------
________________
ن مل
ivis
ivdois
द्वि.
ivajibo fa
iivideo is
हि·
bhoos
तिङन्तावतरणि:-ईकारादिपरस्मैपदानि ।
खुद
देखिता ईखितारी
देखितार:
प्र.
इंखिष्यति
देखिष्यतः देखिष्यन्ति
प्र.
देखतु- देखतास देखतां
ईखन्तु
प्र.
त्
खतां
ऐखन
प्र.
खेत
खेतां
देखेयुः
प्र.
ईख्यात
touri
ख्यासुः
ऐलीस
ऐखिष्टां
खिषुः
म.
देखितासि
देखितास्यः
ईखितास्य
बद
म.
देखिष्यसि
खिष्यथः
देखिष्यथ
म.
मोद
देख-देखतास खतं
खत
लग
म.
ख:
सेखसं
ऐखत
विधिलिङ्
म.
देखें:
दुखतं
खेत
आशीर्लिङ
म.
ख्याः
ख्यातं
ख्यात
लुङ्
म.
ऐखी:
ऐंखिष्टं
ऐखिष्ट
उ.
ईखितास्मि
इंखितास्वः
रखितास्मः
3.
देखिष्यामि
देखिष्यावः
देखिष्यामः
3.
खान
दुखाव
खाम
ऐखाव
ऐखाम
उ.
देखेये
देखेव
खेम
उ.
देख्यासं
ख्यास्य
ख्यात्म
उ.
ऐखिषं ऐखिषिष्य
खिषिष्म
Page #158
--------------------------------------------------------------------------
________________
तिजन्तार्णवतरणि:-कारादिपरस्मैपदानि ।
का
ऐखिष्यात ऐखिष्यः ऐखिष्यं . ऐखिष्यती ऐखिष्यतं. . ऐखिष्याव ऐखिष्यन् । ऐखिष्यत ऐखिष्याम
ईखि-धाताईतुमगिणच् लद लिट्
लुद म. ए. दूखयति ईखयामास देखयिता खयिति
पाशीलिंक म. ए. ईखयतु-देखयतात् ऐखयत ईखयेत ख्यात
लोद
प्र. स. ऐखिखत
एखयिष्यत खि-धातास्सन्
लट
प्र. ए. देचिखिपति
प्र. ए. चिखिषिष्यति
लिद दैचिखिषामास चिखिपिता
लोट इचिखिषतु-देखिषतात विधिलिङ्ग पाशीलिंग.. चिखियेत् चिखिष्यात
लद
म. ए. ऐचिखिषत
म. ए. रेचिखिचिधीत रेचिखिषिध्यत-इत्यायूझं
ईन-गतिकुल्सनया
लद जसि
नामि
जति जतः ईन्ति
नथः
जावः
जय
नामः
जांचकार
लिट् ईनांचकर्थ जांचक्रथुः ईजांचक
जांचकार
ईजांक्रतुः
जांचष्लव जांचकम
जांचकः
Page #159
--------------------------------------------------------------------------
________________
१५
ivajibo to
Vivahoo is
ए.
द्वि..
ivios.
द्वि.
iv choo is
ivationa
द्वि.
ब.
S
तिङन्तार्णवतरणि:-ईकारादिपरस्मैपदानि ।
लुद
प्र.
ईनिता
ईजितारी
ईजितार:
प्र.
इनिष्यति ईजिष्यतः ईजियन्ति
प्र.
ईज - ईजतात
जतां
ईजन्तु
प्र.
ऐजत
ऐनतां
ऐजन्
प्र·
ईजेत्
ईजेतां
ईज्ञेयः
प्र.
दृज्यात् ज्यास्तां
ईज्यासुः
प्र.
ऐजील
ईजितासि
ईनितास्थः
ईजितास्थ
लट्
म.
म.
ईजिष्यसि
ईजिष्यथः
निष्यथ
लोट्
म.
ईज - ईजतात
ईजतं
ईजत
लङ्
म.
तेजः
ऐजतं
ऐजत
विधिलिङ्
म.
ईजेः
ईजेतं
ईजेत
आशीर्लिङ्
म.
ईज्याः
ईज्यास्त
यस्त
लुङ
म.
ऐजी:
ईजितास्मि
ईजितास्वः
ईजितास्मः
उ.
उ.
जिष्यामि
ईजिष्यावः
ईजिष्यामः
उ.
उ.
ईजाव
जाम
FDM
ऐजं
उ.
ऐजाव
ऐजाम
ईजेयं
ईजेव
जेम
उ.
ईज्यासं
ज्याव
ईन्यास्म
उ.
ऐजिवं
Page #160
--------------------------------------------------------------------------
________________
११
तिङन्तार्णवतरणिः-ईकारादिपरस्मैपदानि । ऐजिष्टां ऐजिष्टं ऐजिष्व ऐजिषुः
ऐजिष्ट ऐजिष्म
ऐजिष्यत जिष्यतां ऐजिष्यन्
ऐजिष्यः . ऐजिष्य
ऐजिष्यत ईज-धातोर्हेतुण्णिच् ।
ऐजिष्यं ऐजिष्याव ऐजिण्याम
__लट्. प्र. ए. ईजयति
ऐजजत् ईज-धातास्सन्
ऐजयिष्यत
प्र. ए. ईजिजिपति
ऐजिजिषिष्यत्
लुङ ऐजिजिषीत ईग्र-ईयार्थः लट्-शप
ईर्ण्यसि
ईर्ण्यति ईयतः ईग्रन्ति
ग्रंथः
ामि दावः
ईग्रंथ
लिट्
इयांचकार
ईष्यांचक्रतुः यांचा:
- ईष्यांचकर्थ ईष्यांचक्रथुः यांचक्र
ईष्यांचकार ईयांचश्व ईष्यांचम
“प्र. ईठिता ईय॑ितारौ ईय॑तारः
ईयितासि ईय॑तास्यः ईयितास्थ लद
ईयितास्मि
य॒तास्वः ईर्ष्णतास्मः
.
.
ईयिष्यति ईयिष्यतः ईठिष्यन्ति
ईयिष्यसि ईयिष्यथः ईयिष्यथ
यिष्यामि ई@िष्यावः ईयिष्यामः
ब..
Page #161
--------------------------------------------------------------------------
________________
,
तिताणवतरणि:-कादिपरस्मैपदानि ।
लोद रयंसु-सास य-ईष्यंतात राणि संयंता
ाव . रयत
याम
र्यन्तु
म.
ऐयंत
ཨག བ ཐ ཚ ལ ཝ ག –
ऐयः ऐष्यंत
ऐयंतां
ऐयन
ऐष्यंत
पाव ऐयाम
विधिलिए
ईष्यंत
मेयं दर्थव
ययुः
र्यत
यम.
प्राशीर्लिन
धात
यासं
योस्सा
याः यास्त रास्त
दोस्व
यासुः
रास्म
यात
ऐयी
ऐयिषं
ऐपिष्ट
ऐषिष्ठां ऐर्षिषुः .
ऐयिष्ट
ऐयिष्म
༔ ཨ ཟླ་ ལ ཨ ཚུ ཝཱ
ऐयिष्यत ऐयिष्यतां
रैठिष्यः ऐयिष्यतं
ऐर्ण्यिष्यत ध्य-धाताहेतुमायण लिद य॑यांचकार ययित
ऐयिष्यं ऐय॑िष्याव ऐयिष्याम
रयिष्यन्
सद म. ए. पति
ययिष्यति
Page #162
--------------------------------------------------------------------------
________________
लोद
तिजन्तार्णवतरणिः-ईकादिपरस्मैपदानि । १
विधिलिन प्र. ए. ईय॑यतु-ईय॑यतात ऐWयत यॆयेत शिलिंद
लङ प्र. ए. यात
ऐjिषत ऐययिष्यत
-धातासन ए. यियिषति-यषित यियिषांचकार-ठिषिषांचकार
योषिता-यषिता दयिCिषति-दृष्पिषिष्यति__ लोद पियिषतु-ईपिषिषतु-ठियिषतात
विधिलिङ्ग म. ए. ऐयियिषत-ऐयिषिषत ठियिषेत-दयिषिषेत
पाशीलिङ म. ए. ठियिष्यात-ईग्रिषिष्यात् यियिषीत-ईग्रिषिषीत यियिषिष्यत-दयिििषिष्यत-इत्यादि
ईष-उच्छे
लद
ईषसि
ईषतः षन्ति
ईषयः
षामि देषावः । षामः
ईषांचकार ईषांचक्रतुः ईषांचक्रुः
लिद ईषांचकर्थ ईषांचक्रथुः ईषांचक
ईषांचकार ईषांचव ईषांचकम
म.
दूषिता
रेषितारी
ईषितासि रेषितास्थः रेषितास्य
ईषितास्मि रेषितास्वः रेषितास्मः
चितारः
Page #163
--------------------------------------------------------------------------
________________
१२२
तिङन्तार्णवतरणिः-ईकारादिपरस्मैपदानि ।
ईषिष्यति ईषिष्यतः ईन्ति
ईषिष्यसि ईषिष्यथः ईषिष्यथ लोट्
ईषिष्यामि ईषिष्याव: ईषिष्यामः
ईषतु-ईषतात ईषतां
ईष-ईषतात ईषतं ईषत
ईषाणि ईषाव ईषाम
देषन्तु
लक
म.
एषः
ऐषत ऐषतां ऐषन्
ऐषाव
ऐषतं ऐषत
ब.
ऐषाम
विधिलिङ्ग
म.
दूषेयं
ईषेत ईषेतां
षेतं
ईषेव ईषेम
ईषेयुः
ईयात
यास्तां ईर्ष्यासुः .
ईषेत । আত্মীলি ईयाः ईर्ष्यास्तं
यास्त . लुङ्
ईयासं
यास्व यास्म
म.
ऐषीः
ऐषिर्ष
ऐषीत ऐषिष्टां
ऐषिष्टं ऐषिष्ट
ऐषिष्व ऐषिष्म
ऐषिषुः
प्र.
ए.
ऐषिष्यत्
ऐषियः
ऐषिष्यं
Page #164
--------------------------------------------------------------------------
________________
देष
लट
लिद
ईर्षायता
लड़
तिङन्तार्णवतरणि:-ईकारादिपरस्मैपदानि ।
ऐषिष्यतां षष्यतं ऐषिघ्याव ब. ऐषिष्यन् ऐषिष्यत ऐषिष्याम
ईष-धातो:तुर्मागणच् प्र. ए. ईषति-ईषयते ईषयांचकार
लोद प्र. ए. ईर्षायति ईषयतु-ईषयतात ऐषयत्
विधिलिङ् श्राशीर्लिङ् लुङ लुङ् प्र. ए. ईषयेत- ईष्यात ऐषिषत
ऐषयिष्यत् ईषधातोस्सन् प्र. ए. ईषिषिषति ऐषिषिषीत ऐषिषिष्यत्
ई-गतिव्याप्तिप्रजनकान्त्यसनखादनेषुलद लिट्
लुट प्र. ए. रात-) अयांचकार एता एष्यति एतु-ईतात द्वि. ईतः
विधिलिङ्ग प्राशीलिङ प्र. ए. ऐत
ईयात
लट
लट्
लोद
लड
ईयात
शेषंमिणधातुवत्
ऐष्यत् अथस्वार्थणिच्-ईड-स्तुती
द्विः
यति-ईडयते ईडयतः ईडयन्ति
ईडयसि ईडयथः इडयथ लिट्
इंडयामि इंडयावः इंडयामः
ईडयांचकार ईडयांचक्रतुः
ईडयांचकर्थ ईडयांचक्रथुः ईडयांचक्र
लुद ईयितासि
ईडयांचकार ईडयांचव इंडयांचलम
दंडयांचा:
म.
ईयिता
ईयितास्मि
Page #165
--------------------------------------------------------------------------
________________
१४ द्वि.
तिङन्तार्णवतरणि:-ईकारादिपरस्मैपदानि । डयितारी दंडयितास्यः . डयितास्व: ईडयितारः ईडयितास्थ
डयितास्मः
यिष्यति ईडयिष्यतः यिन्ति
ईडयिष्यसि दयिष्यायः ईडयिष्यथ लोट
डयिष्यामि दंडयिष्याव: ईडयिष्यामः
कुंडयत-डयतात् ईडय-ईडयतात ईडयता ईडयतं ईडयन्तु
दंडयत लड़
ईडयानि ईडयाव दंडयाम
ऐडयः
ऐडयं
ऐडयत ऐडयतां ऐडयन्
ऐडयाव
ऐडयतं ऐडयत
ऐडयाम
विधिलिङ
ईडयेत
दंडयेतां
ईडयेयं ईडयाव
ईडयेयुः
ईडयः ईडयेतं ईडयेत স্মামীলিত
ईडयाम
ईझात
झास्तां ईयासुः
ईशाः ईयास्तं
झासं ईशास्व ईडास्म
रास्त
म.
.
ऐडिडत ऐडिडतां
ऐडिडाव
ऐडिडतं ऐडडत.
ऐडिहाम:
Page #166
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-इंकारामात्मनेपदानि ।
१२५
ऐडयिष्यत ऐडयिष्यः ऐडयिव्यं ऐडयिष्यतां ऐडयिष्यतं ऐयियाव ऐडयिष्यन् ऐडयिष्यत ऐडयिष्याम अथ ईकाराघात्मनेपदानि-शप्
ज-गतिकुत्समयोः
सद ईजते
ईजसे रंजेथे
जावहे ईजन्त ईमध्ये
इने
जिते
ईजामहे
जांचक्रे नांचक्राते ईजांचक्रिरे
ईजांचलये
जांचनार्थ ईजांचको
जांच जांचठवहे ईजांचमहे
ईजिता जितारी जितारः
इजितासे जितासाथे इंजिताध्ये
ईजिताहे इंजितास्वर ईजितास्महे
जिष्यते इंजिष्यते इंजिष्यन्ते
इंजिष्यसे ईजियेथे जिष्यध्ये
ईजिये जिष्यावहे इंजिष्यामहे
लोद
.
जता ईजेता ईजन्तां
ईजस्व इंजेथां ईजध्वं
ईजाब ईजामहे
Page #167
--------------------------------------------------------------------------
________________
१२६
तिङन्तार्णवतरणिः-ईकाराक्षात्मनेपदानि ।
ल
ए.
ऐजत ऐनेता. ऐजन्त
.
ऐजथाः ऐजेथां ऐजेध्वं विधिलिङ्ग
ऐजावहि ऐजाहि
ईजेत ईजेयातां ईजेरन्
प्र.
ईजिषीष्ठ जिषीयास्तां ईजिपीरन्
ईजेयाः ईजेय ईजेयाथां ईजेहि ईजेध्यं ईजेहि पाशीर्लिङ ईजिषीष्ठाः
ईनिषीय जिषीयास्यां ईजिपीवहि ईजिपीळ . ईजिषीहि लुङ् ऐजिष्ठाः ऐजिषि ऐजिषाथां रोजिष्वहि ऐजिढ़-ध्वं रोजिमहि
म.
ऐजिष्ट ऐजिषातां ऐजिषत
लङ
म.
ऐजिष्यत ऐजिष्येतां ऐजिष्यन्त
ऐजिष्यथाः
ऐमिष्ये ऐजिष्यथां ऐजिष्यावहि
ऐजिष्यध्वं ऐजिष्यामहि ईज-धातोर्हेतुमगिणच् लिट्
लुद ईजयांचके जयिता ईयिष्यते
ला विधिलिङ प्राशीर्लिङ ऐजयत ईजयेत ईयिषीष्ट
ट
ए. ईजयते
लोट् प्र. ए. ईजयतां
प्र. ए. ऐजिजत..
ऐजयिष्यत
Page #168
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-ईकारात्यात्मनेपदानि । १२०
ईज-धातोस्सन म. ए. ईजिनिषते
ऐजिजिषिष्ट ऐर्जािषिष्यत-इत्यादि ईक्ष-दर्शने
लट् ...
प्र. ईतते
ईतसे । ईतेथे . ईतध्ये
ईतन्ते
ईशावहे ईतामहे
लिट
उ.
ईतांचक्रे ईशांचकाते ईशांचक्रिरे
ईतांचकृषे ईशांचकाथे ईशांचलवे
ईतांचके ईक्षांचवहे ईशांचकमहे
लट्र
ईतिता ईतितारी ईतितारः
ईतितासे ईतितासाथे इतिताध्ये
ईतिताहे क्षितास्वहे ईतितास्महे
ईतिष्यते ईतिष्यते ईतिष्यन्ते
ईक्षिष्यसे ईतिष्येथे ईतिष्यध्ये.
ईतिष्ये ईतिष्यावहे दक्षिष्यामहे
लोद
म.
ए.
ईक्षस्व
ईतता ईततां . ईतन्तां
ईतयां तध्वं
ई ईशावहै ईक्षामहै
ब.
लङ्
4.
ऐक्षत ऐनेता
ऐतथाः ऐतेयां ऐक्षध्वं...
ऐते ऐतावहि ऐशामहि
ऐतन्त
Page #169
--------------------------------------------------------------------------
________________
तितार्णवतरणि:-कारामात्मनेपदानि ।
विधिलिद
रत ईशयातां
ईचथाः ईयायां ईतध्वं पाशीर्लिन
शेर्वाह महि ।
तरन्
म.
रक्षिषीष्ट ईतिषीयास्तां रेतिषीरन
ईतिषीष्ठाः ईतिषीयास्तां ईतिषीध्वं
इतिषीय देतिषीवहि रतिषीमहि
रौतष्ट ऐतिषातां ऐतिषत
ऐतिष्ठाः ऐतिषायां ऐतिळ-ध्वं
ऐचिषि ऐतिवाहि ऐतिमहि
..
.
ऐतिष्यत ऐतिष्यतां ऐतिष्यन्त
ऐतिष्यथाः ऐतिष्येयां ऐक्षिष्यध्वं क्षधाताईतुमपिण
ऐतिव्ये ऐतिष्यावहि ऐक्षिष्यामहि
म. ए.
ईतयते
ऐयिष्यत
प्र. ए. चितिषते
ऐचिक्षत ईच-धातोस्सन
ऐचितिषिष्ट ईष-गतिहिंसाठर्शनेषु
लद
ऐचिििषष्यत
इंपते. ईषते बन्ते
ईषसे इथे ईषध्ये
रंषावहे ईषामहे
Page #170
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-कारामात्मनेपदानि ।
१९९
ईषांचक्र ईषांचक्राले ईषांकि,
देषांचवर्षे ईषांचकाथे ईषांचलवे
ईषांचक्र ईषांचवध ईषांचकमहे
ईषिता ईषितारी इषिताः
ईषितासे . इषितासाथे ईषिताये
ईषिताहे ईषितास्वहे षितास्महे
ईषिष्यते ईषिष्यते इषिष्यन्ते
ईषिष्ये ईषिष्यावह ईषिष्यामहे
ईषिष्यसे ईषिष्येथे ईषिष्यचे लोट् ।
म. ईषस्व इयों
ईषतां
देतां
ईषावहै
ईषन्तां
ईषध्वं
ईधामहे
ऐषत ऐषेतों शेषन्त
म. ऐषथाः ऐषेयां
ऐषावहि ऐषामहि
विधिलिद
दुषेथाः दूषेयाथां
देषेय ईवहि ईमहि
ध्वं
प्राशीर्लिङ
इक्षिीष्ट
ईषिषीष्ठाः
रेषिषीय ..
Page #171
--------------------------------------------------------------------------
________________
१३०
तिङन्तार्यवतरणि कासवात्मनेपदानि । ईषिषीयास्तां षिषीयास्यां ईषिषीवहि ईषिषीरन् ईषिषीळ-वं षिषीमहि
ब.
स..
ऐषिपातां ऐषिषत
ऐषिष्ठाः ऐषिषाचा ऐषिध्वं-
ऐषिष्यहि ऐषिमहि
ऐषिष्यत ऐषिष्येतां ऐषिष्यन्त
ऐषिष्यथाः ऐषिष्येयां
ऐषिष्यध्वं ईष-धाताहेतुर्माणशाच
ऐषिध्ये ऐषिष्यावहि ऐषिष्यामहि
ऐयिष्यत-इत्यादि
लड़
ईषिषिपते
ऐषिषिषत ईष-धातास्सन्
ऐषिविषिष्ट ईह-चेष्टायां लट्
ऐषिषिषिष्यत इत्यादि
ईहते ईहेते ईहन्ते
दहध्ये लिट्
ईहावहे ईहामहे
दहांचके ईहांचक्राले ईहांचक्रिर
ईहांचवर्षे ईहांचकाये ईहांचा
ईहांचके ईहांचवहे ईहांचक्रमहे
देहिता ईहिता ईहिता
इंहितासे इंहितासाथ ईरिलाये
इंहिता ईहितास्वहे हिमामहे
Page #172
--------------------------------------------------------------------------
________________
तिङन्तार्यबसरणि ईजारांयात्मनेपदानि ।
१०
ईहिष्यते ईहिष्येते हिम्मन्ते
ईहिष्यसे ईहियेथे
देहिये ईहिष्वाक्हे ईहिष्यामहे
लोद
ए.
ईहता. ईहता ईहन्तां
ईहस्व ईथा ईहध्वं लड़
ईहावह ईहामहै
me
ऐहत ऐहेतां ऐहन्त:
ऐहथाः ऐहथां एहध्वं विधिलिड
ऐहावहि ऐहाहि
इंहित ईहेयातां
देहेथाः ईयाथां
ईहेहि ईहेमहि
apane
श्राशीलिङ
ईहिषीष्ट ईहिषीयास्तां ईहिषीरन
ईहितीष्ठाः ईहिषीयास्यां ईहिषीई
ईहिषीय हिषीवहि ईहिषीमहि
ऐहिष्ट - ऐहिषातां ऐहिषत
म. ऐहिंष्ठाः ऐहिषाथों ऐहिवं-वं.
ऐहिषि .. ऐहिष्वहि ऐहिमाहि
ब.
ए.
ऐहिव्यत
ऐहिव्यथाः
रोहिये
.
Page #173
--------------------------------------------------------------------------
________________
SAR
१३२ तिजन्तार्णवतरणिः-ईकारामात्मनेपदानि ।
ऐहिष्येतां ऐहियेषां - ऐहिण्यावहि ऐहिष्यन्त ऐहिष्यध्वं ऐहिष्यामहि
ईह-धातो:तुर्माणमच
ऐनिहत ऐहयिष्यत
ईह-धातोस्सन म. ए. निहिषते रोजिहिषिष्ट ऐजिहिषिष्यत
ईर-गतीकंपनेच
लद
gar
ईराथे ।
रात ईरते.
महे
लिद
ईरांचक्र ईरांचक्रात ईरांचक्रिरे
ईरांचवर्षे ईरांचकाथे ईरांच
ईरांच ईरांचवह ईरांचकमहे
मा
ईरितारी रितारः
ईरितासे रितासाचे रिता
ईरिता ईरितास्वहे ईरितास्महे
इरिष्ये.
ईरिष्यते रेरिष्यते इरिष्यन्ते
ईरिष्यसे ईरिव्येथे ईरिष्मध्ये
ईरिष्यावहे ईरिष्यामहे
लोद...
ईती.
ईरायां
रावहे
दातां ईरतां
.
ईरामहे
Page #174
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-कारामात्मनेपदानि ।
१३३
म.
ऐथाः ऐरायां
शेरातां एरेत
एवेहि ऐमहि
विधिलिङ
ईरीत ईरीयाता
ईरीरन
रीवहि रीमहि
ईरीथाः ईरीयाथां ईरीध्वं पाशीलिङ ईरिषीष्ठाः ईरिषीयास्यां ईरिषीढ़
ईरिषीष्ट ईरिषीयास्ता
रिषीय ईरिषीर्वाह ईरिणीहि
ईरिषीरन्
ऐरिष्ट ऐरिषाता ऐरिपत
ऐरिष्ठाः ऐरिषायां ऐरळ
ऐरिषि ऐरिहि ऐरिष्महि
गैरष्यत ऐरिष्येतां
परिष्यावहि ऐरिष्यामहि
ऐरिष्यन्त
ऐरिष्यथाः गरिष्येयां
ऐरिष्यध्वं ईर-धातोहेतुमगिणच् ईरयांचके दयिता
लङ् . विधिलिडा ऐरयत ईरयेत
लिद
ईरयिष्यते प्राशीर्लिङ ईरयिषीष्ट
ईरयता
प्र. ए.
गैररत
ऐयिष्यत
Page #175
--------------------------------------------------------------------------
________________
१३४ तिन्मावरणिः-कागदामनेपदानि ।
ईर-धामासान प्र. ए. ईरिरिषत ऐरिरिविष्ट
ऐरिरिवियत इत्याबानि ईड-स्तुती
लद
m
.
ईडाते ईडते .
ईडिषे ईडाथे ੴਵਿਸ਼ੇ
लिद
इंडांचक्र
ईडांचकाते इंडांचक्रिरे
दंडांचवषे ईडांचकाथे
डांचन ईडांचवबहे ईडांचाहे
दंडांचक
aataanaana
इंडिता ईडितारी ईडिताः
इंडिताहे डितास्वहे इंडितास्महे
लुद इंडितासे इंडितासाथै ईडिताये
लद इंडिम्मसे डिव्यये इंडिष्यध्ये लोद
डिष्यले इंडियेते डिष्यन्त
इंडिये इंडिण्यावहे इंडिष्यामहे
ए. ईनांडिष्व द्वि. : दहावां
दंडाथां ब. ईडतां . इंडिध्वं ..
ईडावहै ईडामहै
..
Page #176
--------------------------------------------------------------------------
________________
द्वि. ऐडातां ऐडत
J
द्वि·
ये ब
द्वि.
pitoria
vdio ja
प्र.
ईडी
씽
तिङन्तार्थवतरणि:-इकारादात्मनेपदानि ।
ऐडायां
ऐ ं
विधिलिङ्ग
ईडीयालां
ईडीन
प्र.
इंडियष्ट ईडीयास्तां ईडिषीरन
प्र.
ऐडिट
ऐडिषातां ऐडिबल
प्र.
ऐडिष्यत
ऐडिष्येतां
ऐडिण्यन्त
लद
प्र. ए. ईडयते
लट्
प्र. ए. ईडिडिपते
म.
ईडीया:
ईडीयाथा
ईडी
श्राशीर्लिङ
म.
ईडिषीष्ठाः ईडीयास्यां
ईडिपीकं
लुङ
म.
ऐडिष्ठाः मेडिपायां
ऐडिङ्कं
लड़
म.
ऐडिष्यथाः
ऐडिष्येथां
ऐडिष्यध्वं
ईड- धातार्हेतुमणिच्
लुङ्
ऐडिडत
ईड- धातोस्सन्
लुङ
ऐडिडिष्टि
श्रवशिष्टानिपूर्ववट्झानि - ईश-ऐश्वर्ये - लुक्
लद्
म.
ईशि
ऐहि
ऐड्डूहि,
ईडीय
डीवोह
ईडीमहि
उ.
ईडिषीय
sutafe
ईडिपीमहि
उ.
ऐडिषि ऐडिवहि ऐडिष्महि
उ.
ऐडिष्ये ऐडिष्यावहि ऐडिष्यामहि
सृड्
ऐडयिष्यत
लड़
ऐडिडिपिष्यत
ईथे
१३५
Page #177
--------------------------------------------------------------------------
________________
૧૭
horos
ब.
jio to
ब.
ho
jiv jio ios
iv jio is
द्वि·
choco
तिङन्तार्यावत रयिः - ईकारात्यात्मनेपदानि ।
ईशाथे
ईशिध्व
ईशा
ईश
ईशांचक्रे
ईशांचक्राते ईशांचक्रिरे
प्र..
ईशिता ईशितारी
ईशितार:
प्र.
ईशिष्यते
ईशिष्यते
ईशिष्यन्ते
ईष्टां
ईशातां
ईशतां
प्र.
ऐष्ट
ऐशातां ऐशत
प्र.
ईशीत ईशीयातां ईशीरन
लिद
म..
ईशांच
ईशांचक्राथे
ईशांच
लुट्
म.
· ईशितासे ईशितासाथे ईशिताध्व
लद
म.
शिष्यसे
ईशिष्येथे ' ईशिष्यध्ये
लोद
म.
शिव
ईशाथां
शि ं
लङ्
म.
ऐष्ठाः ऐशाथां
ऐ ं
विधिलिङ्
म.
ईशीथा:
ईशीयायां
ईशीध्वं
ईश्व
ईश्महे
ईशांचक्रे
ईशांचलव
ईशांचकमहे
उ.
ईशिताहे ईशितास्वहे ईशितास्महे
उ.
ईशिष्ये ईशिष्यावहे शिष्यामहे
उ.
ईशै
ईशाव है
ईशामहे
उ.
ट्रेशि ऐश्वहि
ऐश्महि
उ.
ईशीय
ईशीर्वाह. ईशीमहि
Page #178
--------------------------------------------------------------------------
________________
१३७
तिङन्ताखवतरणिः काराव्यात्मनेपदानि ।
प्राशीर्लिङ् - शिषीष्ट
ईशिषीष्ठाः ईशिषीय ईशिषीयास्तां शिषीयास्यां शिवीवहि ईशिवीरन रेशिवीळ ईशिषीमहि
ऐशिष्ट ऐशिषातां ऐशिषत
ऐशिष्ठाः ऐशिपायां
ऐशिषि ऐशिष्यहि ऐशिमहि
ऐशिक्वं
खई
ऐशिष्यत ऐशिष्येतां ऐशिष्यन्त
ऐशिष्ये ऐशिष्याहिं ऐशिष्यामहि
ऐशिष्यथाः যয়িত্মঘা
ইয়িল ईश-धाताहतुषिणच्
ईशयांचवे ईश-धातोस्सन
ইয়িয়িভিg ईद-गती-श्यन
प्र. ए. ईशयते
ऐशशत-इत्यादि
प्र. ए. ईशिशिषते
ऐशिशिषिष्यत
येते .
ईयसे ईयेथे ईयो
ईयन्ते
..
ईयावहे ईयामहे .
लिद
अयांचक्र अयांचकाते अयांचक्रिरे
अयांचवर्षे अयांचनार्थ अयांचल
अयांचक्र अयांचष्टवहे अयांचवमहे
ए.
एता
एतासे
एताहे
Page #179
--------------------------------------------------------------------------
________________
१३८
chico far
द्वि. तारौ
एतारः
ब.
র র
vivahota.
द्वि
ivajio far.
द्वि.
fivefoot
द्वि.
द्वि
hoto
Vivahots
द्वि.
व.
प्र.
लिङन्तार्णवतथि:--ईकाराझात्मनेपदानि ।
तासाथे
एष्यते
एष्येते
राष्यन्ते
ईयां
इथेतां
यन्त
प्र
यत
ऐयेतां
ऐयन्त
प्र·
ईयेत
ईयेयातां
ईथेन
एपीष्ट एषीयास्तां एबीरन
प्र.
ऐष्ट
ऐषातां
ऐपत
एताध्वे
लट्
म.
राज्यसे
येथे
मध्यध्वे
लोट्
म..
ईस्व
ईयथां
ईयध्वं
लड़
म.
ऐयथाः
ऐपथा
ऐयध्वं
विधिलिङ्ग
म.
ईयेथाः
ईयाथां
ईयेध्वं
श्राशीर्लिङ
म
एषीष्ठाः ratarस्यां
मयी-ध्वं
लुङ
म.
ऐष्ठाः
ऐषाथां
एवं ध्वं
एतास्व
एतास्महे
उ.
एष्ये
याव
एष्यामहे
उ.
ईये
ईयावहै
माम
येथे
ऐयावहि
यामाह
उ·
ईथेय
ईयेवहि
महि
उ.
एषीय
एषीवहि
एषीमहि
उ.
ऐषि
ऐष्व
ऐष्महि
Page #180
--------------------------------------------------------------------------
________________
. तिङन्तार्णवतरणिः-ईकारावात्मनेपदानि।
पेष्यत ऐयेतां মন
एष्यथाः ऐष्णेयां ऐष्यावहि
ऐष्यध्यं । ऐष्यामहि ई-धातोहेसुमगिणच् लिद
लुटू आययांचवे पार्यायता प्राययिष्यते
लङ् विधिलिङ् श्राशीलि आययत आययेत पार्यायषीष्ट
प्र. ए. आययते
सोद प्र. ए. आययतां
आययत
ईस्यते ईरयते ईरयन्ते
आयिष्यत-इत्यायपानिपर-क्षेपे-स्त्राणि
लद . . ईरयसे
ईरये इरयेथे
ईरयावहे ईरयो ईरयामहे लिद ईरयांचष्कृये ईरयांच ईरयांचक्राथे ईरयांचष्टवहे ईरयांचल ईरयांचष्टमहे
ईरयांचने ईरयांचक्राते ईरयांचक्रिरे
लद
ईरयिता ईरयितारी ईरथिताः
दयितासे ईयितासाथे ईरयिताध्ये
ईयिताहे ईरयितास्वहे ईयितास्महे
ईयिष्यते ईरयिष्येते ईयिष्यन्त
मा दरयिष्यसे रयिष्येथे रयिष्यत्र
ईरयिष्ये । ईरयिष्यावहे ईरयिष्यामहे
Page #181
--------------------------------------------------------------------------
________________
उन्तागवतराण:- दूकारागारमनपदानि
ईरयता ईरयेता रयन्तां
लोद ईरयस्व ईरयेथी ईरयध्वं
ईरयावह ईरयामहे
लङ् .
amana
ऐरयतं
ऐरयेतां ऐरयन्त
ऐश्यार्वाह ऐरयाहिं
ईरयेयाता ईरयरन्
ऐयथाः ऐत्येथा ऐरयध्वं विधिलिई ईरयेथाः ईरयेयाथां ईरयध्वं. श्राशीलिंक ईरयिषीष्टा रयिषीयास्थां रयिषीय
ईरयेय ईरयेहि ईरयमहि
रयिषीष्ट
ईरयिषीयास्तां ईरयिषीरन्
ईरयिषीयं ईरयिषीवहिं ईरयिषीमहि
areneares
ऐररत
ऐरिश्ता ऐरिरन्त
ऐरिरथाः पेरिरथा गरिरध्वं.
ऐरिरावहि ऐरिरामहि
म.
ऐरयिष्यत द्विः . ऐयिष्येतां ब. ऐयिष्यन्त
ऐयिव्यथाः पयिष्येथां ऐयिष्यध्वं
परयिष्ये ऐयिध्यावहिं ऐयिव्यायहि
Page #182
--------------------------------------------------------------------------
________________
و میل :
ए.
ब.
ه *
द्वि.
chota.
ए.
तिङन्तार्णवतरणिः- उकारादिपरस्मैपदानि ।
अथ उकारादिधातवः
pa
प्र.
ओखति
चोखतः ओखन्ति
उara
ऊखतुः
ऊखुः
प्र.
चोखिता
ओखितारी ओखितारः
प्र.
श्रखिष्यति
द्वि. श्रखिष्यतः ओखियन्ति
उख-ग़त्यर्थः-शप्
लद
प्र.
ओखतु - श्रोखतात ओखतां श्राखन्तु
प्र.
ओखत
चीखतां
चोखन
म.
ओखसि
चोखथः
ओखथ
लिट्
म.
उवोखिथ
ऊखथुः
ऊख
लुद
प्रखितासि ओखितास्यः
श्रखितास्थ
म.
बट्
म.
श्रखिष्यसि
श्रखिष्यथः प्रखिष्यथ
लो
म.
ओोख बोखतात् श्रखतं
चोखत
लड
म.
औखः
श्रखतं
चोखत
ऊ.
ओखामि
चोखावः
ओखामः
उ.
उवोख
ऊखिव
ऊखिम
श्री खितास्मि ओखितास्वः ओखितास्मः
उ.
• श्रखिष्यामि श्रखिष्यावः श्रखिष्यामः
उ.
बोखानि
ओखाव ओखाम
उ.
चौखं
औखाव
चोखाम
१४१
Page #183
--------------------------------------------------------------------------
________________
१४२
ivajibo ris
द्वि.
is chooto
द्वि.
ब.
iv jio is
द्वि.
ब.
ए.
ivaho is
द्वि.
तिङन्तावतरणिः-वकारादिपरी पदानि ।
विश्विविद
प्र.
श्रखेत्
ओखेतां
ओखेयुः
उख्यात्
उख्यास्तां
उख्यासुः
प्र.
औखीत्
श्रखिष्टां ओखिदुः
प्र.
औविष्यत् औखिष्यतां श्रखिष्यन
•
म.
श्रीख:
लद
प्र. ए. ओचिखिषति
श्रखतं
ओखत
श्राशीर्लिङ
म.
उख्याः
उख्यास्तं
उख्यास्त
लुङ्
म.
औखीः
औखिष्टं
औखिष्ट
तड़
म.
चखिष्यः
औविष्यतं
श्रखिष्यत
उख - धातोर्हेतुमच्ि लिट्
उ.
ओखेयं
ओव
ओखेंम
उ.
उख्यासं
उख्यास्व
उख्यास्म
उख-धान् लिट् श्रचिखिषामास
लोट्
उ.
औखिषं चखिष्य
श्रीखिम
उ.
औखिष्यं
लट्
लुट्
लट्
प्र. ए. श्रखयति श्राखयामास ओखयिता ओखयिष्यति
लड़
लोद प्र. ए. ओखयतु-ओखयतात् श्रखयत
श्राशीर्लिङ
लुङ
प्र. ए. ख्यात्
औखिखत्
श्रखिष्याव
खण्याम
विधिलिङ
श्राखयेत्
क्रियाफल कर्तृगामिन्यात्मनेपदं श्राखयते इत्यादि
लड
औखयिष्यत्
लुट् चिखिषिता
लद
प्र. ए. ओचिखिषिष्यति - श्रचिखिषतु-चिखिषतात्
Page #184
--------------------------------------------------------------------------
________________
सिडन्तार्णवाणि साहिनि । लह विधिलिक
प्राशीलिङ प्र. ए. चिनिषत् चिखिषेत ओचिविण्यात प्र- ए. औचिखिधीत- चितिषिष्यत-अजादित्वात्मङ्लुकनास्ति
उखि-गती-शप
लद
म.
उखति उखतः उंसन्ति
उखरिक उंखथः उंखथ: लिट्
उंखामि उंखावः उंखामः
उंखांचकार
द्वि.
उंखांचक्रतुः उंखांचक
उखांचकार उंखांचकृत उंखांचलम
उखांचकर्थ, उंखांचक्रथुः उंखांचक्र
लुद उंखितासि उंखितास्थः उंखितास्य
उँखिता उंखितारी उंखितारः
खितास्मि खितास्वः उंखितास्मः
उंखिष्यति उंखिष्यतः उंखियन्ति
उंखियसि उंखिष्यथः उंखिष्यथ
उखिष्यामि उंखिष्याव: उंखिष्यामः
उंख-उंखतात
उंखतु-उंखतात् उंखतां उंखन्तु
उंखतं
उंखानि उंखाव उंखाम
उंखत
लक
.
ए.
आँखत .
आँखा
Page #185
--------------------------------------------------------------------------
________________
पांखन्
सिन्तार्णवतरणि:-उकारादिपरस्मैपदानि । खतां आँखतं
आँखाव खत
आँखाम विधिलिङ् उखेत्
'उखेयं उखेतां
उखेतं उंखेत . उखेम
श्राशीर्लिङ उंख्यात् उंख्याः • उंख्यासं उंख्यास्तां उंख्यास्तं उंख्यास्व उंख्यासु उंख्यास्त उंख्यास्म
लुङ
उंखेव
རྒྱུ རྒྱུ ༔ ཡུལ་ ཨ ཨཱ ཙ ཚེ ལ ཝ ཁ ཨ ཚེ ༔
आँखीत. औखिष्टां
आँखीः औषिषु बौखिष्ट ला
ऑखिष्व ऑखिष्ण
आँखिषुः .
ऑखिष्यत ऑखिष्यतां आँखिष्यन
आँखियं ऑखिष्याव जोखिष्याम
उखयति
ऑखिष्य औखिष्यतं
औखिष्यत उखि-धाताहेतुमपिणच
लिट्.. उंखयामास. उखि-धातोस्सनु
चिखिषीत उच्छि-उंछे-शए
लट् ।
चिखत
लड
म. ए. उंखिपति
चिििषष्यत्
उच्छसि .
– ལ
उच्छति उच्छतः उंच्छन्ति
उंच्छथः उंच्य
उच्छामि उंच्छावःउंच्छामा
Page #186
--------------------------------------------------------------------------
________________
१४५
तिङन्तार्णवतरणिः-उकारादिपरस्मैपदानि ।
लिट् . उंच्छांचकार उच्छांचकर्थ उंच्छांचकार उंच्छांचक्रतुः उंच्छांचक्रथुः उंच्छांचव उंच्छांचा:
उंच्छांचक उंच्छांचकम
उंच्छिता उंच्छितारी उंच्छितारः
उंच्छितासि उच्छितास्थः उच्छितास्थ लट्
उ. उच्छितास्मि उच्छितास्वः उच्छितास्मः
उच्छिष्यति उंच्छिष्यतः उच्छिन्ति
उच्छिष्यसि उच्छिष्यथः. उच्छिष्यथ
उच्छिष्यामि उच्छिष्याव: उच्छिष्यामः
लोद
1
.
उंच्छतु-उंच्छतात उंच्छ-उंच्छतात् उंच्छतां
उच्छतं उंच्छन्तु
उच्छत
उंच्छानि उंच्छाव उच्छाम
'म.
बाँच्छत आँच्छतां
.
ओंच्छः आँच्छतं आँच्छत विधिलिङ्
ओच्छं ओच्छाव आँच्छाम
आँच्छन्
उंच्छेत ..... उच्छता उच्छेयुः
उच्छेः उच्छेतं उच्छेत श्राशीलिई
. उच्छेयं ...
उच्छेव -: उच्छेम .
मः
उच्छयात ......उंच्याः ...
उच्छवास ..
Page #187
--------------------------------------------------------------------------
________________
१४६”
तिङन्तार्णवतरणिः-उकारादिपरस्मैपदानि । उच्छवास्तां उंछनास्त उच्छवास्व उच्छवासुः
उंच्यास्त उंझास्म
आँच्छीत च्छिष्टां
आँच्छाः च्छिष्ट च्छिष्ट
औच्छिषं औच्छिष्य औच्छिष्म
औच्छिषुः
#. . . .:::
म. च्छिष्यत अच्छिष्यः
औच्छिष्यं औच्छिष्यतां च्छिष्यतं औच्छिष्याव औच्छिष्यन्
च्छिष्यत औच्छिष्याम
उच्छी-धाताहेतुर्माण्णच लद
लिद प्र. ए. उच्छयति उंच्छयामास चिच्छत
उच्छी-धातासन् म. ए. उचिच्छिति औचिच्छिषीत ऑचिच्छिषिष्यात
उच्छी-विवासे-प्रायेणार्यविपूर्वः-ट्युच्छतीत्यादि
लद लिद लुट् लट् लोद प्र. ए. उच्छति उच्चांचकार उच्चिता उच्चिष्यति उच्चतु-तात
___ला विधिलिङ् प्राशीर्लिङ् . लुङ् सङ प्र. ए. औच्चत् उच्चेत् उच्च्यात् आँच्चीत औच्चिष्यत् अस्मादतुमपिणच- लद
प्र. ए. उच्चर्यात- उचिच्छिषति-अवशिष्टान्यह्मानि उठ-उपचाते- लद हेतुर्मायणच-लद प्र. ए. ओठति
ओठयति-ओठयते अस्मात्सन-
लट प्र. ए. और
ठेषति टिठिषीत् आर्टिठिषिष्यत
शेषमुखधातुवतं उर्जी-हिंसायां- लट् लिट्
लुट प्र. ए. कर्वेति अवांचकार बता र्विष्यति
सन
Page #188
--------------------------------------------------------------------------
________________
सिडन्तार्णवतरणिः-उकारादिपरस्मैपदानि । . १४७ लोद
लड़ . विधिलिङ् प्राशीर्लिङ प्र. ए. ऊर्वतु-ऊर्वतात् आर्वत ऊर्वत जात
लुङ् । अस्मा तुमगिणच्-लद प्र. ए. वात आविष्यत्
ऊर्वर्यातअस्मात्सन- लट् ऊर्विविति-इत्यादि
लिद प्र. ए. ओषति ओषांचकार-उवोष-शेषमुखधातुवत उप-धाताहतुमगिणच्- लद
प्र. ए. ओषति -ओषयते उप-धातोस्सन्- लट् प्र. स. ओपिषिषति-इत्यादि
उहिर्-अर्चने
उष-दाहे
लट
ओहति आहतः ओहन्ति
ओहामि ओहावः मोहामः
ओहसि आहथः ओहथ लिद उवोहिथ अहथुः जह
.उवाह
उवाव
अहतुः
अहिव
हिम
लट
म.
प्रोहिता भोहितारी ओहिताः
ओहितासि ओहितास्थः मोहितास्थ ·
ओहितास्मि ओहितास्वः मोहितास्मः
ओहियति मोहिष्यतः ओहियन्ति
ओहिष्यसि ओहिष्यथः ओहिष्यथ
ओहिष्यामि ओहिष्यावः मोहिष्यामः
ब.
Page #189
--------------------------------------------------------------------------
________________
१४८
ivhoto
द्वि.
ivatio io
द्वि.
mp4
ब.
is choos
द्वि.
प्र.
ओहेत
द्वि.स आहेतां
ओहेयुः
ब.
iv jio to.
द्वि.
ब.
प्र·
तिङन्तार्णवतरणिः - उकारादिपरस्मैपदानि ।
लाद
म.
ओहतु-ओहतात् ओह-श्रीहतात्
ओहतं
चोहत
ओहतां श्रहन्तु
प्र.
औहत्
औहतां
औहन्
उह्मात् उह्मास्तां
उह्मासुः
क
प्र.
चौहीत्-चौहत् हिष्टां - हतां बहिषु: हन
उक्ष - सेचने -
प्र. ए.
प्र.
औहिष्यत् चहिष्यतां औहिष्यन्
अस्माद्धेतुमरिया च्- लद
लङ
लद,
क्षति -
म.
औहः
चौहतं
हत
विधिलिङ
म.
ओहेः
ओहेतं
ओहेत
श्राशीर्लिङ
म.
उह्माः
उह्मास्तं
उह्मास्त
लुड्
म..
श्रही:- श्रहः प्रौहिष्ट-प्रहतं हिष्ट-प्रोहत
प्र. ए. ग्रहयति - ग्राहयते
लङ्
म.
, चौहिष्यः
औहिष्यतं
हिष्यत
लिद : उतांचकार
उ.
श्रहानि
श्री हाव
हाम
उ.
औहं
हाव
हाम
लुट्
उक्षिता
उ.
हेयं
ओहेव
ओहेम
उ.
उह्मासं
उत्यास्व
उह्मास्म
उ.
श्रहिषं-हं हिष्व-हाव
चाहिष्म- हाम
3.
ग्रहिष्यं
हिण्याव औहिष्याम
सन् लट् ओजिहिप्रति
लद
उक्षिष्यति
Page #190
--------------------------------------------------------------------------
________________
लद
तिङन्तार्णवतरणि:-उकारादिपरस्मैपदानि । -१४९
लङ् विधिलिड श्राशीर्लिङ् म. ए. उक्षतु-उत्तात औक्षत् उक्षेत उह्यात
लुङ्लु ङ् हेतुमणिच् सन् .. प्र• ए. औतीत- क्षिष्यत · उत्तयति उचितिषति इत्यादि
. इतिशप
अथश्यन् उच-समवाये लट्
म. उच्यति उच्यसि
उच्यामि उच्यतः उच्यथः
उच्याव: उयन्ति उच्यथ.
उच्यामः
लिट्
उवाच
उवोचिथ
उवाच
जवथुः
चिव
अचतुः ऊचुः
जच
चिम
उ.
ओचिता ओचितारो
ओचितासि ओचितास्थः ओचितास्य
ओचितास्मि ओचिंतास्वः ओचितास्मः
ओचितारः
औचिति अविष्यतः ओचिन्ति
प्रोचिष्यसि ओविष्यथ: ओचिष्यथ लोट्
ओचिष्यामि प्रोचिष्यावः ओचिष्यामः
उच्यतु-उच्यतात् उच्यता उच्यन्तु
उच्य-उच्यतात उच्यतं उच्यत.
उच्यानि उच्याव उच्याम .
Page #191
--------------------------------------------------------------------------
________________
१५०
ivatio io
sivhoto.
द्वि.
ब.
iv jibo is
ब.
ivchotis
द्वि.
ब.
श्रस्मात्सन्
तिङन्तार्णवतरणिः - उकारादिपरस्मैपदानि ।
लङ
प्र.
औौच्यत् श्रीच्यतां
औौच्यन्
प्र.
उच्येत्
उच्चतां
उच्येयुः
प्र.
उच्यात् उच्चास्तां
उच्यासुः
प्र.
चोचीत
औचिष्टां
चिषुः
प्र.
चिष्यत्
श्रचिष्यतां
चिष्यन् श्रस्माद्धेतुर्माणच्
प्र. ए.
प्र.
उच्छति
म.
औौच्यः
चौच्यतं
औच्यत
विधिलिङ्
म.
उच्चः
उच्चतं
उच्येत
आशीर्लिङ्
म.
इच्याः
उच्यास्तं
उच्चास्त
लुङ्
म.
श्रीची:
•
चिष्टं औचिष्ट
लङ्
म.
औचिष्यः औविष्यतं
औविष्यत
लद
श्रोचयति श्रोचयते
लट्
प्र. ए. उचिचिषति - शेषमुखधातुबत्
अथशः
उच्छिउंछे
लद
म.
उच्छसि
उ.
औच्यं
औच्याव
औच्याम
उ.
उच्येये
उच्येव
उच्येम.
उ.
उच्चासं
उच्चास्व
उच्चास्म
उ.
औचिषं
औचिष्व
औचिष्म
उ.
औचिष्यं
औविष्याव
औचिष्याम
उ.
उच्छामि
Page #192
--------------------------------------------------------------------------
________________
द्वि.
थ
jio s
तिङन्तार्णव तरणिः - उकारादिपरस्मैपदानि ।
उंच्छथः
उच्छावः
उच्चथ
उच्छामः
लिट्
उच्छतः
उच्छन्ति
लुद
प्र. ए. उंच्छिता
is holis
प्र.
उच्छांचकार
उच्छांचक्रतुः उंच्छांचकुः
उच्ची- विवासे
द्वि.
ब.
श्राशीर्लिङ्
विधिलिङ् प्र. ए. उच्छेत उच्यात्
लट्
प्र. ए. उच्छति
उन्न - आर्जवे
:- उत्सर्गे
उम्र
उभ- पूरणे
उंभ - पूरणे
उनति
उत्तः
उदन्ति
लिद प्र. ए. उन्हांचकार
प्र.
नत
सां
श्रदन्
विधिलिङ्
प्र. ए. संख्यात
उंच्छांचकर्थ
उच्छांचक्रतुः उच्छांचक्र
लट्
उच्छिष्यति
म.
लट्
लट्
लट्
लट्
प्रथधनम् - उन्दी-क्रेदने
लट्
म.
उनत्सि
संस्थः
उत्थ
आशीर्लिंङ्
उद्यात्
लुङ्
लङ
चच्छीत चच्छिष्यत् - शेषमुखिवत्
लुद
उदिता
लोद
म.
औनः
श्रन्तं
त
उ.
लाद
लड्
उच्छतु - उच्छतात् चोंच्छत
लिद उच्छांचकार - शेषं पूर्ववत उन्नति - शेषं पूर्व प्रत् उतिशेषं पूर्ववत् उभति - शेषमुखधातुवत संभति- शेषमुखिधातुवत् - इतिथः
उंच्छांचकार उंच्छांचकृष
उंच्छांचलम
लुङ्
बन्दीस
इतिश्नम्
उ.
महि
उंदु:
उ:
૧૫૧
खद
उन्दिष्यति -
उ.
श्रनवं चोंद्र
श्र
सड़
चान्दिष्यत्
Page #193
--------------------------------------------------------------------------
________________
लिइन्तार्णवतरणिः-उकारात्यात्मनेपदानि । अथश्नाउकारण उधस-उच्छे- . लट् दत्
ए. ध्रनाति ध्रवासि खामि ...द्वि. ध्रस्त्रीतः ध्रस्त्रीयः ।। स्त्रीवः ध्रवन्ति ध्रस्त्रीय
प्रस्त्रीमः उकारोधात्ववयदत्येके
लट्
उध्रस्वाति उध्रसाचिकार लिट् लुट
लट्
लोद प्र. ए. दध्रास सिता धसिष्यति ध्रनातु- तात १. लङ् विधिलिङ प्राशीर्लिङ् लुङ् । प्र. ए. अध्रस्वत धस्वीयात ध्रस्यात् अधासीत-अध्रसीत
लिट्
प्र. ए. अधसिष्यत- इति श्ना .
इति उकारादिपरस्मैपदानि
अथ उकाराद्यात्मनेपदानि-शप् उर्द-मानेक्रीडायांच
लद
ऊर्दसे
अर्दते जर्दते
जर्दथे
अदावहे
जर्दन्ते
जाम
ऊदींचके -
जदींचक्राते __ . अदींचक्रिरे
अर्दध्ये लिद अचवणे ऊदींचक्राथे ऊदींचावे
ऊदींचक्रे : जदांचकवहे ऊदांचकमहे
म.
ए.
जर्दिता
उदितासे
अर्दिताहे
Page #194
--------------------------------------------------------------------------
________________
तिङन्तार्णबतरण:-उकारामात्मनेपदानि । द्विः र्दितारो अर्दितासाथे दितास्वहे आर्दताः आर्दताध्ये आर्दतास्महे
लूट र्दिष्यते
दिष्यसे आर्दष्ये र्दिष्येते र्दिष्येथे र्दिष्यावहे र्दिष्यन्ते र्दिष्यध्ये र्दिष्यामहे
लोद
म. . ऊर्दस्व
अर्दतां ऊतां ऊर्दन्तां
ऊर्दावहै ऊर्दामहै
औदत औदतां
ऊर्दयां अर्दध्वं लङ और्दथाः मौर्दयां
और्दध्वं विधिलिड
और्द औदीवहि औदीमहि
औदन्त
ऊर्दथाः
ऊर्देय
अर्द्रत ऊयातां ऊरन्
ऊर्देहि ऊमहि
ऊर्दयाथां ऊर्दध्वं श्राशीलिङ र्दिषीष्ठाः र्दिषीयास्यां . अर्दिषीळ-ध्वं
ए.. द्विः
जर्दिषीष्ठ आर्दषीयास्तां र्दिषीरन्
र्दिषीय जर्दिषीवहि र्दिषीर्माह
लुङ
गौर्दिष्ट आर्दिषातां
गर्दिष्ठाः बर्दिषायां और्दिध्वं
गर्दिषि बर्दिवहि और्दिष्महि
औषित ..
Page #195
--------------------------------------------------------------------------
________________
१५४
तिहन्तार्णवतरणि:-उकारामात्मनेपदानि ।
ब.
.
लट
बौर्दिष्यत बर्दिष्यथाः .. नर्दिष्ये आर्दिष्येतां बौर्दिष्येथां र्दिष्यावहि ौर्दिष्ान्त र्दिष्यध्वं आर्दिष्यामहि
उर्द-धाताहेतुमपिण लद म. ए. ऊदति-अर्दयते बर्दिवत । त- आर्दयिष्यत-त
अस्मात्सन प्र. ए. दिषते
दिदिषिष्ट गर्दिषिष्यत
___ उङ्-शब्द लट् लिट् लुट खट लोट . प्र. ए. अवते जवे ओता ओष्यते अवतां प्रावत _ विधिलिङ् प्राशीर्लिङलुङ लङ् प्र. ए. अवेत ओषीष्ट औष्ट आष्यत-इत्यायचं अस्मादेतुरिणच-लट-पावयते-इत्यादयाहानि
अथस्वाणिच-उधसके
, लट्
लड़
म.
उध्रासयते उध्रासयेते उधासयन्ते
उध्रासयसे उधासयेथे उधासयध्ये
लिट्
उध्रासये उधासयावहे उधासयामहे
उधासयांचवे उधासयांचक्राते उध्रासयांचक्रिरे
उधासयांचष्तषे उधासयांचने उध्रासयांचक्राथे उधासयांचवहे उध्रासयांचवे उधासयांचवमहे
प्र.
उ.
उध्रासयिता उधासयितारी उधासयितारः
उधासयितासे उधासयिताहे उधासयितासाथे उधासयितास्वहे उधासयिताध्ये उधासयितास्महे
लद
म.
ए.
उधासयिष्यते
उधासयिष्यसे
उधासयिष्ये
Page #196
--------------------------------------------------------------------------
________________
द्विः
तिङन्तार्णवतरणिः-उकारात्यात्मनेपदानि । १५५ उधासयिष्येते उधासयिष्येथे उधासयिष्यावहे उधासयिष्यन्ते उधायिष्यध्ये उधासयिष्यामहे
लोद
उ.
उध्रासयतां उधासयेतां उधासयन्तां .
उधासयस्व उध्रासयेथां उध्रासयध्वं
उधासयै उध्रासयावहै उध्रासयामहै
ल म.
आधासयत औधासयेतां आधासयन्त
औध्रासयथाः औधासयेथां बौधासयध्वं विधिलिङ्
औधासये औधासयावहि औधासयार्माह
उधासयेत उधासयेयातां उधासयेरन
उधासयेथाः उध्रासयेयाथां उधासयध्वं श्राशीर्लिङ्
उधासयेय उधासयेहि उधासयहि
म.
उधासयिषीष्ट उधासयिषीष्ठाः उधायिषीय उधायिषीयास्तां उधासयिषीयास्यां उधासयिषीवहि उधासयिषीरन उधासयिषीळ उधायिषीमहि
बोधिसे
बौध्रसत औधिसेतां औधिसन्त
औधिसथाः । औधिसेथां औधिसध्वं .
औधिसाबहि बौध्रिसाहि
लड़
म.
पौधासयिष्यत औधायिष्येतां पौधासयिष्यन्त
आधायिष्यथाः . औधासयिष्ये औधासयिष्येथा औधासयिष्यावहि औधासयिष्यध्य औध्रास यिष्याहि
Page #197
--------------------------------------------------------------------------
________________
५६. तिङन्तार्णवतरणि:-अकारादिपरस्मैपदानि ।
. अथ ऊकारादिपरस्मैपदानि-शप
ऊष-रुजायां
लद
जति ऊषतः अन्ति
ऊपसि ऊपथः ऊषथ लिद
ऊषामि ऊषावः ऊषामः
द्विः . ब.
उषांचकार अषांचक्रतुः अषांचक्रुः
ऊषांचकार अषांचकृव जषांचकम
ऊषांचकर्थ अषांचक्रथुः ऊषांचक्र
लुद अषितासि षितास्थः अषितास्थ
उ.
अषिता अषितारी अषितारः
अषितास्मि षितास्वः अषितास्मः
द्वि..
पिति अषिष्यतः अषिष्यन्ति
अषिष्यसि अषिष्यथः अषिष्यथ लोद
अषिष्यामि अषिष्यावः अषिष्यामः
ऊषतु-ऊषतात ऊषतां ऊषन्तु
जष-ऊषतात् ऊषत ऊषत
ऊपाणि ऊषाव ऊषाम
ii.
लङ् म. औषः
औषं
..
औषत् औषतां
औषाव
औषतं औषत ,
औषन .
.
औषाम
Page #198
--------------------------------------------------------------------------
________________
१५७
तिङन्तार्णवतरणिः-ऊकारादिपरस्मैपदानि ।
विधिलिङ् . ऊषेत् ऊः
ऊषेयं । उषतां ऊषेतं
ऊषेव जषेयुः ... ऊषेत
ऊषम पाशीलिङ
म. ऊष्यात
ऊष्याः ऊष्यास्तां
ऊष्यास्व ऊष्यासुः ऊष्यास्त
ऊष्यास्म
लुङ औषीत औषीः
बौषिषं औषिष्टां बौषिष्टं प्राषिष्व औषिषुः औषिष्ट औषिष्म
जण्यासं
जष्यास्तं
द्विः
म.
.
पषष्यता
ल
ए. औषिष्यत्
औषिष्यः
औषिष्यं द्विः षिष्यतां औषिष्यत
औषिष्याव ब. औषिष्यन् षिष्यत औषिष्याम अस्माद्धेतुमगिणच्- लट्स न लद
प्र. ए. अपर्यात- उर्षािषिषति इत्यादि उठ-उपघाते- लट् . लिद लुद बद
प्र. ए. ऊठति ऊठांचकार ठिता ऊठियति लोट
विधिलिङ प्र. ए. जठतु-उठतात् औठत ... .. ऊठेत.
श्राशोर्लिङ् प्र. ए. उठ्यात्
औठीत
शेषपूर्ववत् अथलुक् ॥ ऊर्गुन-अाच्छादने- लद. स. ऊर्णाति-अर्णोति उर्णोषि-ऊषि उमि-जमि'
ऊर्णतः । ऊर्गुथः . ऊर्णवः ऊणुवन्ति
अणुमः
औठिष्यत
म.
द्वि
जर्णय ...
H
Page #199
--------------------------------------------------------------------------
________________
१५८
म.
तिङन्तार्णवतरण:-अकारादिपरस्मैपदानि । - लिद .. .
मा ऊणुनाव जणु नुविध-अर्जुनविथ ऊ नाव अर्णनुवतः जण नुवथुः
अणु नुविव-अM निवव अणुनुउः अष्र्युनुव
जणुनविम-अणुनविम
द्वि. ब..
अणुविता-जर्णविता ऊMवितासि-अर्णवितासि अणुवितारी-अवतारी अर्णवितास्थः-ऊर्णवितास्थः अणुविता:-ऊर्णवितारः कवितास्य-जवितास्थ
ए. अर्णवितास्मि-ऊर्णवितास्मि द्वि. अणुवितास्व:-ऊर्णवितास्वः ब. अणुवितास्मः-अर्णवितास्मः
अणुविष्यति-ऊर्णविति अणुविसि-जर्णविष्यसि ऊर्ण विष्यतः-अर्णविष्यतः अणुविष्यथ:-अविष्यथ: कर्णविष्यन्ति-ऊर्णविन्ति अणुविष्यथ-जर्णविष्यथ
ए. अणुविष्यामि-कर्णविष्यामि - द्विः ऊर्णविष्याव:-ऊर्णविण्यावः . . ब. अर्णविष्यामः-जर्णविष्यामः
लोद ए. उातु-अतु-ऊणुतात अणुहि-उणुतात् ऊसवानि द्वि. अणुतां
जणुतं
अर्णवाव ब. अर्णवन्तु
ऊर्युत জান
औणात
आणुतां और्णवन्
औः और्ण आणुत...
और्णवं और्णव और्णम
Page #200
--------------------------------------------------------------------------
________________
is choots
ब.
tivatio is
द्वि.
ब.
तिङन्तार्णवतरणि: - अकारादिपरस्मैपदानि ।
विधिलिङ्
bivahots
प्र.
ऊर्णुयात् ऊर्णुयातां ऊर्णुयुः
प्र.
ऊर्णुयात् ऊर्णयास्तां
ऊणूयासुः
प्र.
द्वि.
व
ए. ओवीत् औणवीत् और्णुवीत् श्रणुवी:- ओणवी :- प्रवीः विष्टविष्टां प्रविष्टां विषं विषुः - श्रणुं विषुः प्रविष्ट
द्वि. ब. विषुः
विषं वयं विष्टविष्ट
उत्तम
द्वि.
म.
-
प्र.
ब.
ऊर्णुयाः
ऊर्णुयातं
ऊर्णयात
आशीर्लिङ
ऊर्णुते ऊर्णवाते
ऊर्णुवते
म.
ऊर्णया:
ऊर्णयास्तं
ऊर्णयास्त
लुङ
श्रर्णविष्यत् विष्यतां और्णुविष्यन्-और्णविष्यन्
और्णविषं-प्रणीविषं - विषं और्णुविष्व - औणाविष्व - और्णविष्य और्णुविष्म-और्णाविष्म - और्णविष्म
लङ
णुं विष्यत् विष्यतां
3.
ऊर्णु यां
ऊर्णुयाव
ऊर्णुयाम
लट्
उ.
ऊर्णयासं
म.
ऊणूयास्व ऊणूयास्म
ऊर्णुषे ऊर्णवाथे
ऊर्णुध्व
उत्तम
और्ण विष्यं चैौर्णविष्यं 'और्णुविष्याव - और्णविष्याव और्णविष्याम - और्णुविष्याम
जित्वात्क्रियाफले कर्तृगामिनिसत्यात्ममनेपदं भवति
-
म.
म.
१५९
और्णविष्य:- विष्यः और्णुविष्यतं-औविष्यतं और्णविष्यत- और्बुविष्यत
उ.
ऊर्णुवे
ऊर्णुवहे
ऊर्णुमहे
Page #201
--------------------------------------------------------------------------
________________
ला
वाचका
लाद
लङ्वाचाल आज
१६० तिजन्तार्णवतरणिः-जमारादिपरस्मैपदानि । लिट्
ता-ऊर्णविता ऊर्णविष्यते-ऊर्णविष्यते
लङ् विधिलिङ प्राशीर्लिङ प्र. ए. अणुतां-ऊर्णवै आर्युत ऊर्णवीत ऊर्णविषीष्ट-ऊणुविषीष्ट
प्र. ए. आर्णविष्ट-और्णविष्ट आविष्यत-और्णविष्यत-इत्यादि ऊर्गुञ्-धातोहेनुमण्णिाच-. लट् ऊर्णावयतीत्यादि- .. अस्मात्सन- लट प्र. ए. ऊर्जुनर्षात-ऊर्णनुविति-ऊर्जुनविति-इत्यायह्मानि
ऊर्ज-बलप्राणनयोः
लट्
द्विः
ऊर्जयति ऊर्जयतः ऊर्जन्ति
ऊर्जयसि ऊर्जयथः ऊजयथ
ऊर्जयामि ऊर्जयावः अर्जयामः
.
लिद
ऊर्जयांचकार द्विः ऊर्जयांचक्रतुः
ऊर्जयांचकः
ऊर्जयांचकर्थ ऊर्जयांचक्रथुः ऊर्जयांचक्र
ऊर्जयांचकार ऊर्जयांचव ऊर्जयांचलम
म.
ए. . ऊर्जयिता द्विः अयितारो ब. अर्जायतोरः .
ऊर्जयितासि ऊयितास्थः ऊर्जयितास्य
ऊर्जयितास्मि ऊर्जयितास्वः ऊर्जयितास्मः
म.
उर्जयिष्यति ऊर्जायष्यतः उर्जयिन्ति
ऊर्जयिसि , ऊर्जयिष्यामि ऊर्जयिष्यथः ऊर्जयिष्याव: ऊयिष्यथ उर्जयिष्यामः
लोद
अर्जयतु-ऊर्जयतात ऊर्जय-ऊर्जयतात् ऊर्जयानि ऊर्जयतां - ऊर्जयतं ऊर्जयाव ऊर्जयन्तु ऊर्जयत ऊर्जयाम:
Page #202
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरणिः-अकारादिपरस्मपदामि।
१६१
म.
बोर्जयत प्रोजयतां आर्जयन्
और्जयः और्जयतं आर्जयत विधिलिक
औजयं बोर्नयाव नियाम
ऊर्जयेत्
ऊर्जयेतां अजयेयुः
ऊर्जयः ऊर्जयेतं अर्जयेत पाशीलिद
अर्जयेयं अर्जयेव
ऊर्जयेम
म..
ऊयात अास्तां जासुः
जाः ऊयास्तं जास्त
जासं कास्व अयास्म
लुङ
और्जिजत और्निजता और्जिजन्
और्जिजतं आर्जिजत
बौर्जिन बोर्जिजाव और्जिजाम
म. और्जयिष्यत और्जयिष्यः बर्जियिष्यं द्वि. और्जयिष्यतां प्रार्जयिष्यतं और्जयिष्याव ब. आर्जयिष्यन् औयिष्यत आर्जयिष्याम ऊर्ज-धातोर्हेतुगिणच्-लद
सन्-लट् प्र. ए. ऊर्जर्यात ऊर्जिजिषति-वृत्यायूह्मस् ऊन-परिहाणे- लट् ।
• ए. जनयति-ऊनयते- आननस-माभवानूनत प्र. ए. आनयिष्यत-अवशिष्टानिपूर्ववदूह्मानि-इति परस्मैपदं
Page #203
--------------------------------------------------------------------------
________________
____ र
बिमाfare:-असाध्यात्मनेपदानिः । अथ ऊकाराचात्मनेपदानि ।
ऊयी-संतुसंताने
।
द्वि. बा
जयते जयते जयन्ते
जयसे जयेथे जयध्ये लिद
जये : जयावहे जयामहे ।
म.
जयांचवे. जयांचनाते ऊयांचक्रिरे
जयांचवर्षे ऊयांचक्राये जयांचसके
जयांचके जयांचवहे जयांचमहे
यिता । यितारी अयितारः
यितासे जयितासाथे अयिता
अयिताहे अयितास्वहे यितास्महे
यिष्यते जयिष्यते जयिष्यन्ते
अयिष्यसे जयिष्येथे जयिष्यध्वे . लोद
जयिष्ये अयिष्यावहे जयिष्यामहे
जयतां .. ऊयेतां जयन्तां
जयस्व जयेथां जयध्वं
जयावहै जयामहे
औयथाः
नाये
औयत बायेतांबायेयां औयन्त
गयध्वं..
पायावहि आयामहि
Page #204
--------------------------------------------------------------------------
________________
•
तिङन्तार्णवतरणिः पाराग्रात्मनेपदानि ।
१३.
विधिलिक
ऊयेत जयेबातां जयरन
म. जयेथाः जयवायां क्यध्वं पाशीलि.
जयेष. जयहि जयहि
ཨ མ ཝ ལ – ལ * གློབ་
यिवीष्ट अयिषीयास्तां जयिषीरन
जयिषीष्ठाः यिषीयास्थां अयिषीध्वं-वं
अविषीय जयिषीर्वाह अयिषीमहि
बौयिष्ट बौनिषातां आयिषत
बौयिष्ठाः औयिषायां औयिढ़-ध्वं
बोधिषि बौयिष्यहि औयिमहि
म.
औयिष्यत दि. औयिष्येतां ब. पोयिष्यन्त अस्मा तुमपिणच
औयिष्यथाः औयिष्येयां . औयिष्यध्वं
बौयिध्ये औयिष्यावहि औयिष्यामहि
लह
अस्मात्सन- लद
प्र. ए. कार्यायवते ऊह-वितर्क
जययते
यषिष्ट लट्
थियत यिविषिष्यत-इत्यादि
जहते
जहसे
.
जहेते जहन्ते
अहे जहावहे अहामहे
जहध्ये
लिद
जहांचके जहांचकाते जहांचक्रिरे
जहांचष्तषे जहांचक्राथे जहांचवे
जहांचके जहांचवहे जहांचकमहे
Page #205
--------------------------------------------------------------------------
________________
१६४
तिङन्तार्णवतरणिः-जकारामात्मनेपदानि ।
अहिता अहितारी अहितार:
जहितासे अहितासाथै अहिसाध्ये
जहिताहे जहितास्वहे अहितास्महे
अहिष्ये
अहिष्यते अहिष्येते अहिष्यन्ते
अहिष्यसे अहिष्येथे हिष्यध्ये लोद
अहिष्यावहे हिष्यामहे
अहस्व
अहतां अहतां . अहन्तां
अहेथां जहध्वं ।
है ऊहावहै अहामहै
ܪ ܪ ܣܿ ܪ ܪ ܣ ܪ ܪ ܣ ܪ ܪ ܣܿ ܪ ܪ ܣ ܪ ܪ ܣ ܪ #
लड्.
औहत
आहेतां औहन्त
औहथाः हेयां औहध्वं विधिलिङ
औहार्वाह ौहामहि
.
जहेत अहेयातां हेरन
अहेथाः अहेयाथां अहध्वं प्राशीर्लिङ
अहेय जहर्वाह अहेमहि
उ.
अहिषीष्ट अहिषीयास्तां अहिषीरन्
अहिषीष्ठाः अहिषीयास्या हिषीर्चा
जहिषीय जहिषीवहि अहिषीमहि
प.
हिष्ट
हिष्ठाः
औहिषि
Page #206
--------------------------------------------------------------------------
________________
द्वि.
*vjco is
द्वि.
द्वि. चौहिष्येतां चौहिष्यन्त
ivajicots
श्रस्माद्धेतुमणिच्
द्वि.
ब.
द्वि.
থ
तिङन्तार्थवतरणिः - ककारादिपरस्मैपदानि ।
हिषातां
हि
A
प्र.
चौहिष्यत
लद
प्र. ए. ऊहयते
चच्छति
ऋच्छतः
चच्छन्ति
प्र.
आर
ST.
चारतुः
आरुः
ती
अतरौ
तर:
श्रहिषाथां
ओहि
प्र·
अरिष्यति
लड़
म.
श्रौहिष्यथाः श्रहिष्येथां
महिष्यध्वं
हृत्यूकारादिधातवः
अथ ऋकारादिधातवः । शप्
ऋ गतिप्रापणयोः
लंद
म.
ऋच्छसि
ऋच्छथः
चच्छथ
लिट्
म.
अरिथ
आरथुः
चार
लुद
म.
स
तस्यः
तस्य
तद
म.
चरिष्यहि
चाहिष्महि
अरिष्यसि
चौहिष्ये चहिष्यावहि
हिण्यामहि
सन्-लद ऊजिहिते
चच्छामि
चच्छविः
ऋच्छामः
उ.
चार
चारिब
चारिम
उ.
तस्म
स्वः
प्रतीस्मः
उ.
अरिष्यामि
१६५
Page #207
--------------------------------------------------------------------------
________________
१६६
द्वि.
व.
ए.
hivajibo is
द्वि.
ivahots
ivajibo fis
Eivjco
द्वि.
ब.
अरिष्यतः
चरिष्यन्ति
प्र.
तिङन्तावतरणि:कारादिपरस्मैपदानि ।
परिव्ययः
ऋच्छतां
ऋच्छन्तु
प्र.
उ.
चच्छतु-ऋच्छतात् चच्छ- राच्छतात् चच्छानि
चच्छतं
सच्छाव
चच्छाम
आर्च्छत
प्रार्च्छतां
आर्च्छन
To
चच्छेत्
चच्छेतां
ऋच्छेयुः
प्र.
अयो
अस्तां
सु.
आप
आष्टीं
आर्षुः
चरिष्यत्
चरिष्यतां
चरिष्यन्
अरिष्यथ
लोट्
श्रस्माद्धेतुमणिच्
म.
च्छत
लड़
म.
आर्च्छः
चार्च्छत
चर्च्छत
विधिलिङ
म.
सच्छेः
ऋच्छेत
मच्छेत
श्राशीर्लिङ
अर्मः
स्तं
जास्त
लुङ्
म.
आपः
आष्ट
आष्ट
लड़
म.
चरिष्यः
चरिष्यतं
चास्यित
अरिष्यावः
अरिष्यामः
लट्
आरयति-आरयते
3.
आच्छ
आच्छीव
प्राच्छीम
उ.
चच्छेयं
चच्छेव
चच्छे
उ.
सं
अस्व
यस्म
आ
आ
आम
उ.
चरिष्यं
चारिण्याब
चरिष्याम
सन्
परिस्थिति
Page #208
--------------------------------------------------------------------------
________________
ivdo fo
ivajibo is
ivajibos
द्वि
jio is
ii choota This is
성
प्र·
इयर्ति
तितार्थवर
इयत इति
आर
आरतुः
ग्रारुः
प्र.
ती
अतरौ
अतीरः
अरिष्यति अरिष्यतः
अरिष्यन्ति
प्र.
यतु-युतात्
तां
इय्रतुः
फ्र
ऐयः
ऐमृतां ऐयरुः
S
दयाल
लट्
म
इय
यृशः..
यूथ
लिट्
म
आरिथ
आरथुः
आर
लुद
• म.
तसि
तस्य:
तस्थ
लट्
म.
चरिष्यसि
चरिष्यथः
अरिष्यथ
लोद
म.
इयूहि मृतात
यूतं
इयत
लङ्
म.
ऐयः .
ऐमृतं
ऐ
विधिलिड
म.
इयूया
दूर्यार्म
युव
इयमः
उ.
चार
वि
चारिम
ற்
तस्मि तस्व:
तास्मः
उ.
उ.
अरिष्यामि
चरिष्यावः
चरिष्यामः
उ.
उ.
इयसमि..
दूयराव
दूयराम
ऐयर:
ऐव
ऐयम
उ.
यूग्रां
१६०
Page #209
--------------------------------------------------------------------------
________________
didoA उन्ताववतत्या
व्याता यह .
इयोत
स्याव इयूयाम
dooding
अर्यात
अर्यास्तां ब. . अर्यासुः ..
इययात प्राशीलिङ अर्थाः अर्यास्त अर्यास्त लुङ
अर्यास अर्यास्व
अर्यास्म
भारत भारत पारन् .
प्रार: भारत भारत
प्रारं. पाराव प्राराम
म.
issioi
आरिष्यत् आरिष्यतां अरिष्यन्
आरिष्यः आरिष्यतं
आरिष्यत अधु-वरा-नुः
लट्
प्रारिष्ये प्रारिष्याव आरिष्याम
प्र.
सधोति
ध्रतः
अधोषि शुभ्रथः धथ
सोमि सभ्रवः भुमः
सधवन्ति
म.
.
मानर्थ
disis
पानर्ध आनृधतुः पानृधुः
आनर्षिय आनृधथुः पानृध
पानृधिव पानृधिम
म.
अर्धिता अर्धितारी अर्शितारः
in is'
अर्धितासि अर्धितास्यः अर्थितास्त्र
अर्धितास्मि अर्धितास्वः अर्धितास्मः
Page #210
--------------------------------------------------------------------------
________________
तिनताकत-बाराविपदाचित
अर्धिति अर्धिष्यतः अर्धियन्ति
अर्धिष्यसि अर्धिष्यथः
अर्धिष्यामि अर्धिष्यावः अर्धिष्यामः
म.
अर्धिष्यथ.
'लोद
सभोतु-सतात सभुतां शुधन्तु
सहि-अधुतात् सवानि सतं
सधवाव अधुत
सधवाम लद आधाः आर्धवं पार्भुतं आर्धव आर्धत
प्रार्धम
आधात . पार्धतां पार्धवन
विधिलिद
म.
अधुयात भुयातां अध्युः
आधुयाः.. सभुयातं मधुयात प्राशीलिंद
शुभुयां अभयाव आध्याम
अध्यासं .
अध्यात. सध्यास्तां अध्यासुः
अध्याः सध्यास्तं सध्यास्त
ध्यास्व
ध्यास्म
प्रार्धात .. आर्धिष्टां
आर्धाः
पाधि
आर्धिषुः
आर्धिष्टं पार्धिष्ट
आर्धिष्व आर्धिष्म
आर्षियत
धार्धियः
Page #211
--------------------------------------------------------------------------
________________
लट
अस्मात्सन
१७० बिडनावतरण:-मादिगानेपानि । दि. आर्धिष्यतां आर्धियतं आर्धिष्याव ब. आर्धिष्यन् आर्धिष्यत आर्धिष्याम अस्मादतुमगिणच्
म. ए. अर्धयति-अर्धयते सन
लट ___प्र- ए. अर्धिधिपति-इत्यायूह्मानि-इतिश्नुः
अथशः ऋषी-गती
लट् सषति सुषसि
सषामि . एषतः कृषथः
ऋषावः सन्ति . शुषर्थ
एषामः .
พี ซี
लिट्
आनर्ष
आनर्ष
@ ๆ
आनर्षतः
वार्षिथ अर्षिथुः.
आनषु:
पान
प्रावि आनर्षिम
म.
4 า
अर्षिता अर्षितारी अभिलारः
अर्षितासि अर्षितान्यः अर्षितास्थ
अर्षितास्मि अर्षितास्वः अर्षितामा
ญ 4
अर्षिष्यति अर्षिष्यतः अभिव्यन्ति
र्षिष्यसि अर्षिष्यथः अर्षिष्यथ लोद
अषिष्यामि অল্প अर्षिष्यामः
.
สี
रुषतु-शुषतात कृषतां
सष-शुषतात चषतं. :
वषाणि षाब
Page #212
--------------------------------------------------------------------------
________________
bidiocoties
द्वि.
ब.
choots
is hois
iv choots.
iv jio s
ए.
द्वि.
तिङन्तावतरणिः -ऋकारादिपरस्मैपदानि ।
प्र ए.
प्रार्षत
आतां
आर्षन्
ऋषेत् तां
ऋषे
प्र.
ऋष्यात्
ऋष्यास्तां
मासुः
आत
अष्टां
आार्षिषुः
चार्षिष्यत् वार्षिष्यतां
आर्श्वष्यन्
लट् प्र. ए. चच्छति
लोद
ऋच्छतु सच्छतात् श्राशीर्लिङ
प्र. ए. रात्
म.
आर्षः
आतं
प्रात
विधिलिङ
म.
ऋषेः
ऋतं
ऋषेत
आशीर्लिङ
म.
ऋष्याः
ऋष्यास्तं
ऋष्यास्त
लुङ
म.
आर्वी :
आर्षिष्टं
चार्षिष्ट
लड़
म.
प्रार्विव्यः प्राषिष्यतं
आविष्
प्रच्छ - गतीन्द्रियालयमूर्तिभावेषु
लिट् श्रानर्च्छ
लुद चच्छिता
लङ
मार्च्छत
लड
चाच्छी
!
आष
प्राषीक
आम
उ.
ऋषेयं
ऋषेव
ऋषेम
उ·
ऋष्यासं
ऋष्यास्व
व्याष्म
उ०
आषिं
व
आर्थि
उ.
आर्षिष्यं प्राषिष्याव
प्राषिष्याम
लद चच्छिष्यति
विधिलि
चच्छेत
लड
हि
२०५
Page #213
--------------------------------------------------------------------------
________________
[१०२
विहन्तार्यवतरणि:- सकारादिपरस्मैपदानि ।
लाद
पति एचसि
चामि सचावः
चामः लिद लुद खद
अर्चिता अर्चिष्यति सचतु-ऋचतात् विधिलिङ्ग प्राशीलिङ लुङ अचेत सच्यात प्रारीत आर्चिव्यत ऋफ-हिंसायां
सद लोद प्र. ए. सति पानर्फ अर्पिता अर्फिति सफतु-सफतात्
विधि । प्राशीलिङ लुङ खन। म. ए. आर्फत सफेत सफ्यात पार्फात आर्फिष्यत्
अंफ-हिंसायां लद लिद प्र. ए. शंति शंफांचकार फिता फिति
लर विधिलिक प्राशीलिद प्र• ए. शंफतु-संफतात आर्मफत संफेत संफ्यात
___आर्मीत
आमिष्यत् इत्यादि
-
अणु-गती
. म. ए. पुणेति-प्रीति श्णोषि-अषि रणोमि-अमि द्वि. रणतः-अर्णतः एणयः-अर्णयः शुणवः-अर्णवः एर्खान्त-अणुवन्ति अणुथ-अणुथ अणुमः-अणुमः .
लिद पानर्ण
आनर्णिय पानृणतुः पानृणयुः
पाणिवः बानृण
माशिम
प्रानर्म
Page #214
--------------------------------------------------------------------------
________________
तिइन्सानवताहि-सकाराविपरस्मैपदानि।
१३
अर्णिता अर्णितारी अर्णितारः
अर्णितासि अर्णितास्यः अर्णितास्य
अर्णितास्मि अर्णितास्वः अर्णितास्मः
ब.
आणण
अर्णिष्यति अर्णिष्यसि
अर्णिष्यामि अर्णिष्यतः अर्णिष्यथः अर्णिष्यायः अर्णिष्यन्ति अर्णिष्यथ अर्णिष्यामः
. लोद ए• रणोतु-स्णुतात-अतु-अणुतात् णु-मृणुतात्-अणु-अणुतात द्वि. कृणुतां-अणुतां .. अणुत-अणुतं ।. ब. अण्वन्तु-अर्णवन्तु
. शृणुत-अणुत ___ उत्तम .
श्णवानि-अर्णवानि द्वि. श्णवाव-अर्णवाव
ऋणवाम-अर्णवाम
उत्तम
लङ्
आणात आणुतां आर्णवन्
आणाः आर्णतं । प्राप्त विधिलिङ्ग
आर्णवं प्रार्णव आणुम
ब.
ए. शृणुयात्-अणुयात् पुणुया:-अणुयाः शृणुयां-अर्णयां द्वि. श्णयातां-अर्णयातां मृणयातं-अर्णयातं मृणुयाव-अर्णयाव ब. शृणुयुः-अणुयुः शृणुयात-अणुयात शृणुयाम-अणुयाम
श्राशीर्लिङ
म. ऋण्यात
सण्याः सण्यास्तां हण्यास्तं सण्यास्व चण्यासुः
सण्यास्त शुण्यास्म
यास
Page #215
--------------------------------------------------------------------------
________________
प
:
तिनावरणि-समारादिपरलेपालि ।
प.
मार्णात आर्थिष्टां आर्णिषुः
पाः पार्णिष्ट्र आर्थिष्ठ
আঁখি आर्थिव पानि
.
अस्तिा -रीता
आर्णिष्यत आर्णिष्यः आर्णिय आर्णिष्यतां आर्णिष्यतं
বিআর ब. पार्णिष्यन् आर्णिव्यत आर्णिष्याम
अथ कारादि
-गती
लिद म. ए. कृणाति अरांचकार
लोद अरिष्यति-परीष्यति
भणातु-शृणीतात विधिलिड्.
श्राशीलिंद राणीयात् ईर्यात आरिष्यत-आरीष्यत्
इत्यायमानि इति ऋकारादिपरस्मैपदानि । अथ शप-सृज-गतिस्थानार्जनोपार्जनेषु.
... आणीत
लद
द्वि..
अर्जते . अर्जेते अर्जन्ते
अविहे अजामहे
ब..
अर्जसे अर्जेथे अर्जध्ये लिद
म. आनृमिसे आनृजाये पानि
पानृजे - आनृजाने आजिरे
आनृने
नृजिवहे पानिमहे
Page #216
--------------------------------------------------------------------------
________________
तिङन्तावतरणिकारावात्मनेपदानि
१०५
अर्जिता अर्जितारी अर्जितारः -
अर्जितासे अर्जितासाये अनिता
अर्जिताहे अर्जितास्वहे अर्जितास्महे
ब.
ए. दि..
अनिष्यते अर्जियेते अर्जिव्यन्ते
अर्जिष्यसे अर्जिष्येथे अजिष्यध्ये लोद
अर्जिध्ये अर्जिष्यावह अर्जिण्यामहे
अजस्व
ए. . अर्जतां ...
अर्जतां
अर्जन्तां
अर्जयां अर्जवं लड़
अविहै अर्जामहै
.
म.
पार्जे
आर्जत आजैतां आर्जन्त
पालथाः आर्जयां प्रार्जध्वं विधिलिङ् .
आजीवहि भाजीमहि
अर्जत अर्जयाता अर्जेरन
अर्जेथाः अर्जयाथां अर्जेध्वं 'पाशीर्लिङ्ग
अर्जेय अर्जवहि अर्जेहि
'
प.
१.
अर्जिषीष्ट . अर्जिषीयास्तां अर्जिवीरन्
अर्जिषीष्ठाः, अर्जिषीयास्थां अर्जिषीद्धं
अर्जिषीय अर्जिषीवहि अर्जिवीमहि
ए.
पार्निष्ट ,
आर्निष्ठाः ।
आनिषि,
Page #217
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरण:-अकारामात्मनेपदानि । भार्जिषातां आनिषायां | ঝালিটি आर्जिषत आर्जिळू आर्जिमहि
आर्जिष्यत आर्जिष्येतां आर्जिष्यन्त
आर्निव्यथाः अर्जिष्येथां
आर्जिष्यध्वं ऋज-धातो:तुर्माण्णच
आर्मिध्ये आर्जिण्यार्वाह आर्जिष्यामहि
ब.
लिद
प्र. ए. अर्जयते
अर्जयांचक्र ऋज-धातोस्सन
आर्जिनत-मार्जिजत्
ल
प्र.ह. अर्जिजिषते
आर्जिनिषिध्यत
अर्जिनिषिष्ट ऋजि-भर्जन
लट्
म.
शुजसे
सज्जते छज्जेते सज्जन्ते
राज्जेथे शुज्जध्ये
जे शुज्जावहे अजामहे
सुजांचके सज्जांचकाते जांचक्रिरे
लिद
म. सुजांचरुषे शुजांचनाये सुजांचवे
सुजांचके हज्जांचलवहे शुजांचकमहे
जिता जितारी जिताः
जितासे जितासाथे ज्जिताध्ये
जिताहे जितास्वहे जितास्महे
म.
जिष्यते जिष्येते रजिष्यन्ते
जिष्यसे সিদ্য ভূতিল
जिये ज्जिण्यावहे जिष्यामहे
न
Page #218
--------------------------------------------------------------------------
________________
१७७
तिङन्तार्णवतरणिः-सकाराक्षात्मनेपदानि ।
लोद
सुजतां मुज्जेतो सज्जन्तां
चजस्व
লঘা सज्जन
राज्जावहे सज्जामहै
लड़
মিলন। আলনা আসন
म. आर्जथाः আঘা आर्जध्वं विधिलिङ्ग
স্মৃতি आज महि
सज्जेत सज्जेयातां सुजेरन्
जेथाः शुञ्जयाथां
जेध्यं आशीलिङ
शुज्जेय मुजेहि एजेहि
जिषीष्ट जिषीष्ठाः निषीय जिषीयास्तां जिषीयास्यां रजिषीवहि जिपीरन जिषीळ
जिषीमहि
आजिष्ट. आजिबातां आर्जिपत
आर्जिष्ठाः आजिषायां आर्जिळ-ध्वं
তিথি आर्जिर्वाह চিৰি
ए. आर्जिष्यत आर्जिष्यथाः মাতিল द्विः आर्जिष्येतां आर्जिष्ये थां मार्जिण्यावहि ब. आर्जिष्यन्त आर्जिष्यध्वं आर्जिण्याहि अस्मादतुमरिण लद
सन् लद प्र.ए. सज्जयते जिनिषते-शेषं पूर्ववत्
Page #219
--------------------------------------------------------------------------
________________
१८ तिङन्तार्णवतरणिः-सकारामात्मनेपदानि ।
ऋति-सौत्रः-जुगुप्सायां धातुरिति वहतः कपायां चेत्येकेलट् लिट् लुट्
लद तीयते तीयांचके तीयिता सतीयिष्यते
लोद लड़ विधिलिङ् श्राशीलिङ प्र. ए. तीयतां आर्मीयत भृतीयेत छत्तीयिषीष्ट ए. प्रातियिष्ट अतियिष्यत-यजाभावेपरस्मैपदं
आनर्त-मातिात-मार्तीत-इत्यादि
अथ एकारादिपरस्मैपदम्
एजु-कंपने
एजर्जात एजतः एन्ति
एजामि एजावः
एजसि एजथः एजथ . लिट्
एनामः
एजांचकार एजांचक्रतुः एजांचक्रुः
एजांचकर्य एजांचक्रथुः एजांचक्र
एजांचकार एजांचव एजांचक्रम
एजिता एजतारी एजितारः
एजितासि एजितास्था एजितास्थ खद
एजितास्मि एजितास्वः एजितास्मः
एजिष्यति एजिष्यतः - जयन्ति
एजिष्यसि रजिष्यथः एजिष्यथ लोद
एजिष्यामि रजिष्यावः रजिष्यामः
एजत-एजतात. एन-एजतात
- एनानि ..
Page #220
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-एकारादिपरस्मैपदानि । एजतां एजतं
एजाव एजत
एजाम
लह
ऐजत्
ऐजः
ऐजतां
रोजन
ऐजतं
ऐजत विधिलिडे
ऐजाव जाम
एजेत्
एजेता
एजेः स्जेतं
एजेयुः
एजेत
एजेम
श्राशीलिङ
प्र.
राज्यात एज्यास्तां एज्यासुः
एन्याः एज्यास्तं एज्यास्त
पन्यासं एज्यास्व एज्यास्म
लुङ
.
ऐजीत ऐजिष्टां
ऐजिषं
ऐजीः ऐजिष्टं ऐजिष्ट
ऐजिष्व
ऐजिषुः
ऐजिष्म
ऐजिष्यत्
ऐजिष्यः
ऐजिष्यतां ऐजिष्यन्
ऐजिष्यतं ऐजष्यत इति परस्मैपदं अथशए-एध-वृद्धी
ऐजिष्यं ऐजिष्याव ऐजिष्याम
एधसे
एधे
एधते एधेते एधन्ते..
एधेथे .
एधावहे
एधध्ये
एधामहे
Page #221
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-एकारामात्मनेपदानि । लिद
3. एधांचक्रे एधांचकृषे
एधांचके एधांचक्राते एधांचक्राथे एधांचवहे एधांचक्रिरे एधांचढे एधांचकमहे
लुट एधितासे
एधिताहे पंधितारो
एधितासाये एधितास्वहे ऐधितारः एधिताध्ये एधितास्महे
एधिष्यते धिष्यते एधिष्यन्ते
एधिष्यसे एधिष्येथे एधिष्यध्ये
गधिष्ये एधिष्यावहे एधिष्यामहे
लोद
sapanese
एधतां एधेतां एधन्तां
एधेयां एधध्वं
एधावहै एधामहै
लह
ऐधत
ऐधताः
ऐधेतां
ঞ্জি ऐधार्वाह ऐधार्माह
ऐधेयां যথ विधिलिक
ऐधन्त
एधेत एधेयातां एधेरन्
एधेथाः . एधेयाथां
एधेय एधेहि एधेहि
एधेध्यं
प्राशीलिङ एधिषीष्ठाः
दधिषीष्ट
एधिषीष
Page #222
--------------------------------------------------------------------------
________________
१८१
तिङन्तार्णवतरणिः-एकारादयात्मनेपदानि।. एधिषीयास्तां एधिषीयास्यां धिषीवहि एधिषीरन एधिषीध्वं एधिषीमहि
लड़
म.
ऐधिष्ट ऐधिषातां ऐधिषत
ऐधिष्ठाः ऐधिषायां ऐधिढ़ लङ्
ऐधिषि ऐधिष्वहि ऐधिष्म
ऐधि
लट
ऐधिष्यत
ऐधिष्यथाः ऐधिष्येतां ऐधिष्येथां ऐधिष्यन्त ऐधिष्यध्वं
ऐधिष्यामा सध-धातोहंतुमपिणच
लिट् प्र. ए. एधयते एधयांचके
एयिता लोट
लड़ विधिलिद प्र. ए. एर्धायष्यते एधयतां ऐधयत एघयेत
श्राशोर्लिङ प्र. ए. एयिषीष्ट ऐदधत ऐयिष्यत अस्मात्सन्
लट् प्र. ए. एधिधिषते ऐधिधिषिष्ट
एज-दीप्ती लट्
एजसे
एजते एजेते एजन्ते
एजेथे एजध्ये लिट्
एजे एजावहे एजामहे
एजांचक्र एजांचक्राते एजांचक्रिरे
एजांचकृषे एजांचकाथे एजांचकळे लुद
म. रजितासे .
एजांचके एजांचवहे एजांचकमहे
संजता -
जिताहे...
Page #223
--------------------------------------------------------------------------
________________
१८२ . तिङन्तार्णवतरणि:-एकारावात्मनेपदानि । द्विः एजितारी . एनितासाथे जतास्वहे एजितारः যভিনা
एजितास्महे
लद एजिष्यते एजिष्यसे
एजिष्ये एजिष्येते एजिष्येथे एजष्यावहे एजष्यन्ते एजिष्यध्ये रजिष्यामहे
लोद
एजता
एजेता
एजस्व एजेयां एजध्वं
एजावहै एजामहै
एजन्तां
लह
ऐजथाः
ऐजत ऐजेता
ऐजे ऐजावहि ऐजाहि
ऐजेथां ऐजध्वं विधिलिङ्ग
ऐजन्त
पबेत एजेयातां एनेरन्
एजेथाः एजेयाथां एजेध्वं স্বামীলিত
एजेय एजेहि एनेहि
एजिषीष्ट जिषीयास्तां एजिपीरन
एजिषीष्ठाः एजिषीयास्यां एजिषीळ लुङ
जिषीय एजिषीर्वाह रजिषीहि
ऐजिष्ट ऐजिषातां ऐजिषत
ऐजिष्ठाः ऐनिषाथां ऐनिळ
ऐजिषि ऐजिष्वहि ऐजिष्महि
Page #224
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-एकारामात्मनेपदानि ।
१३
ऐजष्ये
ऐजिष्यत ऐजिष्यथाः ऐजिष्येता ऐजिष्येयां ऐजिष्याहि
ऐजष्यन्त ऐजिष्य ऐजिष्यामहि राजु-धातोर्हेतुमण्णिच् लट् प्र. ए. एजयते
रोजिजत एजु-धातास्सन लट् लिद
प्र. ए. एंजिजिषते जिजिषांचके ऐजिजिषिष्ट एह-बाधायां लट् लिट् लुट् लद - प्र. ए. एठते एठांचके पठिता एठिष्यते
लोट् लङ विधिलिङ प्राशीर्लिङ् लुङ - लड़ प्र. ए. एठतां ऐठत एठेत एठियोष्ठ टिष्ट ऐटिष्यत एट-धाताहेतुमपिणच लट् लुङ
प्र. ए. एठयते ऐटिठत ऐठयिष्यत-इत्यादि हठ-धातोस्सन् लुट् लिट प्र. ए. ठिठिषते एटिठिषांचके ऐति ठषिष्ट ऐटिठिषिष्यत एठच-लट्-एठते-अशिष्टानिपत्रवद्रह्मानि
एष-कंपने
एषते एप्ते एषन्ते
एषसे एपेये एषध्ये
एषावहे एषामहे
• लिद
एषांचक्र एषांचकाते एषांचक्रिरे
एषांचकृषे एषांचकाथे एषांचवे - लुट
एषांचक्रे एषांचष्टवहे एषांचकमहे
राषिता षितारी राषितारः
एषितासे एषितासाथे रषिताये
एषिताहे एषितास्वहे एपितास्महे
Page #225
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-एकाराझात्मनेपदानि ।
एषिष्यते एषिष्यते एषिष्यन्ते
एषिष्यसे एषिष्येथे एषिष्य लोद
पाषष्ये एषिष्यावहे पाषष्यामहे
एषतां एषेतां যান।
एषस्व एषेथां
एषावहै एषामहै
रोषत
ऐषथाः
ऐषेतां
ऐषेयां
ऐषार्वाह ऐषार्माह
ऐषन्त
ܪ ܪ ܪ ܪ ܪ ܣ ܪ ܪ ܣ ܪ ܪ ܪ ܪ ܪ ܣ ܪ ܪ ܪ ܪ £
एषेत एषयातां एपेरन
ऐषध्वं विधिलिड़
म. एषेथाः एषेयाथां एषध्वं प्राशीलिङ
एषय एर्वाह एपेहि
म.
एषिषीष्ट एषिषीयास्तां
धीरन
एषिषीष्ठाः पाषषीयास्या पाषषीध्वं
षषीय एषिषीवहि रषिषीमहि
म.
ऐषिष्ट ऐषिषातां ऐषिषत
ऐषिष्ठाः ऐषिषायां ऐषिद्धं
ऐषषि ऐषिवहि ऐषिमहि
ऐविष्यात
म. ऐशष्यथाः
Page #226
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणि:-एकारात्यात्मनेपदानि । १८५ द्विः ऐषिष्येतां ऐषिष्येयां ऐषिष्यावहि ब. ऐषिष्यन्त ऐषिष्यध्वं ऐषिष्यामहि स्थ्-धाताहेतुमगिणच- लट् लिट् लुङ
प्र. ए. एषयते एषयांचने ऐषिषत, ऐयिष्यत ए-धातोस्सन लद लिट् . प्र. ए. एषिषिषते एििषषांचके ऐषिषिषिष्ट ऐधिषि षिष्यत
_ इत्याग्रह्मानि अथ कंडादि-एला-विलासे-लट्-एलायते-इत्येकादिधातवः
अथ ओकारादिपरस्मैपदानि शप्
ओख-शोषणालमर्थयोः
लट् ओखति ओखसि
ओखामि अोखतः ओखथः
ओखाव: मोन्ति ओखथि
ओखामः लिट् ओखांचकार - • ओखांचकर्थ ओखांचकार ओखांचक्रतुः
ओखांचक्रथुः ओखांचव ओखांचक्र ओखांचष्टम
ओखांचा:
ओखिता ओखितारी आखितारः
आखितासि ओखितास्यः खितास्थ
ओखितास्मि आखितास्वः आखितास्मः
पोखिति जोखिष्यतः आखिन्ति
आखिष्यसि मोतिष्यथ: आखिष्याच
ओखिष्यामि आखिण्यावः गोखिण्यामः
ब..
Page #227
--------------------------------------------------------------------------
________________
१८६
ivatio is
sivhoots
द्वि
ब.
Vivahoo is
द्वि.
by choots
ichio is
द्वि.
iv doot
तिङन्तार्णव तरणि:- ओकारादिपरस्मैपदानि ।
लोट्
प्र·
ओखतुखतात्
श्रखतां
श्राखन्तु
प्र.
औखत्
औखतां
औौखन्
प्र.
ओखत्
ओखेतां
ओखेयुः
प्र.
ख्यात् ओख्यास्तां
ओख्यासुः
प्र.
ओखीत
औखिष्टां
औखिषुः
प्र.
श्रखिष्यत
श्रखिष्यतां
खिष्यन्
लंद
प्र. ए. श्रखयति
म.
ख- ओखतात्
ओखतं
ओखत
लङ्
म.
औखः
औ। खतं
औखत
विधिलिङ्ग
म.
ओखे:
श्रोतं
ओखे
आशीर्लिङ
ܩܘ
म.
ओख्याः
ओख्यास्तं
ओख्यास्त
लुङ्
म.
औखी:
श्रखिष्टं
औखिष्ट
लङ
म.
श्रखिष्यः औविष्यतं
औखिष्यत
श्रख धातोर्हतुमशियाच्
लिद चोखयांचकार
उ०
ओखानि
चोखाव
श्रीखाम
3.
औखं
चौखाव
चौखाम
3.
ओखेयं
श्रखेव
ओम
उ.
ओख्यास्तं
ओख्यास्व
श्राख्यास्म
उ.
औ खिषं
औखिष्य
औखिष्म
3.
चैखिष्यं औखिष्याव
श्रखिष्याम
लुद चोखयिता
Page #228
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-उकारादिपरस्मैपदानि । १८७
लद . लोटला प्र. ए. ओयिात ओखयतु-ओखयतात् औखयत्
विधिलिद प्राशीर्लिङ् लुङ . प्र. ए. ओखयेत ओख्यात चिखत औयिष्यत्
ओख-धातासन्
लिट् प्र. ए. ओचिखिपति ओचिखिषामास ओचिििषता लट्
लोद प्र. ए. ओचिखि षिति ओचिखिषतु-चिखिषतात औचिखिषत
विधिलिङ् प्राशीलिङ् प्र. ए. ओचिखिषेत ओविखिष्यत औचिखिषीत बौििषिष्यत
प्राण-अपनयने __ लट् लिट्
लद प्र. ए. आर्णात आणांचकार आणिता आणिष्यति __ लोद
लङ् विधिलिङ प्राशीलिङ लुद ए. ओणत-ओणतात आणत आणेत् ण्यात आणीत
स्तुद
आणिष्यत्-अवशिष्टानि पूर्ववदूह्मानिअथ स्वार्थणिच्-श्रीलडि-उत्तेपणे
लद.
म.
द्वि.
पोलंडयति ओलंडयतुः ओलंडन्ति
ओलंडसि ओलंडयथः ओलंडयथ लिट्
पोलंडयामि पोलंडयावः पोलंडयामः
ओलंडयांचकार ओलंडयांचक्रतुः पोलंडयांचाः
आलंडयांचकर्थ ओलंडयांचक्रथुः ओलंडयांचक
ओलंडयांचकार ओलंडयांचव ओलंडयांनतम
म.
ओलंयिता ओलंडयितारी ओलंडयितारः
ओलंडयितासि ओलंयितास्मि ओलंडयितास्थः सोलंडयितास्वः ओलंडयितास्थ ओसंडयितास्मः
Page #229
--------------------------------------------------------------------------
________________
१८८
तिङन्तार्णवतरणि:-ओकारादिपरस्मैपदानि ।
द्वि.
मोडयिष्यति ओलंडयिष्यसि ओलंडयिष्यतः ओलंडयिष्यथः ओलंयिन्ति ओलंडयिथ
ओलंडयिष्यामि ओलंडयिष्याव: ओलंडयिष्यामः
लाद
म.
प्र.
ए. ओलंडयतु-आलंडयतात ओलंडय-तात्, ओलंडयानि द्वि. ओलंडयतां
ओलंडयतं
ओलंडयाव ब. ओलंडयन्तु
ओलंडयत ओलंडयाम
लड़ औलंडयत् औलंडयः
औलंडयं औलंडयतां औलंडयतं
औलंडयाव औलंडयन् । औलंडयत
आलंडयाम विधिलिङ् पोलंडयेत् ओलंडयः
ओलंडयेयं ओलंडयेतां ओलंडयेतं ओलंडयेव पोलंडयुः । पोलंडयेत पोलंडयेम
प्राशोर्लिङ्
ओलंडयात ओलंझास्तां ओलंझासुः
पोलंयाः ओलंयास्तं ओलंझास्त
ओलंडासं ओलंयास्व ओलंयास्म
आलिलंडत ओलिलंडतां . औलिलंडन .
जिन्लंडः लिलंडतं लिलंडत लङ् औलंडयिष्यः
बोलिलंड बौलिलंडाव औलिलंडाम
स.. औलंडयिष्यत
औलंडयियं
Page #230
--------------------------------------------------------------------------
________________
१८६
तिङन्तार्णवतरणि:-ओकारादिपरस्मैपदानि । द्विः . औलंडयिष्यतां औलंडयिष्यतं आलंडयिष्याव ब. औलंडयिष्यन् औलंडयिष्यत औलंयिष्याम ओकारदत्येके-लंढयति उकादित्येके-उलंडति-अवशिष्टानिपूर्ववदूह्मानि
इति ओकारादिधातवः ।
अथ ककारादिधातवः कुथि-हिंसासक्रेशनयोः-वर्तमाने लट्-कर्तरि शप-इदित्वानुम ए. कुंथति कुंसि कुंथामि
कुंथतः कुंन्ति
कुथथः
कुथावः
कुंथथ
कुथामः
लिद
चुकुंथ
चुकुंथ
चुकुंथतुः
चुकंथिथ चुकुंथथुः चुकुथ ।
चुकुंथिव चुकुंथिम
चुकुंयुः
कुंथिता कुंथितारों कुंथितारः
कुंथितासि कुंथितास्यः कुंथितास्य
कुंथितास्मि कुंथितास्वः कुंथितास्मः
कुंथिष्यति कुंथिष्यतः कुंथियन्तिः
कुंथिसि कुंथिष्यथः कुंथिष्यथ लोद
कुंथिष्यामि कुंथिष्यावः कुंथिष्यामः
म.
कुंयानि
कुंथतु-कुंधतात कुंथ-कुंथतात द्वि. कुंथतां कुंथतं ब. . कुंथन्तु कुंधत
कंधाव
I
Page #231
--------------------------------------------------------------------------
________________
१२०
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
अकुंथत अकुंथयां अकुंथन्
म. अकुंथः अकुंथतं अकुंथत विधिलिङ्ग
म. कुंथेः
अकुंथं अकुंथाव अकुंथाम
कंधेयं
कुंथेत कुंथेतां कुंथेयुः
कुंथेतं कुंथेत
कुथेव कुंथम
.699
प्राशीलिङ
कुंथ्यात् कुंथ्यास्तां कुंथ्यासुः
कुंथ्याः कुंथ्यास्तं कुंथ्यास्त
कुंथ्यासं कुंथ्यास्व कुंथ्यास्म
लङ
अकुंथीत अकुंथिष्टां अकुंथिषुः
अकुंथीः अथिष्टं अकुंथिष्ट
ঘি अधिष्व अथिष्म
लड़
अकंथिष्यत् अकथिष्यतां अकुंथिष्यन्
. अकुंथिष्यः __ अथिष्यतं
अकुंथिष्यत कुथि-धाताहेतुर्मापणच
अकुंथिष्यं अथिष्याव अथिष्याम
लट
कुंथति कुंथयतः कुंथर्यान्त
कंथर्यास कंथयथः कंथयथ लिद
कंथयामि कंथयावः कुंथयामः
कुंथयांचकार,
कुंथयांचकर्थ
कुंथयांचकार-चकर
Page #232
--------------------------------------------------------------------------
________________
१९९
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कुंथयांचक्रतुः कुंथयांचक्रथुः कुंथयांचव कुंथयांचक्रुः कुंथयोचक्र कुंथयांचकम
कुंयिता
कंयितासि कुंयितास्मि कुर्थायतारी कुंयितास्थः कुंयितास्वः कुंयितारः
कुंयितास्य कुंयितास्मः
लट् कुंयति कुंथयिष्यसि
कुंयिष्यामि कुंयष्यतः
कंयिष्यथः कुंयिष्यावः कुर्थायन्ति
कुंर्थायष्यथ कुंयिष्यामः
लोट कुंथयतु-कुंथयतात् कुंथय-कुंघयतात कुंथयामि कथयतां । कुंथयतं
कुंथयाव कुंथयत
कुंथयन्तु
कुंथयाम
अकुंथयत् अकुंथयतां अकुंथयन्
अकुंथयः अकथयतं अकुंथयत विधिलिङ्ग
अकुंथयं अकुंथयाव अकुंथयाम :
कुंथये:
कुंथयेत् कुंथयेतां कुंथयेयुः
कुंथयेतं
कुंथयेयं कुंथयेव कुंथयेम
कुंथयेत पाशीलिङ
कुंथ्यासं
___कुंथ्यात्
कुंथ्यास्तां
कुंथ्याः . कुंथ्यास्तं . कुंथ्यास्त,
कुथ्यास्व
कुथ्यास्म..
Page #233
--------------------------------------------------------------------------
________________
१९३
choos
द्वि.
রর
ivajibo is
तिङन्तार्णवतरण: - ककारादिपरस्मैपदानि ।
लुङ
ivdio is
bhoo far.
प्र.
चुकुंथत्
चुकुंथतां
चुकुंथन
लङ
प्र. ए. अकुंशयत
प्र.
कथयिष्यत् कुंथयिष्यतां कुंथयिष्यन्
प्र.
चुकुंथिषति चुकुंथिषतः
चुकुंथियन्ति
म.
चुकुंथ:
चुकुंथतं
चुकुंथत
चुकुंथिषिता चकथिषितारी चुकुंथिषितार:
लड
म.
कुथि - धातोरपि क्रियाफले कर्तृगामिनिसत्यात्मनेपदं भवति लट् लिद
लुद
लट्
लोद
प्र. ए. कुंथयते कुंथयांचक्रे कुंथयिता कुंथयिष्यते कुंथयतां
•
कुंथयिष्यः
कुंयतं अर्थात
विधिलिङ्ग आशीर्लिङ कुंथयेत- कुंथयिषीष्ट लङ्-अकुंथयिष्यत इत्याद्यूसं
. कुथि - धातोस्सन्
लद
म.
चुकुंथिर्षास
चुकुंथिषथः
चुकूथिषथ
लिद
प्र.
चुकुंथिषामास चुकुंथिषामासतुः चुकुंथिषामासधुः
चुकुंधिषामासुः
चुकुंथियामास
म.
चुकुंथिषामासिथ
लुंद
म.
उ.
चुकुंथिषितासि चुकुंथिषितास्यः 'चुकुंथिषितास्य
चुकुंथं
चुकुंथाव
चुकुंथाम
उ.
कथयिष्यं
कुंथण्याव कथयिष्याम
उ.
चुकुंथिषामि
चुकुंथिषाव:
चुकूथिषाम:
उ.
लुङ
चुकुंथत
चुकुंधियामास चुकुंथिषामासिव चुकुंथिषामासिम
उ.
चुकुंथिषितास्मि चुकुंथिषितास्वः चुकुंथिषितास्मः
Page #234
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
१८३
म.
म.
म.
चुकंथिषिष्यति चुकुंथिषिष्यसि चुकंथिषिष्यामि चुकुंषिष्यतः चुकंथिषिष्यथः चुकुंििषष्याव: चुकुंषिन्ति चुकुंथिषिष्यथ चुकुंििषष्यामः
लोट चुकुंथिषतु-तात् चुकुंथिष-तात
चुकुंथिषाणि चुकंथिषतां चुकंथिषतं चुकथिषाव चुकंथिषन्तु चुकुंथिषत चुकुंथिषाम
लङ् अचुकुंथिषत् अचुकुंथिषः
अचुकंथिषं अचुकंथिषतां अचुकथिषत अचुकंथिषाव ब. . अचुकुंथिषन अचुकथिषत अचुकुंथिषाम
विधिलिङ चुकुंथिषेत् चुकंथिषेः
चुकंथिषयं चुथिषतां
चुकुंथिषेतं चुकुंथिषेव चुकंथिषेयुः चुकीथषेत
चुकंथिषेम श्राशीर्लिङ्ग चुकथिष्यात् चुकुंथिष्याः चुकुंथिष्यासं चुकंथिष्यास्तां चुकथिष्यास्तं
चकथिव्यास्व चुकुंथिष्यासुः चुकंथिष्यास्त चुकंथिष्यास्म
लुक अनुथिषीत् अचुकुंथिषीः अचुकुंथिषिर्ष अचुकुंथिषिष्टां अचुकंधिषिष्टं
अचुकंथिषिष्ट अचुकुंथिषिषुः
अचुकुंथिषिष्ट अचुकुंथिषिष्म
म.
अचुकुंथिषिष्यत् . अचुकुंथिषिष्यः प्रचुधिषिष्यं
Page #235
--------------------------------------------------------------------------
________________
१६४ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । द्विः अचुकुंधिषिष्यतां अचुििषष्यतं अचुकुंििषष्याव ब. अचुधिषिष्यन् अचुधिषिष्यत अचुधिषिष्याम
थि-धातोर्य-यडंतत्वादात्मनेपदं
लट्
1.
"
चोकथ्यते चोकथ्यते चोकूयन्ते
चोकंथ्यसे चोकुंयेथे चोकथ्यध्वे लिट्
. चोकंथ्ये
चोकंथ्यावहे चोकुंथ्यामहे
ย
า ส
चोकुंथांचक्रे चोकंथांचक्राते चाकुथांचक्रिरे
चाकुंथांचरुषे . चाकुंथांचक्र चोकुंथांचक्राथे चाकुंथांचवहे चोकुंथांचटके चाकुंथांचकमहे
म.
चोकंथिता चोथितारी चोर्कथितारः
चोकंथितासे चोकुंथिताहे चोधितासाथे चोकुंथितास्वहे - चाकुंथिताध्ये चोथितास्महे
चोकंथिष्यते चोथिष्येते चोथिष्यन्ते
चोथिष्यसे चोथिष्येथे चाथिष्यध्ये
चोकथिष्ये चोथिष्यावहे चोकुंथिष्यामहे
लोद
म.
चोकंथै
चोकुंथ्यता द्वि. चोकथ्यता ब.. चोकुंथ्यन्तां
चोकुंथ्यावहै चाकुंथ्यामहै
चोकुंथ्यस्व चोकुंथ्येथां चोकुंथ्यध्वं __लङ् अचाकुंथ्यथाः अचाकुंथ्येथां अचाकुंथ्यध्वं
अचाकुंथ्यत अचोकुंथ्येतां पंचाकुंथ्यन्त
अचाकुंथ्ये अचोकुंथ्यावहि अचाकुंथ्यामहि
ब.
Page #236
--------------------------------------------------------------------------
________________
१९५
तिहन्तार्णवतरणिः-ककारादिपरस्मैपदानि । .
* विधिलिङ् चाकंथ्येत चोकुंथ्येथाः .. चोकुंथ्येय चाकुंथ्येयातां
चोथ्यहि चोकंय्यरन चोकंथ्यध्वं । चोकुंओमहि
प्राशीलिङ चोकुंथिषीष्ट चोकुंथिषीष्ठाः चोकुंथिषीय चोथिषीयास्तां चोथिषीयास्था चोथिषीर्वाह चाथिषीरन् चोथिषीद्वं चोथिषीमहि
अचाकथिष्ट . अचाकुंथिष्ठाः अचाकुंथिषि
अचाकथिषातां अचोथिषायां अचोथिहि __अचोकुंथिषत अचाकुंथिध्वं-छं ___ अचाकुंथिमहि
उ.
अचाकुंथिष्यत अचाकुंथिष्यथाः प्रचोकुंथिष्ये अचाकुथिष्येतां अचाकुंथिष्येयां अचाकुंथिष्यावहि अचोकुंथिष्यन्त अचाकुंथिष्यध्वं अचाकुंथिष्याहि
कुथि-धातोर्यलुक
लद ए. चोकुंधीति-चाकुंथ्यि चोकुंथोषि-चोकुत्सि चोकुंथीमि-चोमि द्वि चाकुंथः
चोकंथः
चाकंथ्वः ब. चाकुंर्थात चोकंथ
चोकुंमः
लिट् । ए. चोकुंथांचकार चाकुंथांचकर्थ चोकुंथांचकार-चकर द्वि चोकुंथांचक्रतुः चाकुंथांचक्रथुः चाकुंथांचव ब. चाकुंथांचक्रः चोकुंथांचक्र चाकुंथांचरूम
स.
चोकुंथिता
चोकुंथितास
चाकुंथितास्ति
Page #237
--------------------------------------------------------------------------
________________
१९६
द्वि.
jio ra
द्वि.
ब.
द्वि. चोकुं ब. चोकुं
iiico fo
ivajibo is vivajibo fo..
द्वि.
तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि ।
चाकुंथिता चोकुंथितारः
ब.
प्र.
चोकुंथिष्यति चोकुंथिष्यतः चोकुंथिष्यन्ति
प्र.
ए. चाकुंथी- चाकुंथ्य - चोकुंथात् चोकुंथि चोकुंथात
चाकुंथं
चोकुंथ
प्र.
चोकुंय्यात् चोकुंथ्यातां चो कुंथ्यः
प्र.
चाकुंथ्यात चाकुंय्यास्तां चाकुंथ्यासुः
चोकुंथितास्यः चोकुंचितास्य
प्र.
लट्
म.
चाकुंथिष्यसि चोकुंथिष्यथः
चाकुंथिष्यथ
चाकुंथीत कुंघिष्टां अचेोकुं धिषुः
लोट्
ए. चोकुंथिषीत् प्रचेो कुन प्रचोकुंथी :- प्रचोकुन अचाकुंथं
अचाकुंथं
द्वि. कुंथां ब. कुंथुः
चाकुंथ
म.
लङ्
म.
विधिलिङ्
म.
चोकुंथ्याः
चाकुंख्यातं चाकुंध्यात श्राशीर्लिङ्
म.
चोकुंथ्याः चाकुंथ्या स्तं चोकुंथ्यास्त
लुङ्
चाकुंथितास्वः चाकुथितास्मः
म.
ऋचाकुंथीः चाकुंथिष्टं अचोकुंथिष्ट
उ.
चाकुंथिष्यामि चोकुंथिष्याव: चोकुंथिष्यामः
उ.
चाकुथीमि चोकुंथ्मि चोकुं श्वः चोकुंथ्म:
उ.
अचाकुंव अचोकुंथ्म
उ.
चाकुंख्यां
चाकुंच्याव चाकुंच्याम
उ.
चाकुंण्यासं
चाकुंथ्याव
चाकुंथ्यास्म
उ.
अचोकुंथिषं
कुंथिष्व अचोकुंथिष्म
Page #238
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
१९७
लङ
ए. अचाकुंथिष्यत् अचाकुंथिष्यः अचाकुंथिष्यं द्वि. अचोथिष्यतां अचोथिष्यतं अचोथिष्याव
अचाकुंथिष्यन् । अचाकुंथिष्यत अचा थिष्याम कर्द-कुत्सितेशब्दे- लद लिट् लुद लद प्र. ए. कर्दति चक्रर्द र्दिता र्दिष्यति
लङ् विधिलिङ प्राशीर्लिद प्र. ए. कर्दतु-कर्दतात अकर्दत् कर्दैत कात
लोद
लड
कर्द-धातोर्हेतुमगिणच्- लट्
लिद म. ए. कर्दयति
कर्दयांबभूव
कर्दयिता लट् लोट् प्र. ए. कयति कर्दयतु-कर्दयतात् अकर्दयत
विधिलिङ् प्राशीलिड लुङ् प्र. ए. कर्दयेत् कात् अचक्रर्दत् अकर्दयिष्यत कर्द-धातोस्सन- लद
लिद प्र. ए. चिकर्दिति चिर्दिषामास चिर्दिषिता
- लोद प्र. ए. चिर्दिषिष्यति चिर्दिषतु-चिर्दिषतात् अचिर्दिषत्
विधिलिङ् प्राशीर्लिङ् लुङ - प्र. ए. चिर्दिषेत चिर्दिव्यात अचिर्दिषीत् अचिर्कार्दषिष्यत् कर्द-धातार्य- लट् लिट्
प्र. ए. चाकझते चाकदींचक्रे चार्दिता चार्दिष्यते . लोट् लइ. विधिलिङ प्राशीतिक प्र. ए. चाक-तां अचाकीता चाक-ता चार्दिषीष्ट
टूट
ल
प्र. ए. अचार्दिष्ट
अचार्दिष्यत
Page #239
--------------------------------------------------------------------------
________________
लिट्
१६८ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कर्द-धातोर्यङ्-लुक लद . प्र. ए. चाकर्दीति-चार्कात चाकामास चार्कार्दता
लट् लोट् . प्र. ए. चार्दिात चाकदातु-चाकर्तु-चाकीत्
ब.
लट् .
प्र. ए. अचाकर्दीत-अचाकर्द
विधिलिङ् श्राशीर्लिङ् लुङ
चाकाल चाकात अचाकर्दीत अचार्दिष्यत् द्वि. चाकातां चाकीस्तां अचार्कार्दष्टां चार्युः चाकासुः अचार्कार्दषुः .
कदि-दि-दि-भावाने-रोदनेच-शप .
लट्
लट् प्र. ए. कंदति कंदति नंदति एचा-हेतुगिणच्- लट् लद..
प्र. ए. कंदयति कंदयति वंदर्यात त्रिभिस्सन्- लद
लद __प्र. ए. चिकंदिषति चिदिति चिलंदिति सभ्योयङ्- लद
प्र. ए. चाकंदयते चादयते चालते एभ्योयङ्लुक-लद
लट
लट् प्र. ए. चाकंदीति-चाकंटित चाकंदीति-चाळंति चालंदीति-चावंति निदिपरिदेवने-शए लद हेतुमगिगाच सन् लट्
प्र.स. विंदति लिंदर्यात चितिदिति
यह लट् यङ् लुक् लट् । प्र. ए. चेकिंदाते चेलिंदीति-क्लित्यि-शेषंकुधिवत कख-हसने-लट् प्र.. ए. कति
कसि कखामि .
__ लट्
लद
लट्
लिट् ।
मा
चकाख चकखतुः बकखुः
चखिथ चकखथुः चकख
चकाख-चकख चकखिव चकखिम
ब.
Page #240
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि । १९९ लुट खट लोट
लड़ . प्र. ए. खिता कखियति कखत-कखतात अखत्
विधिलिङ् प्राशीर्लिङ प्र. ए. कखेत
- कख्यात
ए. अकाखीत-अकवीत अकाखी:-अकवीः अाखिषं-अखिषं द्वि. प्रकाखिष्टां-अखिष्टां प्रकाखिष्ठं-अखिष्ट अकाखिष्व-अखिष्व ब. अकाखिषुः-अर्काखषुः अकाखिष्ट-अखिष्ट अकाखिष्म अविष्म
अखिष्यत पख-धातोर्हेतुर्मागणच्- लट्
- प्र. ए. कखति-काखयते अचकखत-त कख-धातोस्सन- लद यह लद यह लुक-लद
प्र. ए. चिखिषति चाकख्यते चाकखीति-चाकक्ति कुच-शब्देतारे- लट्
हेतुमगिणच् लद प्र. ए. कोचति कोचति-कोचयते कुच-धातोस्सन्-लट्
यह लद यह लुक्-लद प्रः ए. चुचिर्षात-चुकोचिषति चोकुच्यते चोकुचीति-चोक्ति इंच-कंच-कौटिल्याल्पीभावयाः- लट् लिद लुद
प्र. ए. कुंचति चुकुंच कुंचिता लद लोद
लद प्र. ए. कुंचिति कुंचतु-कुंचतात. अंकुंचेत् कुंचेत
पाशीर्लिङ् लुड़ खड़ प्र. ए. कुंच्यात् अकुंचीत् अक्रुचिष्यत्-कुंचधातोरप्येवमेवरूपाणि कुंच-धातोर्णिच- लद
लिद
लिद प्र. ए. कुंचति-कुंचयते कुंचयामास कुंर्चायता
कुंचयांचवे द्वि. कुंचयिता लोद
कुंचयतु लड़ प्र. ए. कुंर्चायष्यति कुंचयतात अकुंचयत् कुंचयेत .. कंचयिति कंचयतां अकंचयत कुंचयेत
विधिलिक
विधिलिङ्ग ।
Page #241
--------------------------------------------------------------------------
________________
लद
२०० तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि ।
आशीर्लिङ् .. लुङ प्र. ए. कुंच्यात अंचुकुंचत
अकुंयिष्यत कुंचयिषीष्ट अचुकंचत अकुं यष्यत
___ कुंचधातुरूपाण्यप्येवमेवेत्य ह्यानि कुंच-धातोस्सन- लद
लिट् लुट प्र. ए. चुकुंचिति चुचिषामास चुचिषिता कुच-धातार्यङ्- लद लिद लुट् लद म. ए. चोकुच्यते चोकुचांचक्रे चोकुचिता चोकुचिष्यते
लोट् लङ् विधिलिङ प्राशीलिङ ___म. ए. चोकुव्यते अचाकुच्यत चाकुच्यत चोचिषीष्ट
प्र. ए. अचाकुचिष्ट अचाकुचिष्यत-कंचधातुरूपाण्यष्येवमेवेत्ययानि कुंच-धातोर्यलुक्- लद
लिद .. लुद प्र. ए. चोकुचीति-चोकुंक्ति चोकुंचामास चोकुंचिता
इत्यायूह्यम् कुजस्तयकरणे- लट् हेतुमगिणच्-लद सन् लट् ___प्र. ए. कोर्नात कोजर्यात-कोजयते चुजिषति-चुकोजिषति घङ् लद
यह लुक् लट् प्र. ए. चोकुज्यते चोकुजीति-चोकोक्ति कूल-अव्यक्तशब्दे- लट् हेतुर्मागणच् सन् लट् म. ए. कूजति कूजर्यात-कूजयते चुकूजिति
__ यङ् लुक लट प्र. ए. चोकुज्यते चोकजीति-चोक्ति कर्ज-व्यथने- लद हेतुमगिणच सन् यह प्र. ए. कर्जति कति चिर्जिति चाकर्त्यते
यह लुक् लट्-चाक/ति-चाकति कलमदने- लद हेतुमगिणच सन् यह म. ए. कर्जात काजति चिकजिति चाकज्यते
यह लुक्-लद-चाकर्जीति-चाकक्ति क्षि-ये- लट् तुर्मागणच् सन प्र. ए. तति वायर्यात चित्तीति चेतीयते
यह लुक् प्र• ए. चेतयोति-चेतेति
यह
Page #242
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । २०१ चीज-अध्यक्तशब्द- लट् हेतुमपिणच सन प्र. ए. तीति तीजयति चितीजिर्षात
यड लुक प्र. ए. चेतीज्यते चेक्षीजीति-चेतीक्ति पटे-वर्षावरणयोः- लद हेतुर्मागणच् सन् .. प्र. ए. कति कार्यात चिटिषति यह
यह लुक प्र. ए. चाकट्यते चाकटीति-चाकट्टि किट-त्रासे- लद हेतुमरिणच् सन् प्र. ए. केटति केटर्यात चिकिटिषति-चिटिषति यह
यह लुक प्र. ए. चेकिट्यते चेकिटीति-चेकेटि किट-गती-लट् केटति-शेषंपर्ववत बाटी-गती- लद हेतुमगिणच् सन् यद
प्र. ए. कटति काटयति चिर्काटषति चाकट्यते __यह लुक्-चाकटीति-चाकट्टि कुटि-वैकल्ये लट् . हेतुमगिणच् . सन
प्र. ए. कुंटति · कुंटयति. चुकंटितिकुडीत्येके-पूर्ववत् कठ-सजीवने- लट् हेतुमगिया सन्
प्र. ए. कठति कठति-ते चिठिति चाकरते . यह लुक् प्र. ए. चाकठीति-चाठि कुठि-जीवने- लट् हेतुर्माण्णच् सन प्र. ए. कुंठति . कुंठर्यात चुकंठिषति
यङ, लुक - प्र. ए. चोकंठाते
चोकंठीति-चाकुंठी सहकार्कश्ये- लद . हेतुमगिणच
सन प्र. ए. कडुति कडूति-कडूयते चिडिर्षात
यह लुक - प्र. ए. चाकाते चाकडीति-चाटि कीड़-विहारे- लट् हेतुमगिणच् प्र. ए. क्रीडति
चिक्रीडिषति
यह लुक प्र. ए. चेक्रीडते चेक्रीडीति-चक्रीट्टि
यह
यह
Page #243
--------------------------------------------------------------------------
________________
०
कड-मदे
कडि - इत्येके
लद प्र. ए. कडति
प्र. ए.
कर्ज-गती
तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि ।
सन
हेतुमणिच् कर्यात चिकडिषति
प्र. ए.
य
प्र. ए. चाकंझतें
कुचि श्राच्छादने
ivatio is
कुचि धातोर्य
यङ
प्र. ए. चाकर्च्छते
यङ, लुक - चाकडीति - चार्काट्ट
लट्
कंडति
लट्
प्र. ए. कुंजति
लट्
कर्जत
लद
प्र. ए. चाकुंज्य
माण-कण - शब्दार्थ
क्रमु - पादविक्षेपे
प्र.
चकाम
यह
प्र. ए. चंकन्यते
प्र.
ए. क्राम्यतिक्रामति द्वि. क्राम्यतः - क्रामतः ब. क्राम्यन्ति-क्रामन्ति
चक्रमतुः
चक्रमुः
हेतुमणिच् कंडयति
हेतुर्माण कर्जयति - कर्जयते
यह लुक
चाकडीति-चाकड
हेतुमणिच् कुंजर्यात - कुंज
लट्
हेतुमणिच्
सन्
प्र. ए. कर्णाति काणयति - काणयते चिकणिषति
यड़ यङ लुक्
प्र·ए· चंकण्यते चंकणीति-चंकयित-कृण-धातुरूपाण्याप्येवमेवेत्यू झानि कन-दीप्ति - कांति - गतिषु - लद
प्र. ए. कनति
लट्
म.
लिद
म.
यङ् लुक्
चाकर्जीति-चाकति
काम्यसि - फ्रामस
चक्रमिथ
सन्
चिकंडिषति
क्राम्यथ: - क्रामथः
क्राम्यथ- क्रामथ
चक्र मथुः चक्रम
यङ् चाकयते
तुमच् कानर्यात
सन्
चिकर्जिषति
यड़ लुक - लट्
चोकुंजीति- चोकुंजति
सन्
चुकुंनिषति
यड़ लुक् चंकनीति - चंकन्ति
सन्
चिकनिर्षात
उ.
उ.
क्राम्यामि - क्रामामि
क्राम्याव: - क्रामाव:
क्राम्याम: - क्रामामः
चक्राम - चक्रम
चक्रमिव
चक्रमिम
Page #244
--------------------------------------------------------------------------
________________
२०३
२०३
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
. स्लट् प्र. क्रमिता
ए.. क्रमिष्यति द्विः मितारी द्वि. क्रमिष्यतः
क्रमितारः . ब क्रमिष्यन्ति
म.
उ.
ए. क्राम्यतु-क्राम्यतात् ___ क्राम्य-क्राम्यतात् क्राम्याणि-क्रामाणि
क्रामतु-क्रामतात्। क्राम-क्रामतात् । द्वि. क्राम्यतां-कामतां क्राम्यतं-क्रामतं क्राम्याव-क्रामाव ब. क्राम्यन्तु-क्रामन्तु . क्राम्यत-कामत क्रम्याम-क्रामाम
मः
अक्रम्यत-अक्रामत अकाम्यः-अक्रामः /अकाम्य-अकामं अक्राम्यतां-अक्रामतां अक्राम्यतं-अक्रामतं अक्राम्याव-अक्रामाव अक्राम्यन-अक्रामन अक्राम्यत-अक्रामत , अक्राम्याम-अक्रामाम
___ विधिलिङ्
क्राम्येत-क्रामेत् क्राम्य:-क्रामः काम्येयं-क्रामेयं क्राम्येतां-कामेतां क्राम्येतं-काम्येतं काम्येव-कामेव क्राम्येयु:-क्रामेयुः काम्यत-क्रामेत क्राम्येम-क्रामेम
आशीलिक
म.'
उ.
ए.
क्रम्यात
क्रम्या:
क्रम्यासं
..
प्र..
म.
ए. . द्वि.
अक्रमीत अक्रमिष्टां अक्रमिषुः
अक्रमीः
अक्रमिषं अक्रमिष्टं
अक्रमिष्य अक्रमिष्ट ... अक्रमिष्म
प्र.
उ.
अक्रामिष्यत्
अक्रामिष्यः
अनामिष्यं
Page #245
--------------------------------------------------------------------------
________________
२०४
तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि । -लट्
लिद म. ए. क्रमयति-क्रमयते क्रमयामास लुटू
लद लोद प्र. ए. फयिता फर्मायति मयतु-क्रमयतात
. लड़ विधिलिङ् श्राशीर्लिङ लुङ प्र. ए. अक्रमयत क्रमयेत म्यात अचिक्रमत्
लड़
प्र. ए. अक्रयिष्यत-अस्यात्मनेपदरूपाण्यण्यह्मानि
प्र. चित्रमिति अचिक्रमियीत् अचिनमिषिष्यत् क्रम-धातार्य लट् लिट्. लुट् लद म. ए. चंक्रम्यते चंक्रमांचके चंक्रमिता चंक्रमिष्यते लोद
विधिलिद प्र. ए. चंक्रम्यतां . अचंक्रम्यत् ___ चंक्रम्येत
प्राशीलिङ प्र. ए. चंक्रमिषीष्ट अचंक्रमिष्ट अचंक्रमिष्यत क्रम-धातोर्यालक- लट्
लिट् लुट प्र. ए. चंक्रमीति-चंक्रन्ति चंक्रमामास चंक्रमिता
प्र. ए. चंक्रमिति चंक्रमीतु-चंक्रन्तु-चंक्रतात
विधिलिङ प्राशीर्लिङ प्र. ए. अचंक्रमीत-अचंक्रन चक्रम्यात चंक्रम्यात
. . द्वि. चंक्रम्यातां चंक्रम्यास्तां
.
प्र. ए. अचंक्रमीत अचंक्रमिष्यत मोल-निमेषणे- लट् हेतुमगिणच सन्-लट्. प्र. ए. स्मीति मीलयति चित्लीलिपति यह
यह लक प्र. ए. चेमील्यते चेत्मीलीति-चेमील्ति कील-बंधने- लद हेतुमणिच्
सन् प्र. ए. कीति कीलयति-कीलयते चिकीलिषति
प्र. ए. चेकील्यते
चेकीलीति-चेकीस्ति
Page #246
--------------------------------------------------------------------------
________________
कूल - श्रावरणे
केल-चलने
कार
प्र. ए.
प्र. ए.
क्षेत्र - चलने
कर्व-दर्प
द्वि.
ब.
लट्.
प्र. ए. केलति
तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि ।
लद
कूलति
यङ्
प्र. ए. चेकेल्यते
- हूने -
लट्
प्र. स. तेलत
प्र. ए.
Tag - निरसने
प्र. ए.
प्र. ए.
- निरसने
यङ्
चोकूल्य
प्र. सू.
यङ्
चेतेल्यते
लट्
हेतुर्माणच्
सन्
प्र. ए. कारति क्मारयति-कनारयते चिकरिषति
यङ्
प्र. ए. चेक्षीव्यते
यङ्
चाकार्यते
लट् तेवति
प्र.
कृणोति
यङ्
प्र. ए. चेतेव्यते
कृणुतः
कृण्वन्ति
लट् तेवति
लद्
प्र. ए. कर्वति
यड्
प्र. ए. चाकर्व्यते
विहिंसाकरणयोश्च
हेतुमच्ि
सन्
कूलयति - कूलयते चुकूलिषति
यङ्लुक्
चोकूलीति चोकूलित
तुमच्
सन्
केलयति - केलयते - चिकेलिषति
यङ् लुक्
चेकेली ति- चेकेल्ति
हेतुमच्ि
तेलयति
यङ्लुक्
चेक्षेलीति-चेतेल्ति
हेतुमणिच् तेवयति
यङ् लुक्
चाकरीति चाकार्ति
यङ् लुक् चेचेलीति-चेतेति
हेतुमणिच् देवयति - तेवयते
यङ्लुक् चेक्षेवीति चेतेति
म.
यङ् लुक्
चाकर्वीति-चाकर्त्त
लट्
हेतुर्माणच्
सन्
कर्वयति - कर्वयते चिकर्विषति
सन्
चितेलिषति
कृणोषि
कृणुथः
कृणुथ
सन्
चितेविषति
२०५
सन्
चिक्षेविषति
उ.
कृणोमि
कृणवः- कृण्वः
कृणुम:-कृण्मः
Page #247
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
लिद
चटाव चकृण्वतुः चटण्वः
चण्विथ चहण्वथुः चकृण्व
चकृण्व चण्विव चखिम
म.
कृविता कृवितारी कृवितारः
कवितासि कृवितास्यः खितास्थ
कृवितास्मि कृवितास्वः कृरिखतास्मः
कृविष्यति कृविष्यतः कृषिन्ति
विष्यसि कृविष्यथः खिष्यथ
कृविष्यामि कृविष्याव: विष्यामः
लोद
उ.
कृणोतु-कृणुतात् कृणु-कृणुतात कृणंतां कृणुतं कृण्वन्तु कृणुत
लङ्
कृणवानि कृणवाव कृणवाम
अक्षणात अकृणुतां अण्वन
अरुणोः अकृणुतं
अकृणुत विधिलिङ्
अकृणवं अष्टणुव-अष्टाव अकृणुम-अक्षम
कृणुयात् कृणुयातां कृणुयुः
कृणुयाः कृणुयातं कृणुयात पाशीर्लिक
कृणुयां कृणुयाव कृणुयाम
उ.
कराव्यात
कृयव्याः
कृयव्यासं
Page #248
--------------------------------------------------------------------------
________________
२०७
. तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कृण्व्यास्तां व्यास्तं कृण्व्यासुः
कृण्व्यास्व कृयव्यास्म
कृयव्यास्त
अठरावीत द्वि. अश्विष्टां ब. अग्विषुः
अकरावीः अकण्विष्टं अग्विष्ट
अखिषं . অযত্র अग्विष्म
अग्विष्यत् अविष्यः प्राणवष्यं द्वि. अणिवष्यतां अविष्यतं अविष्याव ब. अविष्यन् अविष्यत महरिवष्याम कवि-धाताईतुर्मागणच् लद लिद प्र. ए. कृण्वयति कृण्वयामास कृयवयिता
लट् लोद प्र. ए. कृपवयिष्यति कृण्वयतु-तात अण्वयत
विधिलिङ प्राशीलिङ लुङ प्र. ए. कृपवयेत् कृणव्यात अचयवत् अहयिष्यत् प्रात्मनेपदं- लट्
___ प्र. ए. कृण्वयते-अवशिष्टानिपूर्ववदूह्मानि कवि-धातोस्सन लद
लिट 'प्र. ए. 'चिण्विषति चिण्विषामास चिििषता
. . लोद प्र. ए. चिकृविषिष्यति चिनिषतु-तात
लह विधिलिङ्ग प्राशीलिङ प्र. ए. अचिण्विषत चिविषेत चिकृविण्यात्
अचिकरिवषिष्यत्
. अचिखिषीत कवि-धातार्यह- लद
प्र..ए. चाकणव्यते
चालणव्यांचवे
चाटविता
Page #249
--------------------------------------------------------------------------
________________
20
प्र. ए.
विधिलिङ्
प्र. ए. चालण्व्येत
कवि-धातोर्यङ्लुक्-लट्
तिङन्तार्णवतरणिः - ककारादिपरस्मैदानि ।
लड
चाकण व्यत
काक्षिकांक्षायां
प्र. ए.
प्र. ए. चालण्वीति - चालत
लुट्
प्र. ए. चालविष्यति
लट् चालवण्यते
कष - हिंसार्थ:
प्र. ए.
प्र. ए. चाकृण्व्यात्
द्वि. चाव्यास्तां
प्र. ए.
•
क-हसने
प्र. ए.
यङ
प्र. ए. चाकांक्ष्यते
लङ्
विधिलिङ्ग द्विवचनं
प्र. ए. अचारात्रीत चालण् चाकृण्व्यात् चाकणव्यातां
आशीर्लिङ्
कण-ग
लङ् अचाकृण्विष्यत
लट् कांति
लट् कर्षाति
य
चाकष्यते
लट् कखति
य
प्र. ए. चाकख्यते
लोद चाव्यतां
श्राशीर्लिङ
लुङ
चाकृविषीष्ट चविष्ट
लट्
प्र. ए. कर्णाति
य
.
प्र. ए. चंकण्यते
लिट् चालण्खामास
करो- नोच्यते - श्रस्यायमर्थइतिविशिष्यनोच्यते
लट्-ऋगति - शेषं पूर्ववत्
लोट्
चालण्वीतु चालण्तु- चाण्तात्
लुड
चालवीत्
हेतुमणिच् कांतर्यात- कांक्षयते
हेतुमणिच् कापर्यात - काण्यते
हेतुर्माणिच् कखर्यात - कखयते
यड लुक् चाकांतीति-चाकांष्टि
लुट् चालविता
लुड
चावीष्यत
सन्
चिकांक्षिपति
यङ लुक्
चाकणीति चाष्ट
हेतुमणिच् काणयति- काणयते
सन्
चिकषिषति
यङ लुक्
चाकखीति चाकक्ति
संन् चिकखिपति
सन्
चिकणिषति
यड लुक्
चंकणीति - चंकति
Page #250
--------------------------------------------------------------------------
________________
तिङन्तार्णवसरणि:-ककारादिपरस्मैपदानि । अवध-ऋथ-थ-हिसार्थः-लद हेतुण्णि प्र. ए. क्वति क्वाथयति-क्वाथयते
बडा यङ लुक प्र. ए. चिवधिषति चाकथ्यते चाकथीति-चाकथ्यि
- अवशिष्टयोरप्येवमेवरूपाणीतिबोध्यम् । चपि- शब्दतिचित्-लद हेतुर्माण्णच सनः । म. ए. कंपति संपर्यात चितपिति यह
यड लुक प्र. ए. चाप्यते चापीति-चाप्ति जुत्त-संस्त्याने-बंधुषुध-लद
हेतुमणिणच् प्र. ए. कोर्लात . कोलति-कोलयते
सन्
यह
प्र. ए. चुकालिति-चुकुलिषति चोकुल्यते
यङलुक . . चोकुलीति-चाकुल्ति .. सवढे-निष्पा- लद हेतुमण्णिच्
प्र.ए. क्वति. क्वाथयति-क्वाथयते चिकथिषति ..
प्र. ए. चाक्कथ्यते - चाकथीति-चाकथ्यि घर-संचलने-. .. लट् हेतुमण्णिच्.. सन .. प्र. ए. क्षति तारयति-क्षारयते चितरिषति
यह . . यह लुक प्र.ए. चाक्षर्यते चातरीति-चार्ति -नये- लद हेतुमगिणच्
म. ए. क्षाति तापयति-तापयते चितासति
प्र. ए. चातायते चातेति-चाताति ऋश-अव्हानेरोटनेच- लद
लुद लुङ * प्र. ए. क्रोशति क्रोष्टा अकुतत . कुच-प्रतिष्टंभसंपर्चनकौटिल्यधिलेखनेषु- . ... लद लिट .
. प्र. ए. कोचति चुकोच-शेषं पूर्ववत् कम-गती--लट्-कति-लुङ् अपीत-अकासीत .
१४
Page #251
--------------------------------------------------------------------------
________________
विन्तार्णवतरण:-ककारादिपरस्मैपदानि । . के-शब्ले-लद हेतुषिणाच् सन् या यड लुक ....! प्र. ए. काति कापर्याल-चिकासति चाकायत चाकेति-चाकाति कप-लेखने... ए. कर्षति कसि कामि दिः कर्षतः
कर्षथः
काव: कर्षन्ति कर्षथ :. कर्षमः
लद
लिद
म.
चकर्ष
चषतुः चष्टषुः ।
चर्षिय चकृषथः चकृष
. चकर्ष
चकृषिव चषिम
लुट्
।
म.
ए.
कष्टा-क्रष्टा . कटासि-क्रष्टासि कष्टास्मि-क्रष्टास्मि कटारी-ऋष्टारी कष्टास्यः-ऋष्टास्थः कष्टास्व:-क्रष्टास्वः । कष्टार:-क्रष्टारः कष्टीस्थ-क्रष्टास्य कष्टास्मः-कष्टास्मः
ऋत्यति-कति क्रयसि-कसि ऋयामि-कामि क्रत्यतः-कीतः प्रत्यथः-कह्मथः । याव-कावः ऋत्यति-कन्ति ऋत्यय-कीथ क्रयामः-कामः
कर्षतु-कर्षतात
कर्षतां
कर्ष-कर्षतात कर्षत कर्षत
कर्षाणि - कर्षाव
कर्षन्तु
कर्षाम
अकर्षः
।
अकर्ष
अकर्यत अकर्षतां अकर्षन
अकर्षत ... अकर्षत
अकर्षाव, अकर्षाम
Page #252
--------------------------------------------------------------------------
________________
२११
तिङन्तार्णवतरणिः-सकाराहिमरस्मय ......
विधिलिक कर्षत कर्षः
कर्षेयं कर्षतां
कर्षतं. कर्षतं
कर्षक: कर्षयुः कर्षत . . . .कर्षम
पाशीलिब
दिः
ए... कृष्यात . . कृष्याः द्वि. कृष्यास्तां कृष्यास्तं ब... सण्यासुः ..., कृष्यास्त
कृष्यासं कृष्यास्व प्रष्यास्म . .
अक्रातीत-अनक्षत-अकाऊत् अक्रानीः-अकृता-कार्तीः .
अनाष्टां-अकाष्टीं-अक्षतां । अक्राष्टं-अक्राष्ट-अक्षतं ब..अक्रतुः-अकार्दुः-अकृतन काष्ठ-अकाष्ट-अष्टावत'
उत्तम ए. अातं-अकृतं-अकात द्वि. अक्रात्व-कार्य-अकृताव ब. अक्राम-अकाल-अहवाम
ए. अत्यत-अकीत अत्यः-अकर्त्यः अत्यं-अकय द्विः अवाक्ष्यता-अकीतां अक्रयत-अकीतं अत्याव-अकयाब ब. अत्यन-कीन् अनयत-अफीत चयाम-अकाम सम-धातोहंतुर्मागणच्- लट् . लिट् लुद
म. ए. कर्षति-कर्षयते कई
कषाय
म. ए. कयिष्यति-कर्षयिणाते . कर्षयतु-कर्षयता-तात लङ
'.. विधिलिए . प्र. ए. अकर्षयत-अकर्षयत , कर्पयेत-कामेत ... प्राशीर्लिक जु का प्र. ए. ऋात-कयिषीष्ट अचकर्षत-
त मिव्यस-त
Page #253
--------------------------------------------------------------------------
________________
सर तङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कष-धातासन- लट्
. लिट्
लुद प्र. ए. चिकर्षिषति चिकृतामास चिकर्षिषिता
लोट प्र. ए. चिर्षिषिति चिर्षतु-चिकृर्षतात् अचिकृर्षत
विधिलिङ् श्राशीलिङ लुङ लुङ प्र. ए. चिर्षिषेत चिर्षिष्यात अचिर्षिषीत् अचिििषष्यत् कप-धातोर्यड - लद लिट् लुट् लद म. ए. चाशष्यते चाटपांचवे चाषिता चाषिष्यते
- लोद लङ विधिलिङ प्राशीर्लिङ . प्र. ए. चाकृष्यतां अचाकृष्यत चारष्येत'. चालषिषीष्ट
लङ् प्र. ए. अचाक्षषिष्ट अचाक्षषिष्यत कप-धातोर्यड लुक्-लद . . ए. चकृषीति-रिकृषीति-रिकर्टि-चरीकृषिति-चरीष्टि-चर्कष्टि द्वि. चरकृष्टः-चरिकृष्टः-चरीकृष्टः ब. घरकृति-चरिकृति-चरीकृति
: मध्यम ए. घरकृषीति-चरिकृषीति-चरिकर्ति-चरीषिषि-चरीति-चर्चि दि. चरकृष्ट:-चरिकृष्टः-चरीकृष्टः घ. चरकृष्ट-चरिकृष्ट-चरीकृष्ट .
. उत्तम ए.. कृषीमि-चरिषिमि-चरिकर्मि-चरीकृषीमि-चरीकर्मि- . द्विः चरकृष्वः-रिकृष्वः-चरीकृष्वः ब. चष्मः -चरिकृष्णः-चरीकृष्मः
प्रथम
[चरकर्मि
. चर्कामास चरकर्षामासिथ चरकर्षामास ... चरिकर्षामास चरिकर्षामासिथ चरिकर्षामास
चरीकर्षामास चरीकर्षामासिथ चरीकर्षामास द्वि. घरकर्षामासतुः चकर्षामासथुः चर्षामासिव
चरिकामासतुः चरिकर्षामासथुः । चरिकर्षामासिव ... चरीकर्षामासतुः " 'चरीकामासथुः चरीकर्षामासिव
Page #254
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । २१३
लिद चकामासुः चर्चामासुः वर्षामासिम चरिकर्षामासुः चरिकर्षामासुः रिकर्षामासिम चरीकर्षामासुः
चरीकर्षामासुः चरीकर्षामासिम
चर्षिता चरिकर्षिता चरीकर्षिता चर्कार्षतारी
"म. चर्कार्षतासि चरिकर्षितासि चरीकर्षितासि चर्षितास्थः रिकर्षितास्थः चरीकर्षितास्थः चषितास्थ चरिकर्षितास्थ चरीकर्षितास्थ
चर्षितास्मि चरिकर्षितास्मि चरीकर्षितास्मि चर्षितास्वः चरिकर्षितास्वः चरीकर्षितास्वः चरषितास्मः चरिकर्षितास्मः चरीकर्षितास्मः
चरीकर्षितारी चर्षितारः चरिकर्षितारः चरीकर्षितारः
चर्षिष्यति चरिकर्षिष्यति चरीकर्षिात चरकर्षिष्यतः चरिकर्षिष्यतः चरीर्षिष्यतः चर्षियन्ति चरिकर्षियन्ति वरीकर्षिष्यन्ति
चर्षिष्यसि चरिकर्षिष्यसि चरीकर्षिष्यसि चर्षिष्यथः चरिकर्षिष्यथः चरीकर्षिष्यथः चर्षिष्यथ चरिकर्षिष्यथ चरीकर्षिष्यथ
चर्षिष्यामि चरिकर्षिष्यामि चरीकर्षिष्यामि बर्षिष्याव: परिकर्षिष्याव: चरीकर्षिष्याव: वकर्षिष्यामः चरिकर्षिष्याम परीकर्षिष्यामः
साद
.
वर्षषीतु-तात. पढ़ि-घरष्टात चकर्षाणि ।
चरिकृषीतु-चरिकृषीतात चरिष्कृढ़ि-चरिष्ठात चरिकोणि ‘चरीकषीतु-चरीकृषीतात- परीकढि-चरीजात बरीमाथि
Page #255
--------------------------------------------------------------------------
________________
तितावतराण-पांकारादिपरस्ममदान।
जो लोद . ए. . चटुं-चरकष्टीत
धरिकष्टुं-रिकष्टात ...चरीकाटुं-धरीकष्टीत
चर्षाव
चरकृष्टां "चरिष्कृष्टां चरीकृष्टा चरकृषतु
चरिकृषतु - वरीषतु
चरकृष्टं चरिकृष्ट चरीकृष्टं चकृष्ट
चरिकर्षाव चरीकर्षाव
चरकर्षाम · चरिकर्षाम चरीकाम
चरीकृष्ट
ए• अंचरवषीत-अंचकई अचरकृषी:-अचाकई -अचकृषं
अंचरिकृषीत-रिकर्ड,-र्ट अचरिकषीः-अर्चरिकई -, अचरिकृषं
अचरीकृषीत-अचरीकई-र्ट अधरीकृषी:-अचरीकई-ई अचरीकृषं द्वि... अचकृष्टां अचरकृष्टं
अचरकृष्व अचरिकृष्टां अरिष्ट
अरिकृष्य . . अधरीकृष्टां अचरीकृष्टं
अचरीष्व "...अचरकृषुः अवकृष्ट
अचकृष्ण अचरिकृषुः __ अचरिकृष्ट
अचरिकम ..... अचरीक्षषुः अचरीकृष्ट
अचरीक्षष्म
विधिलिक
..
चरकुष्यात
अचाकृष्या
रहष्या :.
अंचरकृष्याः अचरिकृष्यात
अरिकृष्यां . परीक्षष्यात अचरीकृष्याः अचरीशष्यां द्विः .. अचाकृष्यातां . . अचरकृष्यातं अचाकष्याव
म अचरिकण्यातां अचरिष्यात. अरिवण्याव ।...अत्तरीकण्यातो. अबोकमातं..... अवरीक्षणाव
Page #256
--------------------------------------------------------------------------
________________
विस्तावितरण कारादिपरस्मैपदानि।
विधिलिङ
अचरकृष्णः अचरिकृष्यः अचरीशष्यः
अचरकृष्यात अचरिष्यात अचरीक्षष्यात पाशीर्लिङ
अचाकण्याम अचरिष्याम पचरीकृष्वाम
चरकण्यात घरकृष्याः
चरकण्यास चरिकृष्यात रिकृष्याः
..... चरिकृष्यासं चरीकष्यात चरीकृष्याः चरीकृष्यासं द्वि.. चाकृष्यास्तां चरकृष्यास्तं चरकृष्यास्त्र
चरिकृष्यास्तां... चरिकृष्यास्तं चरिकृष्यास्व चरीकृष्यास्तां . चरीकृष्यास्तं ..चरीकृष्यास्व चरकृष्यासुः चकृष्यास्त चरकृष्यास्म चरिष्यासुः । चरिकृष्यास्त रिकृष्यास्म चरीकृष्यासुः चरीकृष्यास्त चरीकृष्यास्म
7
अचकर्षीत् अचरिकोंत अचरीकर्षीत अचर्षिष्टां अचरिकर्षिष्टां अचरीकर्षिष्टां
अचरकर्षाः
अचरकर्षिषं জিয়া
अचरिर्षिषं अचरीकर्षीः अचरीकर्षिषं अचर्षिष्टं अचाकर्षिष्य अचरिकर्षिष्टं अचरिकर्षिष्य अचरौकर्षिष्टं अचरीकर्षिष्व अचर्षिष्ट अचर्षिष्म अचरिकर्षिष्ट अचरिकर्षिष्म अचरीकर्षिष्ट
___अचरीष्मि
अचरिकर्षिषुः अचरीकर्षिषुः
परिवर्षियत् वाचकर्षिष्यत्
अवार्षियः अचरिकर्षिष्यः अक्षरीकर्षियः
अवकाव्यं पचारकर्षियं अमरीकरिष्यं
कार
Page #257
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
हद अचर्षिष्यतां अचर्षिष्यतं अचर्षिष्याव अचरिकर्षिष्यतां अचरिकर्षिष्यतं परिकर्षिष्याव अचरीकर्षिष्यतां अचरीकर्षिष्यतं अचरीकर्षिष्याव अचर्षिष्यन् अचर्कार्षष्यत अचर्षिष्याम अचरिकर्षिष्यन्, अचरिकर्षियत अचरिकर्षिष्याम
अचरीकर्षिष्यन् अचरीकर्षिष्यत अचरीकर्षिष्याम कित-निवासे-रोगापनयनेच- .
__लट् लिद .. लुट् प्र. ए. चिकित्सति चिकित्सामास चिकित्सिता चिकित्सिति . लोट्
लङ विधिलिक प्र• ए. चिकित्सतु-चिकित्सतात अचिकित्सत् चिकित्सेत्
.
श्राशीर्लिङ,
लमीत अचिकित्सिष्यत्
प्र. ए. चिकित्स्यात अचिकित्सीत्
निवासेतुकेततिअथ लुक लद म. तौषि तुथः
तौति
तौमि.
तवन्ति
30
लिद
चुनाव चुचुवतुः
चुतविध चतुवधुः चुत्व
चुनाव-चुतव चुविध
चुचुधिम
ह. सविता द्वि. हवितारी
हवितार
चवितासि सवितास्थ: सवितास्थ
- सवितास्मि दवितास्वः दवितास्मः
Page #258
--------------------------------------------------------------------------
________________
तिङन्तावितरणि काराविपरस्मैपदानि ।
GO
विष्यति दिः चविष्यतः
विष्यन्ति
विष्यसि विष्यथः विष्यथ
विष्यामि चविष्यावः चविष्यामः
लोद
सौतु-तुतात
तुहि-तुतात
तुता
तुत
तवाणि तवाव वाम
तुवन्तु
तुत.
लड़
.म.
प्रतीत
प्रतवं
अवतां
अतः अक्षुतं प्रतत विधिलिङ
अतुव अतुम
म.
तुयात
तुयां
तुयाता
याः तुयातं
तुयात चाशीलिङ
दुयाम
तुयाः
तुयासं
तुयात् तुयास्तां यासुः ।
तुयास्त तुयास्त
तुयास्म
असावीत प्रज्ञाविष्टां अताविषुः
म. अतावीः अताविष्टं प्रताविष्ट
अताविष अहाविष्व पताविष्ण
अविष्यत् मातविम्यतां
पक्षविष्यः पक्षविष्यतं पतषिष्यतः
अविष्य पविण्याव पविण्याम
Page #259
--------------------------------------------------------------------------
________________
लड़क
२१८ तिहन्तार्णवतरणि:-ककारादिपरस्मेषदानि । बु-धाताहेतुर्माण्णच्- लट्
लुङ् . प्र. ए. चावयति-ताश्यते अचुक्षवत्-त- अतायिष्यत् शु-धातोस्सन- लद
___प्र.ए. चुतविति अचुतविषीत. अचुधिषिष्यत् चु-धातार्य- . सट्लु
ङ, ____प्र. ए. चोतयते अचातयिष्ट अचातयिष्यत सु-धातोर्य- लुक लट् ....
ए. चौतवीति-चातोति अचातवीत अचाक्षविष्यत् स्णु-तेजने- लट्-गौति-शेषंपर्वत बु-शब्द- लट् लिद लुद खट् ..लोद प्र. कौति चुकाव कोता कोष्यति कौतु-कुतात
लङ् विधिलिङ् श्राशीर्लिइ लुइ . स । प्र. ए. अकोत् कुयात कूयात् अकौषीत अकाष्यत् अथश्लः-कि-ज्ञाने-छांदसः-चिति मु-हरणदीप्त्योः -श्यन्- लट् २. स्यति क्रस्यसि कस्यामि स्यतः
क्रस्यावः
कस्यामः लिद
क्रस्यथः क्रस्यथ
क्रस्यन्ति
चकास
चासतुः
चक्रसिथ चक्रसथुः
चक्रास-चक्रस चक्रसिंव चक्रसिम
चक्रस
ऋसिता क्रसितारों कसिताः
सितासि क्रसितास्यः क्रसितास्य
सितास्मि सितास्वः सितारमः
सिति
असिष्यतः
सिष्यति
सिष्यथः । असिष्यथ ..
असिम्यामिः कसिण्या सिम्पामः
कसिन्ति
Page #260
--------------------------------------------------------------------------
________________
तिजन्तार्णवतरणि-समारादिपरस्मैपदानि ।
शर
साद
ए
स्यानि
कस्यतु-तात कस्य-कस्यतात् द्विः कस्यतांस्यतं ब. क्रस्यंत.... ऋस्थत
कस्याव
स्याम
3.
.. द्वि. ब.
अकस्यंत अक्रस्यतां . बकस्यन ....
अकस्यः । अकस्यतं
अवस्य अकस्यांव
अकस्यत
अकस्याम
विधिलिड्.
स. कस्थल द्विः कस्येतां
कस्येयुः
क्रस्यः क्रस्येतं .. क्रस्येत
कस्येयं कस्येव
क्रस्येम .
क्रस्यात कस्यास्तां स्यासुः
कस्याः क्रस्यास्तं कस्यास्त
मस्या क्रस्यास्व क्रस्यास्म
अकासीत् .. ____ असिष्टां
अकासिषु
अनासीः .. अकासि प्रकासिष्ट प्रकासिष्य, प्रकासिष्ट ... अकासिष्म"
प. असिष्यत् असिष्याः .. अर्कासव्यं.. वि... वासिष्यतां कमिष्यतः सिष्याव ब. असिष्यन् अकसिष्यतः असिष्याम मासु-धातहितुमपिण-लद-कासर्यात ............
स-धात
लष्पाचासबार
Page #261
--------------------------------------------------------------------------
________________
२५० तिङन्तार्णवतरणिः-अकारादिपरस्मैपदामि । प्रमु-धातोर्यह-लट्-चानस्यते प्रभु-धातार्यलुक्लट्-चाकसीति-चाक्रस्ति .
कुथ-पूतीभावे-पूतीभावादीगंध्य. लट् लिट् लुदै लंद
- लोद प्र. ए. कुति चुकोथ कोथिता कोषिष्यति कुथ्यतु-तात
____ला विधिलिङ् श्राशीर्लिङ लुक, . वह प्र. ए. अकॅथ्यत् कुथ्येत कुथ्यात् अकोथीत अकोथिष्यत् हेतुणिच्-पूर्वत् चिप-प्रेरमो- लट् लिट् लुद खट्स ङ
प्र. ए. निर्यात चिप नेमा क्षेपात अतेप्स्यत बुध-क्रोधे- लट् सुद ख द लङ - प्र. ए. क्रुति क्रोध्या क्रोत्स्यति अक्रोत्स्थत बुध-बुभुक्षायां- लट् लुट् ला
प्र. ए. सूर्यात तोध्या अतधत् घम-महने- लट् लिट् म. प्र. ए. ताति पक्षाम-चतमिथ-चशंथ मिता-तंता
लोद
लङ् प्र. ए. क्षमिति-क्षस्यति साम्यतु-तात अताम्यत • विधिलिद प्राशीलिङ लुक लुक
प्र. ए. त्याम्येत तम्यात अक्षमतं अमिष्यत-अवंस्थत कम-ग्लानी- लद
प्र. ए. काति -कामति अकमत . . . बुस-संश्लेषणे- लट् कुस्थति लु असत मन-सनूकरणे- लद कृश्यति लुद प्रशत् कुप-क्रोधे- लद कुपति लुद अकुपत्
-चलने- लद तुभ्यति लुक अतुभत् निद-भाभावे- लद . लिट् म. उ.द्वि.. प्र. ए. जिर्यात चिलेद-चिकेदिध चिल्लिदिव-चिक्षित
लोद ... प्र. ए. केदिता-केत्ता लेदिष्यति-त्स्यति लियतु-शिव्यताह .
लद लिड, श्राशीलिए लुड़ खर R• • अजिबात किंोत सियात अश्विदम् पळदिव्यत्-अकोत्स्यत
Page #262
--------------------------------------------------------------------------
________________
निविदा - सेहमोचनयो:
प्र. ए.
-ferai
प्र.
कृणोति
अथधनुः- कञ्
• is chico is
iv jio is
iv autoo is
bivdois
iticots
तिङन्तार्णवतरणि:- ककारादिपरस्मैपदानि दानि ।
ivchotis
कृणुतः कृण्वन्ति
प्र.
चकार
चक्रतुः
चक्रः
कती कतारी
are:
करिष्यति
करिष्यतः
करिष्यन्ति
लद विद्यति
प्र.
कृणोतु कृणुतात् कृणुतां
कृण्वन्तु
कृणोत
तां
बाराव तू
लट्
म.
कृणोषि
कृणुथः
कृणुथ
लिट्
म.
चकर्थ
चक्रथुः
चक्र
लुद
म.
कासि
कर्तास्यः
कर्तास्य
लट्
म.
करिष्यसि
करिष्यथः
करिष्यथ
लोद
म"
कृणु-कृणतात
कृणुतं
कृणुत
म.
अकृणोः
कृ
ग्रहगुल
लुङ
श्रविदत्
उ.
कृणोमि
कृणुवः - कृण्वः
कृणुमः - कृण्मः
उ.
चकार चकर
चलव
चक्रम
उ.
कर्तास्मि
कर्तास्वः
कर्तास्मः
उ.
करिष्यामि
करिष्यावः
करिष्यामः
उ.
कृणवानि
कृणवाब
कृणवाम
उ.
कृ
कृण्व
चक्रयम
२२१
Page #263
--------------------------------------------------------------------------
________________
कृणुयातं
२२२ तिहन्तावितरण:-अकारादिपरस्मेवानि ।
. विधिलिड प्र.
म. कृणुयात
कृणुयाः कृणुयां कृणुयातां
कृणुयाव कृणुयुः कृणुयात कृणुयाम .
प्राशीलिङ ए. क्रियात
क्रियास द्विः क्रियास्तां क्रियास्तं क्रियास्व ब. क्रियासुः । क्रियास्त क्रियास्म .
क्रियाः
अकरिष्यत अरिष्य:.
अरिष्य द्वि. अकरिष्यतां अकरिष्यतं अरिष्याब अरिष्यन् अरिष्यत
अकरिष्याम ति-हिंसायांछांदमः भाषायामपिदृश्यतेनतळाशश्वस्त्रधतां-क्षिणाति अथश:-क्षिपप्रेरणे
तिपसि
क्षिति तिपतः ।
तिपामि क्षिपावः
द्वि.
क्षिपथः
क्षिपन्ति
तिपथ
तिपामः
लिद
चिक्षेप चितिपतुः चिक्षिपुः
चिःपिथ चितिपयुः चितिष
चिक्षेप पिव चितिपिम
क्षेप्ता क्षेप्तारी चेप्तारः
क्षेप्तासि क्षेप्तास्यः
तेप्तास्मि
क्षेप्तास्त्र,
नेप्तास्वः . तेप्तास्मः
Page #264
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
)
ft
म. यति . तेपास . क्षेप्यामि क्षेपयतः तेप्स्यथः .. क्षेप्यावः क्षेप्यन्ति क्षेपस्यथ ...... क्षेप्स्यामः लोट्
. .. तिपतु-तिपतात क्षिप-तात तियाणि तियतां तिपतं
तिपाव तिपन्तु . तिपत
तिपाम लह .
म. अतिपत अतिपः
अति __ अक्षिपता
अतिपतं
अतिपाव अक्षिपन् . . अतिपत अतिपाम
विधिलिङ तिपेत.
तिपयं क्षिपेतां तिपतं
तिपेव तिपेयुः
तिः
क्षिपेत
तिपेम
आशीर्लिङ
ए. तिप्यात
तिप्यास्तां ब. चिप्यासुः
. तिप्याः तिप्यास्तं तिप्यास्त
क्षिप्यासं तिप्यास्व
तिप्यास्म
अप्सीत् . अप्तां अप्सुः .
अप्सीः अतप्तं अप्ति
अप्स . प्रप्स्व
अस्मि .
२.
अक्षेपयत
अोप्या :
नेप्स
Page #265
--------------------------------------------------------------------------
________________
२२४
तिहन्तार्णवतरणि:-ककारादिपरस्मैपदानि ।
द्वि. अक्षेप्स्यतां अक्षेप्स्यतं अतेप्स्याव ब. अतेप्स्यन अतेप्स्यत अप्स्याम क्षिप-धाताहतुर्माण- लट्- तेपति-क्षेपयते क्षिप-धातोस्सन्- लट्- चितिपिति-चिपिति क्षिपधातार्यहलुक्- लट्- चेतिप्यते क्षिप-धातायङलुक्-लट्- क्षितिपीति-चेक्षेतिअथशः-कश-विलेखने
ए..
कृषामि
षति कृषतः कृर्षान्त
कृषावः
ब.
कृषसि कृषथः कृषथ लिट्
कृषामः
उ.
चकर्ष चकर्षतः चकर्षः
चर्षिय चकृषयः
चकर्ष चकृषिव चषिम
उ. क्रष्टा-कष्टी ऋष्टासि-कष्टासि कष्टास्मि-कष्टास्मि अष्टारी-कष्टारी ऋष्टास्यः-कटास्यः अष्टास्वः–कष्टास्वः अष्टार:-कष्टारः कष्टास्य-कष्टास्य ऋष्टास्मः-कटास्मः
अत्यति-कति प्रयास-कर्यसि क्रयामि-कामि प्रक्ष्यत:-क_तः ऋक्ष्यथः-कीयः प्रत्यावः-कावः ऋत्यंति-कति यथ-कर्त्यथ . यामः-कामः
लोट
कृषाणि
द्विः
कृषतु-कृषतात कृषतां .
कृष-कृषतात कृषतं कृषत
कृषाव
Page #266
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
२२५
अकृषं
in i@
अकृषत अकृषां अकृषन्
कृषः अकृषत कृषत
अकृषाव अकृषाम
विधिलिङ
कृषेत कृषतां
कृतः कृषेतं कृषेत
कृषेयं कृषेव
कृषेयुः
कृषम .
nio .
पाशीर्लिङ
in
कृष्यात . कृष्यास्तां कृष्यासुः
कृष्याः कृष्यास कृष्यास्त
कृष्यासं कृष्यास्व कृष्यास्म
अक्रातीत-अकार्तीत-प्रकृतत अक्राक्षी:-अकार्ती:-अकृतः अक्राष्टां-अकाष्टी–अकृक्षतां अक्राष्टं-अकाष्ट-अष्टक्षतं अक्रातुः-अकार्यु:-अकृतन अक्राष्ट-अकाष्र्ट-अस्तत
उत्तम
द्वि..
अक्रातं अका-प्रकृतं अकात्वं-अकाद्ध-अकृताव अकात्म-अकात्म-अकृताम
लड़
ए. प्रयत-अकात अक्रत्यः-अक_ः अत्यं-अकत्यं द्वि. अक्रयतां अक_तां अत्यतं-अकळतं अक्रयाव-अकाव ब. अक्रत्यन्–अकोन अक्रयत-अकयंत अक्रयाम-अकाम कुण-शब्दोपकरणयोः- लट् लिट् लुङ
प्र. ए. कुणति चुकोण अकोणीत अकोणि व्यत् .
Page #267
--------------------------------------------------------------------------
________________
२२ सन्तार्णवतरणिः-ककारादिपरस्मैपदानि । क्षुर-विलेखने- लट् लिद लुङ
प्र. ए• तुरति चुतोर अतोरीत अक्षोरिष्यत् किल-श्वेत्यक्रीडनयोः- लट् . लिट् लुङ
प्र. ए. किलति चिकेल अकेलीत अलिष्यत् कुट-कौटिल्ये- लट्- प्र. ए. कटति शेषंपर्ववत् कुच-संचलने- लट्- कुति- लिद-चुकोच कुज-शब्दे- लट्- कुर्जातकड-शब्दे- लट्- कडतिकड-घनत्वे- लट्- कृतिकुड-बाल्ये- • लट्- कुतिकड-निमज्जने- लट्- कृतिक्षि-निवासगत्यो:- लद लिद लुट
प्र. ए. तिर्यात चिताय नेता अतैषीत
प्र. ए. लङ् अतेष्यत् । कृ-विक्षेपे- लट् लिद लुद
आशिर्लङ लह * प्र• ए. किरति चकार करिता-करीता कार्यात अकारीत कती-वेष्टनेछेदनेच-श्नम्ए. कृत्ति कृत्सि कर्णात्म .. द्वि. कृन्तः
कृन्यः कृन्तंति कृन्य
छन्त्मः लिद
लद
म.
प्र.
म.
चकर्त चस्ततः
चकर्तिय चटतः चष्ठत
चकर्त चक्षतिव चतिम
चकृतः
उ.
प्र.
कर्तिता द्वि. “कर्तितारी 'ब. कर्तिताः
कर्तितासि कर्तितास्थः कर्तितास्थ
कर्तितास्मि कर्तितास्वः कर्तिताम:
Page #268
--------------------------------------------------------------------------
________________
तिङन्तावतरणि:-कारादिपरस्मैपदानि ।
२२०
कतिष्यति कर्तिष्यतः कर्तिन्ति
कर्तिष्यसि कर्तिष्यथः कर्तिष्यथ . लोद
कर्तियामि कर्तिष्यावः कर्तिष्यामः
कृणत्त-कृन्तात् छन्तां कृन्तन्तु
कृन्यि-चन्तात् कृन्तं कृन्त
हणतानि कृणताव कृणताम
अक्षणतं
कृणत अकृन्तां अन्तन
अहणत अशन्तं अकृन्त विधिलिक,
अशन्त्म
कृन्त्यां
छन्त्यात् कृत्यातां कृन्त्युः
छन्त्याः . कृन्त्यातं. छन्त्यात पाशीर्लिक
कृन्त्याव कृन्त्याम
म.
कृत्यात कृत्यास्तां कृत्यासुः
त्यासं कृत्यास्व कृत्यास्म
अकर्तीत
अकर्तिष्टां ___अकर्तिषुः
त्याः कृत्यात्तं कृत्यास्त लुङ,
म. . অন্ধনী: अर्तिष्टं अकतिष्ट लङ
म. अकर्तियः
अकर्ति স্মলনি अकर्तिण
ए.
शर्तिव्यत:
ति
Page #269
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
म.
उ.
अकर्तिष्यतं अकर्तिष्यत
अर्तिष्याव अकर्तिष्याम
लट्
द्विः अर्तिष्यतां ब. अकतिष्यन् क्षणु-हिंसायां-उः ए. क्षणोति
तणुतः तन्ति
तोषि तणुथः क्षणुथ लिट्
तामि क्षणवः-तण्वः तणुमः-तण्मः
ne
चताण
चक्षणतुः ।
चर्माणथ चक्षणथुः चक्षण
चक्षाण-चक्षण चक्षणिव चणिम
चक्षणः
.
र.
णिता णितारी
क्षणितासि णितास्यः क्षणितास्थ
णितास्मि क्षणितास्वः क्षणितास्मः
णितारः
लट्
m
तणिष्यति णिष्यतः णिन्ति
तणिष्यसि तणिष्यथः तणिष्यथ लोट
क्षणिष्यामि क्षणिष्याव: शिष्यामः
तणोत-क्षणुतात् तणुतां तण्वन्तु .
क्षण-क्षणुतात् तणुतं तणुत
तणवानि तणवाव तणवाम
लक
Poona
अक्षणात अक्षणुतां अतण्वन् .
अक्षणोः - अक्षणुतं अतणुत
अतणवं अतणुव-अक्षण्व अक्षणुम-अतण्म
Page #270
--------------------------------------------------------------------------
________________
白心的
jiv jio io
র
ए.
द्वि.
ब.
This choots
द्वि.
chio is
डुकञ्-करणे
द्वि.
तिङन्ता वितरण:- ककारादिपरस्मैपदानि
प्र.
क्षणुयात् यातां
क्षणुयुः
प्र.
तण्यात्
तण्यास्तां
तण्यासुः
प्र.
अक्षणोत् चक्षणिष्टां
अक्षणिषुः
प्र.
चक्षणिष्यत् अक्षष्यतां
अक्षणिष्यन्
प्र.
करोति
कुरुतः
कुर्वन्ति
प्र..
चकार
चक्रतुः
चक्रुः
प्र.
कर्ता
विधिलिङ्
म.
क्षणुयाः यातं
aण्यात
आशीर्लिङ
म.
चण्या:
क्षण्या स्तं
क्षण्यास्त
लुङ
म.
अक्षणी:
अक्षणिष्टं
क्षणिष्ट
लुङ्
म.
अक्षणिष्यः
अक्षणिष्यतं
अक्षणिष्यत
लट्
म.
करोषि
कुरुथः
कुरुथ
लिट्
म.
चकर्थ
चक्रथुः
चक्र
लुट्
म.
कर्तासि
उ.
सगुयां
क्षणुयाव
क्षणुयाम
उ.
तण्यासं
क्षण्या स्व
चण्यास्म
उ.
अक्षणि
अक्षणिष्व
अक्षणिष्म
उ.
अक्षणिष्यं अक्षणिष्याव
चक्षणिष्याम
उ·
करोमि
कुर्वः
कुर्मः
उ.
चकार- चकर
चक्रव
चक्रम
प.
कर्तास्मि
२२९
Page #271
--------------------------------------------------------------------------
________________
सिडन्तार्शवतरणिः-ककारादिपरस्मैदानि ।
ब.
कतारी कतारः
कास्यः कर्तास्थ
कास्वः कास्मः
करिष्यति करिष्यतः करिष्यन्ति
करिष्यसि करिष्यथः জসি लोद
करिष्यामि करिष्याव: करिष्याम
करोति-कुरुतात्. कुरु-कुरुतात्
कुरुतां
कुरुतं
करवाणि करवाव करवाम
कुर्वतु
कुरुत
अकरोः ।
अकरोत् अकुरुतां
अकुरुतं
अकरवं अकुरुव अकुरुम
अकुर्वन
अकुरुत विधिलिङ्
म.
कुर्यात् कुर्यातां
कुर्याः
कुर्यातं कुर्यात
कुयाव
कुर्याम
पाशीलिद
क्रिया
क्रियात् . क्रियाम्सां क्रियासुः
क्रियाः . क्रियास्तं क्रियास्त
क्रियास्व क्रियास्म
म.
अकार्षीः
अकार्षात् अकाष्टों अकार्षः
अकार्ष अकाव
अकाष्टं अकार्ट
अकार्म
Page #272
--------------------------------------------------------------------------
________________
तितार्णवतरणिः-ककारादिपरस्मैपदानि ।
अकरिष्यः . अकरिष्यतं अरिष्यत लट्
अरिष्यं अरिष्याव अकरिष्याम
अकरिष्यत् द्वि. अकरिष्यतां ब. अकरिष्यन् डुक्रीड-द्रव्यविनिमये-ना
क्रीणाति कोणीतः कीर्णान्त
क्रीणासि क्रीणामि क्रीणीयः क्रीणीवः क्रीणीथ
क्रीणीमः लिद
म. चिनयिथ-चिक्रेथ चिक्राय-चिक्रय चिक्रिययुः
चिाियव चिक्रिय
चिक्रियिम
चिकाय
चिक्रयतुः चिनियुः
Mission ionioin igini
क्रेता क्रेतारौ क्रोतारः
क्रेतासि क्रेतास्थः क्रेतास्थ
क्रेतास्मि क्रेतास्वः क्रेतास्मः
ऋष्यति
ऋष्यसि
ऋष्यतः
ऋष्यथः
ऋष्यामि ऋष्याव: ऋष्यामः
क्रान्त
ऋष्यथ
लोट
म.
क्रीणातु-क्रीणीतात् क्रीणीहि-क्रीणीतात् क्रीणानि द्विः क्रीणीतां क्रीणीतं
क्रीणाव क्रीणन्तु क्रीणीत
क्रीणाम
ए.
अक्रीणात
अत्रीणाः.
अकोणां
Page #273
--------------------------------------------------------------------------
________________
२२२
तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि ।
लङ् अक्रीणातां अक्रीणीतं अक्रीणीव अक्रीणन्
अक्रीणीत अक्रीणीम
विधिलिङ् क्रीणीयात्
क्रीणीयाः क्रीणीयां क्रीणीयातां क्रीणीयातं क्रीणीयाव क्रोणीयुः क्रीणीयात क्रीणीयाम
श्राशीलिङ
म.
क्रीयात क्रीयास्तां क्रीयासुः
क्रीयाः क्रीयास्तं क्रीयास्त
क्रीयासं क्रीयास्व क्रीयास्म
अषी:
अषीत् अक्रष्टां अझैषुः
उ. अष অঙ্গন
अष्ट
अष्ट
अष्मि
खड़
4
.
अक्रष्यं अक्रष्याव অক্ষম
ए. अक्रेष्यत् अक्ष्यः द्वि. अक्ष्यतां अक्रष्यत ब. अक्रष्यन् अऋष्यत् क-हिंसायां- लट्- कृणाति क्षीम-हिंसायां- लट्- वीणाति कुन्ध-संश्लेषणे- लट्- कुन्धाति-संक्दनइत्येके कुधेतिदुर्गः-कुधातिकुनिषर्षे-कुष्णाति-लुङ् - निरकुतत् चुभ-संचलने- लट्- भाति-तुभाण शू-विवाघने- लट्- लिश्नाति अल्लितत्
Page #274
--------------------------------------------------------------------------
________________
२३३
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि। अथ ककारादिणिजन्तपरस्मैपदिनः ।.
अथ शप कुद्रि-अन्तभावे
लद कुंद्रर्यात कुंद्रयसि कुंद्रयामि कंद्रयतः कुंद्रयथः
कुंद्रयावः कुंद्रयन्ति कुंद्र यथ कुंद्रयामः
लिट् कुंद्रयामास कुंद्रयामासिथ
कुंद्रयामास कुंद्रयामासतुः कुंद्रयामासथुः कुंद्रयामासिव कुंद्रयामासुः कुंद्रयामास कुंद्रयामासिम
कुंद्रयितास्मि कुंद्रयितास्वः कुंद्रयितास्मः
कुंद्रयिता कुंद्रयितासि कुंद्रयितारी कुंद्रयितास्थः कुंद्रयितारः कुंद्रयितास्थ
लद कुंद्रयिष्यति कुंर्द्रायसि कुंर्द्रायष्यतः कुंद्रयिष्यथः ___ कुंद्रयिष्यति कुंद्रयिष्यथ
लोद कुंद्रयतु कुंद्रयतात् कुंद्रय-तात्
कुंद्रयतं कुंद्रयन्तु कुंद्रयत
लड़
कुंद्रयिष्यामि कुंद्रयिष्यावः कुंद्रयिष्यामः
कुंद्रयतां
कुंद्रयाणि कुंद्रयाव कुंद्रयाम
द्वि. ब.
अकुंद्रयत् अकंद्रयता अकुंद्रयन्
अकुंद्रयः अकुंद्रयतं अकुंद्रयत
अकुंद्रयं अकुंद्रयाव अकुंद्रयाम
..
Page #275
--------------------------------------------------------------------------
________________
कुंद्रयेयं
someone
तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि ।
विधिलिङ कुंद्रयेत्
कंद्रयः कुंद्रयेतां
कुंद्रयेतं कुंद्रयेव कुंद्रयेयुः कुंद्रयेत .
कुंद्रयेम पाशीर्लिङ कुंद्रयात् कुंद्रयाः कुंद्यासं कुंयास्तां कुंद्यास्तं
कुंद्रयास्व कुंद्यासुः कुंद्रयास्त
कुंद्यास्म
लुङ अचुकुंद्रत् अचुकुंद्रः
अचुकुंद्रं अचुकुंद्रतं
अचुकंद्रतं अचुकंद्राव - अचुकुंद्रन अचुकुंद्रत अचुकुंद्राम
लड़ ह. अकंयिष्यत् अकंद्रयिष्यः अकुंयध्यं द्विः अकं यष्यतां अकुंद्रयिष्यतं अकुंर्द्रायष्याव ब. अकुंद्रयिष्यन् अकुंद्रयिष्यत अकुंद्रयिष्याम कुडीत्येके-कुटछेदनेभर्त्सनयोः
लट् लिट् प्र. ए. कुट्टयति कुट्टयोंबभव कुयिता कुयिति
____ लङ विधिलिङ प्र. ए. कुट्टयतु-कुट्टयतात् अकुट्टयत् कुट्टयेत् पाशीर्लिङ् लुङ
लङ् प्र. ए. कुट्यात् अचुकुट्टत् अकुयिष्यत् कुडि-रक्षणे- लट्- कुंडयतीत्यादि कुठि-इत्येके- लट् लिट् लुङ
प्र. ए. कुंठति कुंठयाचकार अचुकुंठत् -अमुकुंठत कपि-चंडे- लट्
लिट्
लु प्र. ए. कंपति कंपयांबभव अचपत
लोद
लिव
Page #276
--------------------------------------------------------------------------
________________
लुङ
तुड
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदानि।. ३५ क्षल-शौचकर्मणि- लद
लुछ प्र. ए. चालयति चित्तलत् अक्षालयिष्यत् कल-विक्षेपे- लट्
- प्र. ए. कालयति अचीकलत् अकालयिष्यत् क्षपि-क्षात्यां- .. लद
• लुङ् प्र. ए. संपर्यात अचतंयत् अक्षपयिष्यत् जि-सजीवने- लट्
लङ प्र. ए. संजयति अचॉजत्
अतंजयिष्यत् कडि-भेटने- . लट् लिट् लुङ
लड़ प्र. ए. कंडयति कंडयामास अचकंडत् अकंडयिष्यत कीट-संवरणे- लट् लिट् लुङ् लङ्
प्र. ए. कीटति कीटयांबभूव अचकोटत् अकीटयिष्यत् कत-संशब्दने- लट् लुङ
प्र. ए. कीर्तयति अचिकीर्ततत् -अचीकृतत् अकर्तयिष्यत् भाजः-नंदसातत्ये- लट्
कवेश्च-लद प्र. ए. आनंदर्यात कल्पति-कल्पयते कुचि-पाच्छादने-सद- कुंचति कुभत्येके-लट्- कुभयतीत्यादि प-व्यक्तायांवाचि- लट्-क्लापयति-लुङ्-अचिक्रपत-लुङ-अलापयिष्यत्
इति ककारादिपरस्मैपदं
म.
अथ ककाराद्यात्मनेपदानि-शप निदि-रिदेवने
लट् निंदते लिंदसे लिंदे लिंदेते जिंदेथे
विंदावहे किंदन्ते निंदध्ये निंदामहे
लिद चिलिंदे
चिलिंदिषे चिलिदे चिलिंदाते चलिंदाथे
चिक्लिदिवहे चिलिंदिर चितिदिध्ये चिझिदिमहे,
Page #277
--------------------------------------------------------------------------
________________
२३६
तिङन्तार्णवतरणि:-ककारामात्मनेपदानि ।
द्विः
किंदिता लिदितारी लिदितारः
लिदितासे किंदिताहे क्लिदितासाथे निंदितास्वहे निंदिताध्ये . किंदितास्महे
लिदिष्यते निदिष्येते लिदिष्यन्ते
लिदिष्यसे निदिष्येथे निदिष्यध्ये
लिदिष्ये लिदिष्यावहे लिदिष्यामहे
लोद
निंदतां लिंदेतां निंदन्तां
लिदस्व लिंदयां लिंदध्वं लड़
लिदै निंदावहै निंदामहै
अलिंदे
प्र. अजिंदत अनिंदेतां अस्तिदन्त
अलिंदथाः अनिदेयां अनिंदध्वं विधिलिड
अनिंदावहि अनिंदामहि ।
लिदेत लिंदेयातां जिंदरन्
लिंदेथाः लिंदेयाथां हिंदेध्यं प्राशीलिङ
लिंदेय लिंदेवहि.. जिंदमहि
म.
किंदिषीष्ट किंदिषीयास्तां किंदिषीरन्
किदिषीष्ठाः किंदिषीय निदिषीयास्यां निदिषीवहि निदिषीध्वं किंदिषीहि
ए. . अतिविष्ट
अनिदिष्टाः
अर्विदिषि
Page #278
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारात्यात्मनेपदानि ।
२३७.
म.
द्विः
अलिदिषतां अनिदिषत
अलिदिषाथां __ अलिंदिध्वं
अक्तिदिवहि अलिदिमहि
अनिदिष्यथाः अक्निदिव्येथां अतिदिष्यध्वं
अनिदिष्ये अनिदिष्यावहि अनिदिष्याहि
ए. अलिदिष्यत द्वि. अकिदिष्येतां
अलिदिष्यंत लिदि-धातोर्हेतुगिण
लिंदयते लिंदयेते जिंदयन्ते
लद
लिदयसे किंदयेथे निंदयध्ये
लिट्
हिंदये लिंदयावहे लिंदयामहे
प्र.
E
.
ission wi
हिंदयांचक्र जिंदयांचनाते जिंदयांचक्रिरे
लिंदयांचरुषे लिंदयांचाथे लिंदयांचध्ये
निंदयांचवे किंदयांचवहे लिंदयांचशमहे
लद
म.
किंदयिता जिंदयितारी किंदयितारः
निंदयितासे लिंदयितासाथे लिंदयिताध्ये
लिंदयिताहे लियितास्वहे दियितास्महे
P
निंदयिष्यते किंदयिष्यते नियष्यन्ते
लिंदयिष्यसे लिंदयिष्यते यिष्यध्ये लोट
लिंदयिष्य लिंदयिष्यावहे लिंयष्यामहे
ni
जिंदयतां लिंदयेतां हिंदयन्लां
लिंदयस्व दियेथां दियध्वं .
लिंदयै जिंदयावहै किंदयामहै.
Page #279
--------------------------------------------------------------------------
________________
२३८.
तिङन्तार्णवतरणिः-ककाराव्यात्मनेपदानि ।
प्र.
म.
अनिंदयत अलिंदयेतां अनिंदयन्त
अक्लिदयथाः अतिदयेयां अफ्रिदयध्वं विधिलिङ
अनिंदये अनिंदयावहि अनिंदयाहि
म.
हिंदयेत लिंदयेथाः किंदयेय लिंदयेयातां लिंदयेयाथां निंदयेवहि लिंदयेरन् लिंदयेध्यं किंदयेमाहि
प्राशीलिङ लिन्दयिषीष्ट लिन्दयिषीष्ठाः किन्दयिषीय लिन्दयिषीयास्तां निन्दयिषीयास्यां क्लिन्दयिषीर्वाह क्लिन्दयिषीरन् निन्दयिषीध्वं क्लिन्दयिषीमहि
म.
अचिलिन्दत अचिक्लिन्दतां अचिनिन्दन्त
अचिलिन्दथाः अचिक्लिन्दे
अचिनिन्दाहि अचिनिन्दध्वं अचिनिन्दाहि
म.
लद
अलिन्दयिष्यत अनिन्दयिष्यथाः अक्किन्दयिये द्वि. अनिन्दयिष्यतां अनिन्दयिष्येथां अतिन्दयिष्यावहि ब. अनिन्दयिष्यन्त अनिन्दयिष्यध्वं अक्लिन्दयिष्याहि निवि-धातोस्सन ए. चितिन्दिषते चिनिन्दिषसे चिक्लिन्दिये द्विः चिनिन्दिते चिनिन्दिषेथे चिनिन्दिषावहे ब. चिनिन्दिषन्ते चिनिन्दिषध्वे चिक्लिन्दिषामहे
लिट् प्र. ए. चिसिन्दिषांचक्रे चिनिन्दिषिता चिनिन्दिषिष्यते
Page #280
--------------------------------------------------------------------------
________________
ए.
द्वि.
ब.
तिङन्तावतरणि: - ककाराद्यात्मनेपदानि
लेदि
प्र. ए. चिक्लिन्दिषतां
श्राशीर्लिङ
लुङ
लड
प्र. ए. चिक्लिन्दिविषीष्ट अचिक्लिन्दिषिष्ट प्रचिनिन्दिषिष्यत
क्रिदि-धातोर्यद
प्र.
चेक्लिन्दा चेक्लिन्दो ते
चेक्लिन्दान्ते
प्र. ए.
is choots.
लिट्
प्र. ए. चेक्लिन्दांचकार
लड
अचिक्लिन्दिषत
लड़
लट्
म.
लिट्
लुद
लट्
लोद
चेक्लिन्ांचक्रे चेक्लिन्दिता चेक्लिन्दिष्यते चेक्लिन्दातां
प्र.
चेक्लिन्दा से
चेक्लिन्थे
चेन्दियध्वे
लड़
विधिलिङ् आशीर्लिङ्
लुङ,
प्र. ए. अचेक्लिन्दात चेक्लिन्दोत चेक्लिन्दिषीष्ट अचेक्निन्दिष्ट अचेक्लिंदिण्यत
कूर्दते
क्लिदि-धातोर्यदक्षुक्
प्र.
ए. चेक्लिन्दीति - चेक्लिन्ति चेक्लिन्दीषि- चेक्लिन्त्सि चेक्लिन्दी मि- चेक्लिन्द्रि द्वि. चेक्लिन्तः ब. चेक्किन्दति
चेक्लिन्यः
चेक्लिन्दुः
चेक्लिन्थ
चेलिन्द्रः
कू
कूर्दन्ते
लट्
विधिलिङ श्राशीर्लिङ
प्र. ए. चेशिन्यात् चेक्लिन्यात्
द्वि. कुर्द - क्रीडायां
म.
लुट्
चेक्लिन्दिता
लोद
प्र. ए. चेक्लिन्दीतु चेक्लिन्तु चेक्लिन्तात् अचेक्लिन्दीत्-अचेक्लिंन्-त्
विधिलिङ चिक्लिन्दिषेत
उ.
चेक्लिन्दो
चेक्लिन्याव
चेक्लिन्यामहे
लक्ष्
म.
२३८
लुङ्
लड़
चेशिन्यातां चेक्लिन्यास्तां अचेक्लिन्दीत् अचेक्लिन्दिष्यत्
कूर्दसे
कूर्दथे
कूर्दध्ये
लक्ष्
उ.
लट्
चेक्लिन्दियत
कूर्द
कूदीवहे
कूट महे
Page #281
--------------------------------------------------------------------------
________________
२४०
तिङन्तार्णवतरणि:-ककारामात्मनेपदानि ।
लिट्
चुकाते
चुर्दिषे चुकाये
चुकर्दिर
चुकर्दिवहे चुर्दिमहे ।
चुकर्दिो
कर्दिताहे
कर्दिता कर्दितारी कर्दितारः
लुद कर्दितासे कर्दितासाथे বিনাম लुट्
कर्दितास्वहे कर्दितास्महे
कर्दिष्ये
कर्दिष्यते कर्दिष्येते
र्दिष्यसे कर्दिष्येथे कर्दिष्यध्वे
कर्दिष्यन्ते
कर्दिष्यावहे कर्दिष्यामहे
लाद
कूर्दतां कूतां
कर्दस्व कर्दयां
काव है
nidioindin
winioo .
कूर्दन्तां
कर्दध्वं
कामहै
ल
अकर्दथाः
अकूदत अकूतां अकूर्दन्त
अकर्दे थां
अकूद अकाहि अकूाहि
अक्रर्दध्वं विधिलिङ
कर्दय
कूदत कुर्देयातां
कहि
कूरन ..
कर्देथाः कर्दयाथां कर्दध्वं पाशीर्लिङ
कमहि
ए.
कर्दिषीष्ट
कर्दिषीष्ठाः
कर्दिषीय
Page #282
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-क्रकारामात्मनेपदानि ।
. प्राशीलिद कूर्दिषीयास्तां र्दिषीयास्यां कर्दिषीवहि कर्दिपीरन् कुर्दिषीध्वं
र्दिशीमहि
।
अर्दिष्ट अर्दिषातां अर्दिषत
म. अर्कार्दष्टाः अर्दिषायां अर्दिध्वं
अर्कार्दषि अर्दिष्वहि अर्दिष्यहि
म.
ए. अर्दिष्यत अदिष्यथाः
अर्दिष्ये द्विः अर्दिष्येतां अर्दिष्येयां अर्दिष्यावहि अकर्दिष्यन्त
अर्दिष्यध्वं अर्कार्दष्यामहि कुर्द-धाताहेतुमगिण- लट् लिद प्र. ए. कूर्दयते कूर्दयांचने कर्दयिता
स्ट लोद लङ् विधिलिङ प्र. ए. कूर्दयिष्यते कूर्दयतां अकूर्दयत कूर्दयेत
प्राशीलिङ् प्र. ए. कूर्दयिषीष्ट अचुकूदत अकूर्दयिष्यत कुर्द-धातोस्सन- लद प्र. ए. चर्दिषते . चुर्दिषांचक्र चुकार्दषिता
लोट् लड़ - प्र. ए. चुकार्दषिष्यते चुकर्दिषतां अचुर्दिषत चुर्दिषेत
प्राशीलिङ म. ए. चुकार्दषिषीष्ट अचुर्दिषिष्ट कर्दिषिष्यत कुर्द-धातार्य- लद लिट् लुद स्वद प्र. ए. चोकूटते चोकूदींचने चार्दिता चोर्दिष्यते
लोट् ला विधिलिङ आशीर्लिङ प्र. ए. चोकूयतां अबोकात चोळत चार्दिषीष्ट
लिद
लिद
म. - अचर्दिष्ट ...अचोकूदिव्यत .
Page #283
--------------------------------------------------------------------------
________________
२४२ तिङन्तार्णवतरणि:-ककारात्यात्मनेपदानि । कुर्द-धातोर्या लक- लट
लिट म. ए. चोकूर्दीति-चोकति चोकूर्दामास चार्दिता
लोद ए. चोकूदिष्यति चोकूदातु-चोकूर्तु-चोकूतात्
लङ्ग . . विधिलिङ्लु ङ म. ए. अचाकूर्दीत-अचोकूर्द चोकूळात अचाकूर्दीत
लुङ अचोकूर्दिष्यत कत्थ-श्लाघायांकत्यते कत्यसे
कत्ये द्विः कत्येते
कत्थावहे कत्यन्त कत्थध्ये
कत्यामहे लिट्
लट्
म.
कत्येथे
.
.
चकत्थ चकत्याते चकत्थिरे
चकत्थिषे चकत्थाथे चकत्यिध्ये
चकत्थे चत्यिवहे चकत्थिमहे
लुद
प.
म.
द्विः
कत्थिता कत्थितारी कwितारः
कत्थितासे कत्यितासाथे त्थिताध्ये
कथिताहे कत्थितास्वहे यितास्महे
सूद
कत्यिष्यते कत्यिष्यते कत्यिष्यन्ते
त्थिष्यसे कत्थियेथे कत्थिष्यध्ये
कत्यिष्ये कत्थिष्यावहे
कत्यिष्यामहे
लोट् ।
ए... कत्थतां द्वि.. कत्येतां
कत्यन्तां:
..
कत्थस्व कत्थयां सत्यध्वं
कत्ये .. कत्यावहै कामहै ...
Page #284
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-ककारामात्मनेपदानि ।।
प्राकत्थत अकत्येतां अत्यन्त
कत्थथा: अकत्येथां अकत्यध्वं विधिलिक
अकत्थे अकत्थावहि प्रकाहि
कत्थेत . कत्येयातां कत्थरन ...
कत्येथाः कत्येयाथां कत्येध्यं पाशीलिङ्ग
कत्येय कत्येवहि कत्थमहि
द्विः
कत्यिषीष्ट कस्थिषीयास्तां कत्थिषीरन्
कत्यिषीष्ठाः कत्थिषीयास्थां कत्यिषीध्वं
कत्थिषीय कत्थिषीवहि कत्थिषीमहि
प्रकत्थिन अकत्थिषातां अर्काथषत
अकत्थिष्ठाः अकत्थिषायां अस्थिध्वं-वं
अकथिषि अस्थिवहि अकत्यिहि
ए. अकत्यिष्यत अत्थिष्यथाः अकत्यिष्ये द्वि. अकत्यिष्येतां अत्यिष्येथां अकत्थिष्यावहि ब. अत्थिष्यन्त अस्थिष्यध्वं अत्थिष्यामहि कस्य-धातोर्हेतुमगिणच्- लद . लिट्
लुद प्र. ए. कत्थयते कत्थयांचने कयिता । . द .लोद लङ्ग विधिलिक प्र. ए. कायष्यते कत्ययतां अकत्थयत कत्ययेत
श्राशीलिङ लुड प्र. ए. कायषीष्ट अचिकत्थत अकयिष्यत . फत्य-धातासन- लद . लिद
..प्र. ए. चिकत्यिषते चिकत्यिषांवके चित्यिषिता ।
Page #285
--------------------------------------------------------------------------
________________
२४४
तिजन्माणवतरणि:-पाकारावात्मनेपदानि ।
।
म. ए. चिििषष्यते चिकत्यिषतां अचिकत्यिषत विधिलिड प्राशीलिङलुङ
लङ् प्र. ए. चिकत्थित चित्यिषिषीष्ट अचिकत्यिषिष्ट अचिकत्यिषिष्यत कत्य-धातार्यदलद लिद लुद लद प्र. ए. चाकत्थ्यते चाकस्यांकने चाकत्थिता चाकत्यिष्यते
लोट् लड विलिङ् पाशीलिङ म. ए. चाकत्थ्यतां अचाकाथ्यत चाकत्थ्येत चाकत्थिषीष्ट
प्र. ए. अचाकत्थिष्ट अचाकत्यिष्यत कात्य-धातोर्यडलक- लद
लिट प्र. ए. चाकथीति-चाकत्यि चाकत्यांचकार चाकत्थिता लट्
लोट प्र. ए. चाकत्यिष्यति चाकथीतु-चाकत्यात-चाकत्य
विधिलि प्र. ए• अचाकथीत-प्रचाकस्य चाकत्थ्यात
श्राशीलिङ्ग प्र. ए. चाकात्-चाकस्थ्यास्तां अचाकथीत अचाकत्यिष्यत् कक-लाल्ये
लट्
म. ककते ककसे
कके ककेते ककेथे
ककावहे ब. . ककन्ते
ककध्ये
ककामहे लिद
म.
चकके
चककाते - चकिरे -
चकिये चककाथे चकिये
चकके चकिवहे चकिमहें
ए
द्वि. ब.
ककिता...कितासे कवितारी ककितासाथे कवितारः कितावे
किताहे ककितास्वहे ककितास्महे
Page #286
--------------------------------------------------------------------------
________________
तितावसयि पाण्यात्मनेपदानि ।
२४५
करिष्यते .. ककियेते. ककिष्यन्ते
ककिष्यसे . कियेथे ककिष्यध्ये लोदं
ककिये . ककिष्यावहे ककिष्याम:
-
बाकता ककेतां ककन्तां
ककस्व ककथां
सके ककावर ककामहे
ककध्वं
प्राककत अककेतां अककन्त
अक्रकथाः अकयां अककध्वं विधिलिङ्ग
कके प्रकाहि चाककामहि
ककेय
ककेत ककेयातां करन्
ककेहि
ककथाः ककेयाथां ककेध्वं प्राशीलिद
-
कहि
ककिपीछ ककिषीयास्तां ककिवीरन्
ककिषीष्टाः ककिषीय किषीवास्थां. ककिषीवहि किषीवं ककिषीमहि
चकिष्ट अकिषातां प्रकियत
पाकविष्ठाः अर्काकमाथां अकिलु-ध्वं
अकिषि अकिहि अकक्रिष्यहि
-
-
Page #287
--------------------------------------------------------------------------
________________
२४६
तिहन्तार्णवतरणिः-फकारामात्मनेपदानि ।
द्विः अकिष्यतां अकिष्यथां अकिल्यावहि ब. अकिष्यन्त प्रकिष्यध्वं अकिव्यामहि कक-धाताहेतुमण्णिच्- लट् . लिद
लुद प्र. ए. काक्रयते काकयांचके कायिता लोद
विधिलिह प्र• ए• कायिष्यते काकयतां अकाकयत काकयेत : श्राशीलिङ्
लुङ प्र. ए. काकयिषीष्ट अचीककत प्रकायिष्यत. कक-धातोस्सन्- लद
___प्र. ए. चिकिषते चिकिषिष्ट कक-धातार्यङ्-लद- चाकक्यते कक-धातोर्वाग्लुक- नट- चाकक्रीति-चाकक्ति कुक-प्रादाने-.
लद
ल
कोकते कोकेते कोकंते
कोकसे कोकेथे कोको
कोके .कोकावहे कोकामहे
लिद
म.
चुकुके
चुके चुकुकाते चुकिरें
चुकिकिये चुकुकाथे चुकुकिध्ये
चुकुकिवहे. चुकुकिमहे
कोकिता कोकितारी कोंकिता
कोकितासे कोकितासाथे कोकिताध्ये
कोकिताहे कोकितास्वहे कोकितास्महे
कोकिष्यते कोकिष्येथे कोकिष्यन्ते
कोकिष्यसे कोकिष्यथे कोकियध्ये
कोकिष्ये कोकिष्यावहे कोविण्यामहे
Page #288
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारात्यात्मनेपदानि।
लोद ... .. .. ह. कोकतां कोकस्व द्वि. कोकेतां कोकथां - कोकाव ब. कोकन्तां ... . काकध्वं
कोकामहै
कोकै
अकाकत अकोकेतां अकोकन्त
अकोकथाः अकोकथां अकोकध्वं विधिलिङ
अकोके अकोकावहि अकोकामहि
कोकेत कोकयातां
कोकथाः कोकेयाथां कोकेध्वं স্বামীলিত
कोकेय
कोकेहि . कोकेहि ..
कोकरन् .
कोकिषीष्ट कोकिषीयास्तां कोकिषोरन्
कोकिषीष्ठाः कोकिषीयास्थां कोतिषीध्वं
कोकिषीय कोकिषीवहि कोकिषीमहि
द्वि. ब.
অাড়ি अकोकिषातां अकोकिषत
अकोकिष्ठाः अंकोकिषायां अकोकिळ
अकोकिषि अकोकिहि अकोकिमहि
म.
अकोकिष्यत अकोकिष्यथाः . अकोकिष्ये ... अकोकिष्यतां अकोकिष्येथां अकोकिष्यावहि
अकिष्यन्त अकोकिष्यध्वं अकोकिष्यामहि कुक-धातो:तुर्मागणच्- लद
प्र. ए. कोकयति-कोकयते धुकोकिषते .चोकुक्यते 1 . यह लुक्-चोकीति-चोकोक्ति
Page #289
--------------------------------------------------------------------------
________________
ककि-गती
कच
तिङन्तार्णवतरणिः - ककारादात्मनेपदानि ।
लिद चकंके
लद
प्र. ए. कंकते
लड
विधिलिङ श्रशोलिङ्
प्र. ए. अकंकत कंकेत कंकिषीष्ट
अकं किष्यत अवशिष्टरूपाणिनिदिधातुवदूयानि
व-भूतप्रादुर्भावे- लद् लिट् लुद लट् लोट् कचते चक्रचे कचिता कचिष्यत कचतां लङ् विधिलिङ् श्राशीर्लिङ लुङ
प्र. ए.
लुङ्
प्र. ए. अकचत कचेत कचिषीष्ट अकचिष्ट कचिष्यत अवशिष्टरूपाणिकक धातुतुल्यानि
कच बंधने -
लट् लिद
प्र. ए. कचते चाकचे
कचि-दीप्तिबंधनयो:-लट्-कंचते लिद-चकंच - शेषंक किवत्
काचि - दीप्तिबंधनयो:
कटि शोके-लट्
-
द्वि.
कुडि-दाचे लट्कडि-मवे-लट्
केए-कंपने
कपि चलने
कह-वर्णे-लद -
कोड-धाटय
लट्
प्र. ए. कांचते
कंठते- शेषं पूर्ववत कुंडते- शेषं पूर्ववत् कंडते-शेषं पूर्ववत्
प्र० ए० केपेत
प्र.
लद लिट् लुद
लद लोद लड़ प्र. ए. केपते चिकेपे केपिता केपिष्यते केपतां अकेपत
कीब
काबेते
सोबत
लुद
लट्
लोद
कंकिता कंकिष्यते कंकतां
-लद- कंपते - शेषंक किवत् कषते-शेषंककधातुवत
विधिलिङ श्राशीर्लिङ लुङ् केपिषीष्ट
खट्
म.
क्लोब मे
की बेथे
सीमध्ये
लिट् चकांचे-शेषं पूर्ववत्
लुङ किष्ट
केपिष्ट
J.
फ्रीबे
खड्
केपिष्यत
शीबावहे
शीबामहे
Page #290
--------------------------------------------------------------------------
________________
ivatiotis
ivaho is
izvabo is
iv choos
iv chois
द्वि.
성
तिङन्तावतरणिः - ककाराद्यात्मनेपदानि ।
लिट्
प्र.
विक्रीबे
चिक्कीबाते
चिक्कीबिरे
प्र.
क्लीबिता
क्रीबितारी
की वितारः
प्र.
क्लीबिष्यते क्लीबिष्यते श्री विष्यन्ते
प्र.
क़ीबतां
कोबतां
क्लीबन्तां
प्र.
अक्शीबत
अक्कीबेतां
चक्रीवंत
प्र.
की त्रेत कोबेयातां
कोबेरन
कीबिडी
म.
चिक्कीबिषे
चिक्कीबायें
चिलीबिध्ये
लुद
म.
बतासे
कवितासाथे
कीबिताये
कीबिष्य से क्रीविष्येथे
श्री बिष्यध्व
म.
हट्
लेद
म.
atata
क्रीबेथां
क्लीबध्वं
म.
लङ
आशीषथाः
अक्शीबेथां
अक्क़ीबध्वं
विधिलिङ
म.
की बेथाः
क्लोबेयाथां
क्लीबेध्वं
म.
श्राशीर्लिङ
कीजिबीहाः
उ.
चिक्कीबे
चिक्कीबिवहे
चिक्कीबिमहे
उ.
क्लीबिताहे
की बितास्वहे क्कीबितास्महे
3.
काबिष्ये
शीविष्यावहे कोविष्यामहे
उ.
की बे
कोबाव है क्क़ीबामहे
उ.
अक्शीबे ग्रीबार्वाह अक्कीबाह
उ.
झीबेय
क्लोबेवहि
कोबेमहि
कीविषय
३४५
Page #291
--------------------------------------------------------------------------
________________
२५० तिङन्तार्णवतरणिः-ककारामात्मनेपदानि ।
श्राशीलिङ द्वि. कीबिषीयास्तां लीबिषीयात्यांशीषिधीवहिं
क्रीविधीन क्रीविषीद्धं लीबिधीमहि
उ.
अलीविषि अक्लीबियहि अलीबिमहि
अल्लीबिष्ट अलीबिष्ठाः अक्लीबिषातां अलीबिषायां अतीबिषत अली बिध्वं-वं
लङ । ए. अलीबिष्यत अनीबिष्यथाः द्वि. अतीविष्येतां अलीबिष्येयां
अलीबिष्यन्त अलीविष्यध्य सीब-हर्षे-लद- तीबते-शेषपर्ववत बम सहने
__ लट् .
अतीबिष्ये अलीबिष्यावहि अलीबिष्यामहि
स.
तमे
तमते . क्षमते चमन्ते.
. नमसे
तमसे तमेथे तमध्ये लिट्
तमावहे तमामहे
चतमे चतमाते चतमिरे
चतमिषे-चतं चक्षमे ... चतमाथे चक्षमिवहे-चत्तवहे घमिध्व-चवंध्ये चमिमहे-चतण्महे
ए. नमिता-खंता क्षमितासे-संतासे , क्षमिताहे-खेताहे द्विः क्षमितारी-तारी क्षमितासाथे-संतासाये तमितास्वहे-संतास्वहे ब. तमितार:-शंतारः मिताध्ये-संताध्ये तमितास्महे-संतास्महे
ए. मिष्यते-वैस्यते चमिध्यसे-वस्यसे
मिष्य-वस्य:,
Page #292
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-ककारासात्मनेपदानि ।
२१
द्विः तमिष्येते-तस्येते क्षमिध्येथे-तस्येथे तमिष्यावहे-क्षस्यावहे ब. तमिष्यन्ते-कंस्यन्ते क्षमिष्यध्य-क्षस्यध्ये तमिष्यामहे-क्षस्यामहे
लोद
क्षमता चमेतां समंतां
क्षमस्व तमेथां तमध्वं
तमै तमावहे . तमामहै ..
लङ्ग
प्रतमत
अक्षमथाः अत्तमेतां . .. अत्तमेथां असमंत .. अतमध्ये
विधिलिङ्ग
अतमे अक्षमावहि अक्षमाहि
ए.
तमेत तमेयातां
समय
चमेरन्
तमेथाः तमेयाथां ਬਸ प्राशीलिक
तमेवहि . क्षमेहि
ब.
तमिषीष्ट-तंसीष्ट
क्षमिषीष्टा:-क्षसीष्टाः मिषीयास्तां-कैसीयास्तां तमिषीयास्थां-तंसीयास्यां क्षमिषीरन-क्षसीरन मिषीध्वं-सीध्वं
'उत्तम ह. तमिषीय-सीय द्वि. तमिषीवहि-तंसीवहि ब... मिषीहि-क्षसीमहि
ए. अमिष्ट-अस्त
अमिषातां-अतंसातां अचमियत-असत
अमिष्ठा:-अस्थाः अक्षमिषाथां-अशंसायां . अमिध्वं-अक्षय ....
Page #293
--------------------------------------------------------------------------
________________
२५र
तितावरणिः-ककारामात्मनेपदागि
उत्तम
.
. अत्तमिषि-अक्षसि । द्वित: अमिवहि-अस्वहि, ब. अतमिमहि-अस्महि
प्रतमिष्यत-अस्यत अमिष्यथा:-अत्तस्यथाः अमिष्येतां-प्रशंस्येतां अक्षमिष्यथां-अस्येथां अमिष्यन्त-पक्षस्यन्त अमिष्यध्वं-अस्यध्वं
उत्तम अतमिष्ये-अक्षस्ये वि. अमिष्याहि-अस्यावहि
अमिष्यामहि-अस्यामहि समू-धाताहंतुण्णिच्-लद लिद लुद प्र. ए. क्षमयते समयांचके क्षयिता
सद लोद लड़ . विधिलिङ्ग प्र. ए. चयिष्यते समयतां अतमयत तमयेत.
पाशीर्लिङ् लुङ म. ए. धर्मायषीष्ट अचितमत अतयिष्यत-दत्यादि समप-धातासनम. ए. चितमिषते चितमिषिष्ट अचितमिषिष्यत
चिहंसते अचितसिष्ट अविसिष्यत बम-धातोयंक- लद
प्र• ए. चाक्षम्यते . अचासमिष्ट अचातमिष्यत बम-धातोर्यलुक- , लद
प्र.ह. चातमीति-चातणित प्रचातमीत् अचातमिष्यत् 'बम-कांती-कांतिरिच्छा
लद
द्वि.
कामयते बामयते
कामयसे कामयेथे कामयध्ये
कामये कामयावहे कामयामो
Page #294
--------------------------------------------------------------------------
________________
तिहन्तार्णबलरणि-कारावात्मनेपदानि। यह
_ लिद ए. कामयांचक्रे-कामयांचकमे कामयांचकृष-कामयांचकमिषे द्वि. कामयांचक्राते-कामयांचकमाते कामयांचनाये- चक्रमाथे ब. कामयांचक्रिरे-कामयांचकमिरे कामयांचध्ये- चक्रामध्ये
उत्तम कामयांच-कामयांचकमे कामयांचंकवहे-कामयांचकमिवहे कामयांचरूमहे-कामयांचकमिमहे
लुट्
कायिता-कमिता कायितासे-कमितासे कायितारी-कमितारी कामयितासाथे-कमितासाथे कार्मायतार:-कमितारः कायिताध्ये-कमिताध्ये.
उत्तम कायिताहे-कमिताहे द्विः कार्मायतास्वहे-कमितास्वहे ब. कायितास्महे-कमितास्महे
कामयिष्यते-कमिष्यते द्वि. कायिष्येते-कमिष्येत
कामयिष्यन्ते-कमिष्यमले
कार्मायष्यसे-कमिष्यसे कायिष्येथे-कामध्ये कामयिष्यवे-कमिष्यध्ये
द्वि ख.
कायिव्ये-कमिष्ये कार्मायण्यावहे-कमिष्यावहे । कार्मायण्यामहे-कमिष्यामहे ...
लोद
कामयै
एकामयला
कामयेतां मामयंता
कामयस्व कामयेधां कामयय
कामयावहै कामयामहे
Page #295
--------------------------------------------------------------------------
________________
तिलावतरणिः-काराक्षात्मनेपदानि ।
.
द्वि.
अकामयत अकामयेतां अकामयंत
अकामयथाः अकामयेथां अकामयध्वं. विधिलिङ्ग
अकामये . अकामयाहि अकामयामहि
कामयेत .. द्विः कामयेयातां ब. कामयेरन
कामयेहि
कामयेथाः • कामयेय कामयेयाथां कामयेध्वं कामयहि आशीर्लिङ्
ए. कायिषीष्ट-कमिषीष्टा कामयिषीष्ठाः-कमिषीष्ठाः द्वि. कामयिषीयास्तां-कमिषीयास्तां कामयिषीयास्थां-कमिषीयास्यां ब. कार्मायषीरन-कमिषीरन कायिषीध्वं-कमिषीध्वं
ए. कायिषीय-कमिषीय द्विः कामयिषीवहि-मिषीवहि ब. कायिषीमर्माह-कमिषीमहि
उत्तम
अचीकमत-अचकमत अचीकमेतां-अचकमेतां अचीकमंत-अचकमन्त
म. अचीक्रमथा:-अचकमयाः अचीक्रमथां-अचकमेथां अचीकमध्यं-अचकमध्वं
उत्सम
ए. अचीकमे-अचकमे द्वि... अचीकमावहि-अचकमावहि । ब. अचीकमार्माह-अचक्रमामहि ।
लड् । अकार्मायष्यत-अमिष्यत अकायिष्यथा:-अमिष्यथाः : द्वि. अकायिष्येता-अमिष्यतां प्रकायिष्येथां-अमिष्येयां
अकामयिष्यन्त-अमिष्यन्त ... प्रकायिष्यध्वं- अमिष्यध्वं
Page #296
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककाराव्यात्मनेपदानि ।
५५
"उत्तम
ए. अकामयिष्ये-अमिष्ये द्वि. अकायिष्याहि-अमिष्याहि
__अकार्मायष्याहि-अमिष्याहि नयी-शब्दे-उन्दनेच- लट् ... लिट् लुट खट् प्र. ए. क्रयते चुकये क्रयिता ऋयिष्यते
लोद लङ् विधिलिङ प्राशीर्लिद प्र. ए. क्रयतां अक्रयत क्रयेत यिषीष्ट
लङ्
प्र. ए. अक्रयिष्ट समायो-विधूनने- लट् । प्र. ए. मायते
लोट् । प्र. ए. मायतां
_ अक्रयिष्यत लिद लुद चत्माये मायिता मयिष्यते
लड़ विर्धािला प्राशर्लिङ अत्मायत मायेत मायिषीष्ट
प्र. ए. अत्मायिष्ट अत्मायिष्यत कलशब्दसंख्यानयोः-लट्- कलते-शेषंकचधातुवत्
अशतिस्वामीत्तष्णीभावइत्यर्थःकल्ल-अध्यक्तशब्दे-लट्- कल्लते-शेषंपूर्ववत केधु-शब्द-लट्- केवते-शेषंकेपधातुवत केश-अव्यक्तायांवाचि-नेशते-शेषंपूर्ववत् काम-शब्दकुत्सायां- लट् लिद ...लद . . . खद ... प्र. ए. कासते कासांचक्र कासिता कासिष्यते
लोद लङ् विधिलिङ प्राशीलिङ प्र• ए• कासतां अकासत कासेत कसिषीष्ट
प्र. ए. अकासिष्ट अकासिष्यत काश-दीप्ती- लट् .. लिट्
प्र. ए. काशते चकाशे- शेषपूर्ववत अश्विदा-अव्यक्तशब्वे- लद लिट् लुद
प्र. ए. वेदते चित्विदे . .. बेदिता
खद वदिष्यते
Page #297
--------------------------------------------------------------------------
________________
मिलार्णवतरणिः-पाकापवात्मनेपदानि ।
लह विधिलिङ प्राशीलिंद प्र. ए. वेदतां अधेदत वेदेत वेदिषीष्ट
लाट
प्र. ए. अत्वेदिष्ट अवेदिष्यत शुभ-संचलने- लद लिट् * प्र. ए. क्षोभते चुक्षुभे
लूद. मायने
तोभिता क्षोभिष्यते - लोट् लङ् विधिलिङ प्रायोलिक प्र. ए. क्षोभतां अक्षाभत क्षोभेत क्षोभिषीष्ट .. लुङ अक्षोभिष्ट लुङ् अक्षोभिष्यत
सपू-सामर्थ्य
ए. दि.
कल्पते कल्पते काल्पन्ते
कल्पसे कल्पेथे कल्पध्ये लिद .
कल्पे. कल्यावहे कल्पामहे
चलपे
चलपिधे-चलप्से चलये चक्रपाते चलपाथे चलपिवहे-चक्लपबहे चलपिर चलपिध्ये-चकमध्ये चलपिमहे-चलपमहे
परस्मैपदं-कल्पितासि-करप्तासि-इत्यादि
A
कल्पिता-करप्ता
कल्पितासे-करप्तासे कल्पितारी-करिप्तारी कल्पितासाथे- कल्प्तासाथे कल्पितार:-करप्तारः कल्पिताध्वे-कलाताध्ये परस्मैपदं
कल्प्तासीत्यादिउसम कल्पिताहे-कल्प्ताहे
कल्पितास्वहे-करप्तास्वहे ...ब. कल्पितास्महे-कल्प्तास्महे ।
बालप्तासमा कल्पितास्मः इत्यादि
..
Page #298
--------------------------------------------------------------------------
________________
jiv jioofs
ivajibo far
द्वि.
a.
is choos
द्वि.
ब.
schoo
द्वि.
ब.
द्वि.
s
तिङन्तार्णवतरणिः - ककारादात्मनेपदानि ।
लद
प्र.
कल्पिष्यते - कल्प्स्यते कल्पिष्येते- कल्प्स्ये ते कल्पिष्यन्ते - कल्प्स्यन्ते परस्मैपदं - कल्प्स्यतीत्यादि
प्र.
कल्पतां
कल्पेतां
कल्पता
द्वि.
ब.
प्र.
प्रकल्पत
कल्पेतां
प्रकल्पन्त
प्र.
१७
कल्पे
कल्पेयातां
कल्पेरन
लोद
उत्तम
कल्पिष्ये- कल्प्स्ये
कल्पिष्यावहे - कल्प्स्यावहे कल्पिष्यामहे - कल्प्स्यामहे
कल्प्स्यामः
म.
कल्पस्व
कल्पेथां
कल्पध्व
लड्
म.
प्रकल्पथाः
कल्पेथां
अकल्पध्वं
विधिलिङ
म.
कल्पेथाः कल्पेयाथां
कल्पेध्वं
श्राशीर्लिङ
कल्पिषीष्ट - लप्सीष्ट कल्पिषीयास्तां-क्लप्सीयास्तां काल्पिषीरन्- लप्सीरन्
म.
कल्पिष्यसे- कल्प्स्यसे
कल्पिष्येथे - कल्प्स्यथे कल्पिष्यध्ये- कल्प्स्यध्वे
उ.
कल्प
कल्पाव
कल्पाम
उ.
कल्पे प्रकल्पावहि प्रकल्पामहि
उ.
कल्पेय
कल्पेवहि कल्पेमहि
म.
२५
कल्पिषीष्टा:- लप्सीष्टाः कल्पिषीयास्थां-क्लप्सीयास्यां कल्पिषीध्वं - क्लप्सीध्वं
Page #299
--------------------------------------------------------------------------
________________
तितार्णवतरणि:-ककारात्यात्मनेपदानि ।
प्राशीर्लिङ -उत्तम ए. कल्पिषीय- लप्सीय द्वि. कल्पिषीर्वाह-लप्सीहि ब... कल्पिषीमहि-क्रप्सीहि
ए.. दि. ब.
अकल्पिष्ट-अलप्त
अकल्पिष्टा:-अलपथाः अकल्पिषातां-अक्लप्सातां अकल्पिषाथां-अलप्सायां अकल्पिषत-अक्लप्सत
अर्काल्पध्वं-अलपध्वं उत्तम अकल्पिषि-अलप्सि
अकल्पिवहि-अलप्स्वहि ब. अल्पिमहि-अकस्महि
अकल्पिष्यत-अलप्स्यत अकल्पिष्यथाः-अल्लप्स्यथाः अकल्पिष्येतां-अक्लप्स्येतां अर्काल्पयेथां- अक्लप्स्येथां अकल्पिष्यन्त-प्रलप्स्यन्त अल्यिष्यध्वं- अलप्स्यध्वं
उत्तम अकल्पिष्ये-अलप्स्ये द्वि. अकल्पिष्याहि-अलप्स्यावहि ब अकल्पिष्याहि-अक्लप्स्यामहि प्र. म.
उ. परस्मैपदं-अकल्प्स्यदित्यादि अकल्प्स्यः ।
अकल्प्स्यामः क्षजि-गतिढानयोः-लद- संजते-शेषंकचिधातुवत क्रप-कृणायां-लद- पते-शेषंककधातुवत् कदि-दि-दि-वैक्रव्ये-लट्- कंदते-कचिधातुवत् कद-क्रद-कट-दत्यपरे-लट्- लदते-ककधातुवत् कुन-शब्द-लद लिदः लुद - . लट् लोट् लङ् प्र. ए. कवते. चुकुवे कोता कोष्यते कवतां अकवत,
. विधिलिङ प्राशीलिङ् लुङ प्र. ए. कवेत. कोषीष्ट अकोष्ट-अकोषातां-अकोषत प्रकोष्यत .
Page #300
--------------------------------------------------------------------------
________________
२५९
तिङन्तार्णवतरणिः-ककारामात्मनेपदानि । कलि-गतिशासनयोः-लुक लट्
म. ए. कंस्ते
कंस्से
कंसे द्वि. कंसाते
कंसाये कंस्वहे कंसते
लिद
कंध्ये
कंस्महे
चकंसे चकंसाते चकंसिर
चकंसिषे चकंसाथे चसिध्ये
चकसे चकंसिवहे चकसिमहे
कसिता कसितारी कंसितारः
कंसितासे कंसितासाथे कसिताध्ये
कसिताहे कंसितास्वहे कसितास्महे
द्वि.
कंसिष्यसे कंसियेथे कंसिष्यन्ते
कंसिष्यते कसिष्येथे कसिष्यध्ये लोद
कसिध्ये कसिष्यावहे कंसिण्यामहे
ए.. कंस्तां दि. कंसातां
कंसतां
कंस्व कंसायां कंध्वं
___ उ. कस्यै कंसावहै . कंसामहै
लड
अकंस्त अकंसातां अकंसत
कंस्थाः अकंसायां
असि अकस्वहि अस्महि
अकंध्वं
विधिलिङ
कसीत ...
कंसीथाः .
... कंसीय.. ....
.
Page #301
--------------------------------------------------------------------------
________________
म.
तिङन्तार्णवतरणि:-ककारात्यात्मनेपदानि ।
विधिलिड कंसीयातां . कंसीयाथां कंसीवहि कंसीरन ... कंसीध्वं. कंसीमहि
श्राशीर्लिङ कसिषीष्ट कंसिषीष्ठाः कंसिषीय कसिषीयास्तां कसिषीयास्यां सिषीवहि कसिषीरन कसिषीध्वं कसिषीहि
ब.
म.
।
असिष्ट असिषाता असिषत
असिष्ठाः असिषाथां अकसिध्वं .
अकसिषि असिष्वहि असिमहि
असिष्ये असिष्यावहि असिष्यामहि
ब• पारित
अकसिष्यत असिष्यथाः असिष्येतां असिष्यथां
असिष्यन्त असिष्यध्वं कंस-धाताहेतुमरिणच्-लट्- कंसयते कंस-धातोस्सन-लट्- चिकंसिषते कंस-धातोर्यङ्-लद- चाकस्यते कंस-धातोर्यलुक्-लट्- चाकसीति-चास्ति कशेति केचित्
“लट् .
म.
कशे कश्वहे
कष्टं
कते द्विः कशाते জয়াঘ
कले . कश्महे . लिद, लुद लट् लोट् लङ् विधिलिङ्ग प्र. ए. चकशे कशिता कशिष्यते कष्टां अकष्ट कशेत
कशते
- आशीलि
अशष्ट- अशिष्यत-इत्यायाम
Page #302
--------------------------------------------------------------------------
________________
लिश्य ।
तिङन्तार्णवतरणि:-ककारामात्मनेपदानि । निश-उपतापे-यन
लिश्यते लिश्यसे लिश्यते জিহায় क्लिश्यावहे लिश्यन्ते लिश्यध्ये क्लिश्यामहे
लिद चिनिशे चिलिये चितिशे चिक्तिशाते चिलिशाथे चिल्लिशिवहे ििशिर चिक्लिशिध्ये चिकिशिमहे
म.
म.
क्लशिता केशितारी केशितारः
लेशितासे क्लेशितासाथे क्लेशिताध्ये
केशिताहे लेशितास्वहे लेशितास्महे
लद
शिष्यते জয়িন। शिष्यन्ते
शिष्यसे लेशिष्यथे জসি लोद
शिष्ये शिष्यावहे लेशिष्यामहे
लिश्य
लिश्यतां लिश्यता लिश्यन्तां
लिश्यस्व लिश्येथां क्लिश्यध्वं
क्लिश्यावहै क्लिश्यामहै
अतिश्यत अतिश्यतां अक्लिश्यन्त
म. अलिश्यथाः अतिश्येथां अक्लिश्यध्वं विधिलिङ्
अतिश्यै अक्लिश्यावहै अक्लिश्यामहै
ए.
प्र. लिश्येत
लिश्येथाः
लिश्येय
Page #303
--------------------------------------------------------------------------
________________
२
तिसावतरणि:-ककारामात्मनेपदानि ।
विधिलिङ् लिश्ययातां लिश्येयाथां किश्यवहि किश्यरन
लिश्यध्वं लिश्यहि
श्राशीलिङ शिषीष्ट लेशिषीष्ठाः शिषीय शिषीयास्तां रशिषीयास्थां रशिषीवहि क्लेशिषीरन् रशिषीध्वं क्लशिषीरि
प्र.
म.
द्वि..
अक्लशिष्ट अशिषातां अशिषत
अशिष्ठाः अशिषायां জয়ি
জয়িতি अशिष्वहि अशिष्महि
लुङ,
प्र.
म.
अल्लशिष्यत अलशिष्यथाः अशिष्ये द्विः . अशिष्येतां अशिष्येथां ঋছিআন্তৰি ब. अशिष्यन्त अशिष्यध्वं अशिष्यामहि काश-दीप्ती- लद लिद लुद लुङ,
प्र. ए. काश्यते चकाशे काशिता प्रकाशिष्यत कुड-शब्ठे- लट् लिट् लुद
लोद प्र. ए• कुवते . चुकुवे कुविता विष्यते कुवतां
लङ विधिलिङ, आशीर्लिङ लुङ, लुङ, प्र. ए• अकुवत कुवेत कुशीष्ट अकुत अकुष्यत टीचीतत्वे- लद लट् प्राशीलिङ् लुङ ..
प्र. ए. कुविता कुविष्यते कुविषीष्ट अविष्ट अविष्यत कुङ्-धातोर्णिच-लट्- कावयते-कावयति कुङ्-धातासन-लट्- चुकरते कुछ -धातार्यङ -लट्- चोकूयते कुडा -धातोर्या लुक-सद- चोकवीति-चोकोति
Page #304
--------------------------------------------------------------------------
________________
२६३
तिङन्तार्णवतरणिः-पाकारामात्मनेपदानि। चुदिर-संप्रेषणे-नम्ए. ते द्वि हुंदाते
सुंदते तन्थ्ये चन्द्रहे
तुंसे .
तुंदाये
CIGATHA
लिद
म.
॥
चुतुदाते चुक्षुदिरे
चुदिषे चुतुदाथे चुदिध्ये
चुतदिवहे
चुदिमहे
लुद
म.
.
तोता तोत्तारी तोत्तारः
तोत्तासे तोत्तासाथे तोत्ताध्ये लट्
तोताहे तोत्तास्वहे क्षोत्तास्महे
द्विः
तोत्स्यते तोत्स्येते तोत्स्यन्ते
तोत्स्यसे तोत्स्येथे. तोत्स्याध्ये लोद
तोत्स्ये. तोत्स्यावहे तोत्स्यामहे
ब.
तुन्तां
लुत्स्व
तुन
तुंदातां तुन्दतां
हुंदाथां
बुंध्वं
तुनदावहै तुनदामहै
म.
अनुत्त अतुंदातां अर्बुदत
अर्बुथ्याः अर्बुदाथां अशुध्वं विधिलिङ सुंदीथाः
अर्बुदि अहि अतुंदहि
बुंदीत
तंदीय
Page #305
--------------------------------------------------------------------------
________________
२६४
द्वि.
ब.
iv choo is
द्वि
ivajico ris
प्र.
ब.
तिङन्तार्थवतरणिः - ककारामात्मनेपदानि ।
विधिलिङ
सुंदीयातां
दीन
प्र.
चुत्सीष्ट तत्सीयास्तां तुत्सीरन्
प्र.
प्रतुत्त अनुत्सातां
अनुत्सत
प्र.
अक्षोत्स्यत्
द्वि. अक्षोत्स्येतां अक्षोत्स्यन्त
तंदीयायां
चुंदीध्वं
म.
श्राशीर्लिङ,
हुक्रञ् - द्रव्यविनिमये-ना
डुकञ्-करणे-उ:- लट् प्र. ए. करोति - कुरुते
प्र.
ए. क्रीणाति-क्रीणीते द्वि. क्रीणीत:- क्रीणाते ब. क्रांति - क्रीणते
तुत्सीष्टाः तत्सीयास्यां
तुत्सीध्वं
लुङ्
म.
अक्षुत्थाः अनुत्साथां
अक्षुध्वं
म.
लङ
लुङ
प्र० ए० अकाषीत् प्रकृत
म.
अक्षोत्स्यथाः अतोत्स्येथां
अक्षोत्स्यध्वं
लट्
प्र. ए. करिष्यति -करिष्यते
लट्
लिट्
चकार चक्रे
म.
उ·
चंदीवहि दीर्माह
उ.
क्रीणासि - क्रीणी क्रीणीथ:- क्रीणाथे क्रीणीथ - क्रीणीध्ये
तुत्सीय तुत्सीवहि तुत्सीमह
उ.
लङ्
विधिलिङ
श्राशीर्लिङ
प्र. ए. अकरोत् - अकस्त कुर्यात् कुर्वीत क्रियात्- कृषीष्ट
लुङ
तुत्सि अतुत्स्वहि अतुत्स्महि
उ·
अक्षोत्स्ये अक्षोत्स्यावहि अक्षोत्स्यामह
लुट् कती
लोद करोतु - कुरुतात् कुरुतां
करिष्यत-करिष्यत्
उ.
क्रीणामि-क्री क्रीणीव:- क्रीणीवहे क्रीणीमः क्रीणीमहे
Page #306
--------------------------------------------------------------------------
________________
तिल्न्ताखवतरणिः-कारामात्मनेपदानि ।
२५
Apan
चिक्राय-चिक्रीये चियिथ-चिऋथ-विक्रियिषे चिक्रियतुः-चिक्रियाते चिक्रियः-चिक्रियाथे चिक्रियु:-चिक्रियिरे चिक्रियाः-चिक्रियिके
ह. चिकाय-विक्रय-चिक्रिये द्वि. चिक्रियिव-चिक्रियिवहे ब. चिक्रियिम-चिाियमहे
उत्तम
.
A
क्रेता-क्रेता क्रेतासि-क्रतासे क्रेतास्मि-क्रेताहे
तारी-क्रेतारी ऋतास्य:-क्रेतासाथे क्रेतास्व:-क्रेतास्वहे क्रेतार:-केतारः क्रेतास्य-क्रेताध्ये ऋतास्म:-क्रेतास्महे
लद ऋति-क्रष्यते .ऋष्यसि-क्रष्यसे ऋष्यामि-क्रष्ये ऋष्यत:-ऋष्येते ऋष्यथ:-क्रेष्येथे ऋष्याव:-ऋष्यावहे ऋष्यन्ति-ऋष्यन्ते ऋष्यथ-ऋष्यध्ये क्रष्यामः-ऋष्यामहे
लोद
म.
द्वि.
क्रीणीतां-क्रीणातु-क्रीणीतात् क्रीणीष्व-क्रीणीहि-तात क्रीणातां-क्रीणीतां क्रीणाथां-क्रीणीतं क्रीणतां-कीणन्तु . क्रीणीध्वं-क्रीणीत
__ उत्तम ए. क्रोणे-क्रीणानि द्वि. क्रीणावहै-क्रीणाव ब. क्रीणामहै-क्रीणाम
अफ्रीणात-अक्रीणीत अक्रीणीतां-अक्रीणातां चक्रीणन-अक्रीणत
प्रक्रीणा:-प्रक्रीणीथाः प्रक्रीणीतं-अक्रीणाथां अक्रीणीत-अशीणीध्वं
Page #307
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-ककारामात्मनेपदानि ।
. लङ-उत्तम । ए. अक्रीणां-अक्रीणि द्वि. अक्रीणीव-अक्रीणीवहि
अक्रीणीम-अक्रीणीमहि
विधिलिङ क्रीणीयात-क्रीणीत
क्रीणीयाः-क्रीथाः द्विः क्रीणीयातां-क्रीणीयतां क्रीणीयातं-क्रीणीया ब. क्रीणीयु:-क्रीणीरन् क्रीणीयात-क्रीणीध्वं
म.
उत्तम
ए.
क्रीणीयां-क्रीणीय क्रीणीयाव-क्रीणीवहि क्रीणीयाम-क्रीणीहि . प्राशीर्लिङ्ग
ब.
प्र.
ए. क्रियात-ऋषीष्ट क्रियाः-ऋषीष्ठाः क्रियासं-ऋषीय द्वि. क्रियास्तां-ऋषीयास्तां क्रियास्तं-ऋषीयास्यां क्रियास्व-ऋषीवहि ब. क्रियासुः-ऋषीरन् क्रियास्त-ऋषीध्वं क्रियास्म-ऋषीमहि
लुङ
अषीत-अवेष्ट अषी:-अक्रेष्ठाः अषं-अषि द्विः अष्टां-अवेषातां अष्ट-अक्षायां अष्व-अक्रवाह
अक्रेषुः-अक्षत अष्ट-अक्रवं अष्म-अमहि
अक्रष्यत्-अक्ष्यत अक्रेष्यः-अक्रष्यथाः अक्रष्यतां-अक्ष्यतां अक्रष्यतं-अक्रष्येथां अक्ष्यन-अक्रष्यन्त अक्ष्यतः-अक्ष्यध्वं
ਜਸ . ए. अक्रष्यं-अक्रव्ये 'द्वि. अक्रेष्याव-अक्ष्यार्वाह
- अक्रष्याम-अक्ष्यामहि
Page #308
--------------------------------------------------------------------------
________________
२६७
.
७८
म.
कणये
तिङन्तार्णवतरणिः-ककारात्यात्मनेपदानि।
अथ ककारादिस्वार्थणिजंतानि । .. कुण-संकोचनेकूणयते
कणयसे कूणयेते कणयध्ये
कूणयामहे
लिद कणयांचके कूणयांचवणे
कणयांचशे कणयांचाते कणयांचाथे कणयांचवहे कूणयांचक्रिरे कणयांचध्ये
कणयांचचमहे
कूणयेथे
कणयावह
कणयन्ते
म.
कणयिता कूणयितारी कर्णयितारः
कर्णायतासे कयितासाथे कूयिताध्ये
कूर्णायताहे कर्णायतास्वहे कूयितास्महे
कणयिष्यते कूयिष्यते कूयिष्यन्ते
कणयिष्यसे कयिष्येथे कर्णायष्यध्ये लोद
कर्णायष्ये कणयिष्यावहे
कूयिष्यामहे
कणयस्व
कणय
कूणयतां कणयेतां
कणयेथां कणयध्वं
कूणयावहै कूणयामहै
कणयन्तां
प्र.
लड
म. अकणयथाः
अकूणयत अकणयेतां अकणयन्त
अकणयेथां अकणयध्वं
अकणये अकणयावहि अकणयामहि
विधिलिङ
उ..
कणयेत
कणयेथाः ।
कणयेय
Page #309
--------------------------------------------------------------------------
________________
२६८
तिङन्तार्णवतरणि:-ककाराक्षात्मनेपदानि ।
• विधिलिड कणयेयातां कूणयेयाथां
कणयहि कूणयेरन
कणयमहि पाशीर्लिङ कूर्णायपोष्ट कूर्णायषीष्ठाः
कूयिषीय कूयिषीयास्तां कर्णायषीयास्यां कूयिषीवहि कर्णायषीरन
कूर्णायषीळ कर्णायषीमहि
कणयध्वं
द्वि.
अचुकणत अचुकणेतां प्राचकणन्त
अचुकणथाः अचुकणेथां अचुकणध्वं
স্ময় अचुकणावहि अचुकणाहि
NON
लङ
अकयिष्यत अकर्णायष्यथाः अक्रयिष्ये अकूयिष्येतां अकयष्येयां अकयिष्यार्वाह
अकूयिष्यन्त अकयिष्यध्वं अकयष्याहि कुत्स-अवक्षेपणे- कुत्सयते- अचुकत्सत कुट-छेदने- कोटयते- अचुकुटत कट-अप्रदाने- कटयते- अवसादनइत्येके कुट्ट-प्रतापने- कुट्टयतेकुस्म-नाम्नेवा- कुस्मयते- अचुकुस्मत कनिमीलने- काणयते- अचीकणत-अचिकाणत कसि-भाषार्थ:- कुंसयते- अचुकंसत कशिभाषार्थ:- कुंशयते अचुकंशत कुप-भाषार्थ:- कृपयते- अचुकुपत कठि-शोके- कंठयते- अचकंठत कथ-वाक्यप्रबंधे- कथयते- अचकथत-प्रदंतः । कल-गती- संख्यानेच- कलयते-अचकलत कृप-दावल्वे- कृपयते .. .
Page #310
--------------------------------------------------------------------------
________________
२६९ ,
तिङन्तार्णवतरणिः-ककारामात्मनेपदानि । तोप-तोपे- ' तोपयते कुमार-क्रीडायां- कुमारयते कूट-परितापे- कूटयते कुण-आमंत्रणे- कुणयते कण-संकोचने- कणयते कुहविस्पावने- कुहयते कत्र-शैथिल्ये- कायते कर्तत्येके-लट कर्तयते कर्णछेदने- कर्णयते क्षिप-प्रेरणे- तिपयते कंसवधमाचष्टे- कंसंघातर्यात- दतिककारादिधावः
अथ खकारादिपरस्मैपदानि । खाद-भक्षणे-शपखादति खादसि
खादामि खादतः खादयः
खादावः खादन्ति खादथ
खादामः
लट्
लिद
चखाद
चखादतुः चखादुः
चखादिथ चखाद चखादयुः चखादिव चखाद
घखादिम लुद खादितासि खादितास्मि खादितास्थः । खादितास्वः खादितास्थ खादितास्मः लट्
खादिता खादितारी खादितारः
म.
खादिष्यति खादिष्यत: खादिन्ति
खादिसि खादिष्यथः खादिष्यथ
खादिष्यामि खादिष्याव: खादिष्यामः
Page #311
--------------------------------------------------------------------------
________________
२७०
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि । लोद
.
खादतु-खादतात खाद-खादतात् खादता
खादतं खादन्तु
खादत
खादानि खादाव खादाम
अखादं
अखादत् अखादतां अखादन
अखादः अखादत
खादत विधिलिङ्
अखादाव अखादाम
खादेत खादेतां खादेयुः
खादेः खादेतं खादेत पाशीनि
खादेयं खादेव
खादेम
खाद्यात् खाददास्तां . खात्यासुः
खाद्याः खाद्यास्तं खाद्यास्त
खाद्यास खाद्यास्व खाद्यास्म
उ.
द्वि.
अखादीत अखादिष्टां अखादिषुः
अखादीः अखादिष्टं . अखादिष्ट
अखादिषं अखादिष्व अखादिम
म.
अखादिष्यत् । अखादिष्यः
अखादिष्यं अखादिष्यतां अखादिष्यतं अखादिष्याव
अखादिष्यन् अखादिष्यत अखादिष्याम खाद-धातोर्हेतुमगिणच्- लट्
लिद प्र. ए. खादति-खादयते खादयांचके खादयिता
. लोद प्र. ए. खादयिष्यति-खादयिष्यते खादयतु-खावयतां-खादयतात् ।
Page #312
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि । १
लिङ् प्राशीलिङ प्र. ए. अखादयत-अखादयत खादयेत-खादयेत खात्यात-खादिषीष्ट
लङ्
प्र. ए. अचखादत-त अखादयिष्यत-त खाद-धातोस्सन्- लट् लिट्
लुट् प्र. ए.. चिखादिति चिखादिषामास चिखादिषिता
लोट प्र• ए• चिखादिषिर्ष्यात चिखादिषतु-तात् अचिखादिषत .
लिङ्ग प्राशीलिङ् प्र. ए. चिखादिषेत चिखादिषिष्यात अचिखादिषीत
___लङ् अचिखादिषिष्यत् खाद-धातोर्यङ्- . लद लिद प्र. ए. चाखादयते चाखादांचक्रे चाखादिता चाखादिष्यते
लक प्र. ए. चाखादयतां अचाखादात चाखायेत चाखादिषीष्ट
लट
-
-.
.
लिङ
लोट
श्राशीलिङ
प्र. प. अचाखादिष्ट अचाखादिष्यत खाट्ट-धातोर्यड लुक- लट्
लिद प्र. ए. चाखादीति-चाखात्ति चाखादामास चाखादिता लट्
लोट् प्र. ए. चाखादिष्यति चाखादीतु-चाखात्तु-चाखात्तात . लद
विधिलिङ् प्र. ए. अचाखादीत-अचाखाद चाखाव्यात-चाखान्यातां
श्राशोर्लिङ् प्र. ए. चाखायात-चाखायास्तां अचाखादीत-अचाखादिष्टां
लङ्- अचाखादिष्यत् बट-स्थैर्य-हिंसायांच-चाद्भक्षणे
लट् लिद लुद लट् लोद प्र. ए. खति चखाद खदिता खदिति . खदतु-खदतात
लङ् लिङ प्राशीलिङ लङ प्र. ए. अखदत् खदेत खात अखादीत-अखदीत अवदिष्यत
Page #313
--------------------------------------------------------------------------
________________
२१२
खद धातोर्हेतुमणिच्- लद्
तिङन्तार्णवतरणिः - खकारादिपरस्मैपदानि ।
सस्
'चिखदिर्षाति
प्र. ए. खादयति- खादयते
य
प्र. ए. चाखाते ख- दंदशूके- लट् प्र. ए. खर्दति
यङ्·
प्र. ए. चाखते
खुज - स्तेयकरणे -
लट् प्र. ए. खोजति
यङ्
प्र. ए. चोखुज्यते खर्ज - पूजने च - चादव्यक्तशब्दे
लोद
प्र. ए. खोजतु - खोजतात्
खज-मंधे
लट्
प्र. ए. खजति
लङ्
श्राशीर्लिङ् अखोजत् खुज्यात हेतुमणिच सन् प्र. ए. अखोजी अखोजिष्यत् खोजर्यात खुजिपति
लुङ्
लुङ
चुखोजिपति
यङ्लुक्
लट् प्र. ए. खंजति
खजि - गतिवक्त्रब्ये
खिट् - त्रास
यङ
प्र. ए. चाखंज्यते
यङ् लुक्
चाखदीति चाखत्लि तुमच् खर्दयति- खर्दयते
लट्
तुमच
सन्
यङ
प्र. ए. खर्जत खर्जयति खर्जयते चिखर्जिषति चाखर्च्छते
लुक् चाखर्जीति-चाकि
लिट् चुखाज
लट् प्र. ए. खेति
यड
प्र. ए. चेखिट्यते
लट् प्र. ए.. खति
खट-कांक्षायां
यङ् लुक् चाखदति चाखर्त्ति
लुद
खोजता
सन्
चिखर्दिपति
सन्
यङ्
हेतुमणिच् खाजयति- खाजयते चिखजिर्षात चाखन्यते चाखजीति - चाखक्ति . हेतुमणिच् खंजयति - खंजयते
यङ्लुक
चोखुजीति-चोखोक्ति
लद खोजिष्यति
यङ, लुक् चाखनीति - चाखंक्ति
हेतुमणिच्
खेटयति- खेटयते
यङलुक
चेखि टीति-चेखेटि हेतुमणिच् खाटयति- खाटयते
सन्
चिखंजिपति
सन्
चिखेटिषति
सन्
चिखटिषति
Page #314
--------------------------------------------------------------------------
________________
.
सन
सन्
_
यङ
. तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि । २०३ यड
यङ लुक प्र. ए. चाखट्यते चाखटीति-चाखट्टि . खर्ब-गती- लद
हेतुर्माण्णच प्र. ए. खर्बति खर्बर्यात-खर्बयते चिखर्षाित यङ
यङ लुक प्र. ए. चाखळते चाखर्वीति-चार्खा खेल-चलने- लद हेतुमण्णिच प्र. ए. खेति खेलयति-खेलयते चिखेलिपति
बडा लुक प्र. ए. चेखेल्यते खेलीति-चेखेल्ति खल-संचये- लद
हेतुमण्णिच् । प्र. ए. खलति खालयति-खालयते चिखलिपति
यङ, लुक प्र. ए. चाखल्यते चाखलीति-चालित खेल-खोढ़-गतिप्रतिघाते-लद हेतुमण्णिच
प्र. ए. खोलति खोलयति-खोलयते सुखोलिषति यङ
यलक प्र. ए. चोखोल्यते चोखोलीति-चोखोल्ति
खोदृधातोरण्येवमेवरूपाणि खर्व-द- लट् हेतुमपिणच
सन प्र. ए. खर्वति खर्वयति-खर्वयते चिर्खार्वति
यह लुक प्र. ए. चाखळते चाखीति-चाखर्ति खप-हिसार्थः- लट् हेतुगिणच्प्र. ए. खपति खपति-खषयते चिखषिर्षात
यह लुक प्र. ए. चाखष्यते चाखीति-चाखष्ठि खे-खदने- लद लिद लुद लट् लोट्
ए• खायति चखाय खाता खास्यति खाचतु-ताल
लड़ लिङ प्राशीर्लिङ् लु खुङ्
ए. अखायत खायेत खायात अखासीत् अखास्यत ख्याप्रकथने- लद लोद
लङ् विधिलिङ् प्र. ए. ख्याति ख्यातु-ख्यातात अख्यात . ख्यायात
अयंसावधातुक्रमानविषयः
Page #315
--------------------------------------------------------------------------
________________
२०४
खुर-शब्दे -
vadio fa
द्वि.
ब.
bitcoi
द्वि.
Vivaho is
shivchotio.
ए.
द्वि·
iv jio is ivajico is
द्वि.
ए.
प्र.
खुर
खुरतः
खुरन्ति
तिङन्तार्णवतरणिः - खकारादिपरस्मैपदानि
अथश:
प्र.
चुखोर
चुखरतुः
चुखुरुः
प्र.
खोरिता खोरिता
खोरितारः
प्र.
खोरिष्यति खोरिष्यतः खोरिष्यन्ति
प्र.
खरतु - खुरतात्
खुरतां
खरन्तु
प्र.
प्र.
अखरत
प्रखरतां
खरन्
खरेत
लट्
म.
खुरसि
खुरथः
खुरथ
लि
सुखोरिथ
चुखरथुः
चुखुर
लुद
म.
म.
खरितासि
खोरितास्थः
खोरितास्य
लद
उ.
खरिष्यसि
खारिष्यथः
खरिष्यथ
लोद
म.
खुरखुरतात
खुरतं
खुरत
लड्
म.
प्रखरः
अखुरतं
प्रखरत विधिलिङ
म.
खरे:
उ.
खरामि
खुरावः
खुराम:
चुखार
चुखुरिव
चुखुरिम
उ.
खोरितास्मि खोरितास्वः खोरितास्मः
म.
खोरिष्यामि खोरिष्यावः
खोरिष्यामः
उ:
खुराणि
खुराव
खुराम
उ.
2: 114
Page #316
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि।
विधिलिङ्
२७५
खुरेतां खुरेयुः
खुरतं खुरेत श्राशीर्लिङ्
खुरेम
खुयाः
खुर्यात खुर्यास्तां खुर्यासुः
खुर्यासं खुर्यास्व
खुर्यास्तं
खर्यास्त
खुर्यास्म
अखोरीत् अखोरिष्टां अखोरिषुः
अखोरी: अखोरिष्टं . अखोरिष्ट
अखोषं अखोरिष्व अखोरिष्म
are
खोरिष्यत अखोरिष्यः अखोरिष्यं अखोरिष्यतां अखोरिष्यतं अखोरिष्याव अखोरिष्यन अखोरिष्यत अखोरिष्याम
खुर-छेदने-खुति-शेषपूर्ववत खिद-परिघाते- लद लिट् लुद
ए. खिदति चिखेद खेत्ता खेल्स्यति लोट
लह विधिलिङ प्राशोर्लिङ प्र. ए. खेदतु-खेदतात् अखिदत खिदेत खिमात
प्र. ए. अखैत्सीत अखेत्स्यत खुड-संवरणे- लट् लिद मुह प्र. ए. खुति चुखोड अखाडीत अखोडिष्यत-इतिशः
श्रयश्ना खच-भूतप्रादुर्भावे- लङ् ए. खच्नाति खचनासि खचनामि द्विः । खच्नीतः खचनीयः खच्नीवः ब. खच्नन्ति बचनीष
खचनीमः
Page #317
--------------------------------------------------------------------------
________________
२०६
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि ।
लिद
चखाच चखचतुः चखचुः
चर्खाचथ चखचथः चखच
लुद
चखाच-चखध चखचिव चचिम
खचिता चितारों खचितारः
खचितासि खचितास्यः चितास्य लूट
खचितास्मि खचितास्वः चितास्मः
खचिति खधिष्यतः खचिन्ति
चियसि खचिष्यथः खचिष्यथ लोद
चिष्यामि खविष्यावः खचिष्यामः
ए. खचनातु-खचनीतात खचान-खचनीतात खचनानि द्वि.. खचनीतां
खच्नीतं खचनाव ब. खच्नन्तु
खच्नीत खचनाम
लड,
म.
अखचनात अखचनीतां अखच्नन्
अखचनाः अखचनील अखचनीत विधिलिङ
अखच्नां अखचनीव कखच्नीम
खच्नीयात खचनीयातां खचनीयुः
खचनीयाः खचनीयातं खच्नीयात माशीलिङ
खचनीयां खचनीयाव खचनीयाम
खच्यात
खच्याः
खच्यासं
Page #318
--------------------------------------------------------------------------
________________
प्र.
म..
तिङन्तार्णवतरणिः-खकादिपरस्मैपदानि। २०७
श्राशीर्लिङ् द्विः खच्यास्तां
खच्यास्त
खच्यास्व ब. खच्यासुः खच्यास्त
खच्यास्म
लुङ् ए. खाचीत-अखचीत् अखाची:-अखचीः अखाचिषं-अखचिषं द्वि. अखाचिष्टां-अचिष्टां अखाचिष्टं-अचिष्टं अखाचिष्व-अधिष्व ब. अखाचिषुः-अचिषुः अखाचिष्ठ-अचिष्ट अखाचिष्ण-अखचिष्म
म.
प्र.
म. ए. अखचिष्यत अखचिष्यः
अखचिष्यं द्वि. अखचिष्यतां अविष्यतं अर्खाचष्याव ब. अखरिष्यन् अखचिष्यत अखविष्याम स्वचधातुरूतदत्येके- लद
लिट् लुट प्र. ए. खानाति चखाव खविता खविष्यति
. विधिलिङ्ग प्र. ए. खानात-खोनातात . प्रखौनात . खानीयात्
श्राशीर्लिङ प्र. ए. खव्यात अखावीत अखविष्यत अथरचाणि-खडखेदने
लोद
ए.
खाडयामि
खाड़यति खाडयतः खाडयन्ति
खाडयसि खाडयत्रः खाडयथ लिट्
खाडयावः खाडयामः
खाडयामास खाडयामासतुः खाडयामासुः
खाडयामासिथ खाडयामासथुः खाडयामास लुट्
खाडयामास खाडयामासिव खाडयामासिम
प्र.
ए. खाइयित्ता
खायितासि वाप्तिास्मि
Page #319
--------------------------------------------------------------------------
________________
२७८
तिङन्तार्णवतरणिः-खकारादिपरस्मैपदानि ।
द्विः
खाडयितारों खाडयितारः
खाडयितास्थः खायितास्थ
खायितास्वः खायितास्मः
खाडयिष्यति खाडयिष्यतः खाडयिष्यत
खाडयिष्यसि खाडयिष्यथः खायिष्यथ
खायिष्यामि खाडयिष्याव: खायिष्यामः
लोट
anearea
खाडयतु-खाडयतात् खाडय-तात खाडयता
खाडयतं खाडयन्तु
खाड़यत
खाडयानि खाडयाव खाडयाम
म.
अखाडयत् अखाडतां अखाडयन
अखाडयं अखाडयाव अखाडयाम
अखाडयः अखाडयतं अखाडयत विधिलिङ
म. खाडयः खाडयेतं खाडयेत प्राशीर्लि
खाडयेत
खाडयेतां
खाडयेयं खाडयेव खाडयेम
खाडयेयुः
म.
खागात खाद्मास्तां खाद्यासुः
खाझाः खाझास्तं . खाद्यास्त
खायासं खाझास्व खाझास्म
अचीखडत अचीखडतां अचीखडन
म. अचीखडः अचीखडतं अचीखडत
अचीखडं अचीखडाव अचीखडाम
ब.
Page #320
--------------------------------------------------------------------------
________________
द्वि.
व.
खड-खेदने
खडि-खेदने
खाडयिष्यत् अखाडयिष्यतां अखाडयिष्यन्
dico is
-
खेट - भक्षणे
ivaji is
तिङन्तार्णव तरणिः - खकारादिपरस्मैपदानि ।
लड
प्र.
लट्
प्र. ए. खाडर्यात
iv jioo fa
ब
खुडि-खंडने -
लट्
प्र. ए. खंडर्यात खटु-संवरणे - लट्- खट्टयति
लद प्र. ए. खेटयति
खेला-विलासे - कंड्यादि
A
लट्
प्र. ए. खंडयति
खुर्द - क्रीडायां शप्
प्र.
खूर्दते
खुर्द ते
खर्दन्त
प्र.
चुखदै चुखदते चुखदिर
प्र·
खर्दिता
•
खर्दिता खुर्दितारः
म.
खाडयिष्यः
अखाडयिष्यतं
खाडयिष्यत
लिट्
खंडयामास
लिट्
खंडयामास
लिद
लड़
"लुङ खाडयामास अचीखडत् अखाडयिष्यत्
लिट् खेटयामास
लट्
म.
खूर्द से
खर्देथे
खुर्दध्य
इतिखकारादिपरस्मैपदानि ।
अथ स्वकाराद्यात्मनेपदानि ।
लिद
म.
चुर्दिषे
चुखदथे
चुखर्दिध्व
उ.
लुद
म.
खाडयिष्यं अखाडयिष्याव खाडयिष्याम
ता
खतासाथे वर्दिताध्ये
लुङ चिखंडत्
लुङ्
अचुखंडत्
लुङ्
अचखित्
उ.
खदै
उ.
खूदीवहे खदामहे
उ.
लड़
अखंडयिष्यत
खर्दिता
२७९
लङ्
प्रखंड यिष्यत्
चुखर्दिव
चुखर्दिम
लड्
अस्टयिष्यत्
खर्दितास्वरे खुर्दितास्महे
Page #321
--------------------------------------------------------------------------
________________
२८०
तिङन्तार्णवतरणिः-खकाराव्यात्मनेपदानि ।
खर्दिष्ये
खर्दिष्यते खर्दिष्यते खर्दिष्यन्ते
र्दिष्यसे खर्दिष्येथे खर्दिष्यध्ये लोद.
नर्दण्यावहे सर्दिष्यामहे
खर्दतां खतां
खदेव
खूर्दन्तां
खावहै खूर्दामहै
खर्दयां खूर्दध्वं
लङ् प्रखर्दथाः अखर्दयां
अखर्दत द्विः अखदेतां ब. . अखूर्दन्त
अखूदावहि .
अखर्दध्वं
अज़ीमहि
खय
खत खर्देयातां खूर्दरन्
खदेवहि
विधिलिङ
म. खर्दयाः खर्टयायां खर्देध्वं স্মার্মভি खर्दिषीष्टा र्दिषीयास्यां ोषी
खूमहि
खर्दिषीष्ठ ऑर्दषीयास्तां खर्दिषीरन
दिवीय खर्दिषीवहि खर्दियीमहि
अर्दिथि
अर्दिष्ट अर्दिषातां अर्खार्दप्रत
अर्दिष्ठा अखर्दिषायां अर्दिध्वं
अर्वार्दष्वहि अर्दियहि
अखर्दिष्यत
अर्दिष्यथाः
अर्खार्दष्ये ।
Page #322
--------------------------------------------------------------------------
________________
.
तिङन्तार्णवतरणिः-खकारादात्मनेपदानि। . २१
द्विः ऋर्दिष्येतां
अर्वार्दष्येथां अर्वार्दष्यावहि ब. अर्दिष्यन्त अर्दिष्यध्वं
अर्दिष्यामहि खुर्द-धातोर्हेतुमगिणच्- खर्दयते-अचुखर्दत खुर्द-धातोस्सन- लट्- चर्खार्दषते- लुङ् अचुर्खार्दषिष्ट खुर्द-धातोर्यङ्- लट्- चोखते-अचोर्खार्दष्ट खुर्द-धातोर्यङ - लद- चोखूर्दीति-चोखर्ति डि-मंधे- लट्- खंडते-शेषंककिधातुवत खेव-सेवने- लट्- खेवते-शेषंकेवधातुवत खनु-अवधारणे- लद- खनते-शेषंककधातुवत खुङ.-शब्दे- लट्- खपते-शेषंकुधातुवत् खि-दैन्ये-नमए. खिन्ते
खिंत्से
खिन्दे द्वि. खिंदाले खिंदार्थ खिन्तुहे खिन्दन्ते खिन्ध्ये
जिद चिखिदे चिखिदिषे चिखिदे
चिखिदाते चिखिदाधे चिर्खािदिवहे ब.
चिििदरे चिविविध चिर्खािदमहे
लद
स.
खेत्ता खेत्तारी खेत्तारः
खेलासे . खेत्तासाथै खेत्ताध्ये
खेत्ताहे खेत्तावहे खेत्तामहे
खेत्स्यते खत्स्यसे
खेत्स्य खेत्स्यते खेत्स्यथे
खेत्स्यावहे खेत्स्यन्ते . . . . . .खेत्स्यध्ये. ... ... . खेत्स्यामहे
Page #323
--------------------------------------------------------------------------
________________
२८३
iy fhooto
द्वि.
ivatio io
Vivahito fo
ivdio is
द्वि.
sahibo is
द्वि.
P
तिङन्तार्णव तरणि: - खकारायात्मनेपदानि ।
लोद
ब.
प्र.
खिता
खितारी
खितार:
प्र.
अखिन्त अखिंदातां खिंदत
खिंदीत
खिंदीयातां खिंत्सीरन्
प्र.
खिंत्सीष्ट खित्सीयास्तां खिंत्सीरन्
प्र.
अखित्त अखित्सातां खित्सत
प्र.
खेत्स्यत श्रखेत्स्येतां
म.
खितास्व
खिंदाथां
खिंदाध्वं
लड्
म.
अखिंदा:
खिंदाथां
अखिंध्वं
विधिलिङ्
म.
खिंदीथाः खिंदीयाथां
खिंदीध्वं
आशीर्लिङ
म.
खित्सीष्टाः खित्सीयास्यां
खित्सीध्वं
लुङ
म.
अखित्याः
अखित्सातां
अविध्वं
लह
म.
खेत्स्यथाः
अखेत्स्ये थां
खेत्स्यध्वं
खेत्स्यन्त खेष्ट-भक्षणे- लट्- खेटयते - स्वार्थणच् फेड- इत्यन्ये - लद- खेडयते - खोटइत्यपरे - खोटयते
खेत - श्रावणे - लट् - खेतयते - निमंत्रणेच
इतिखकारादिधातवः ।
उ.
खिनदै
खिनदावहै
खिनदाम है
उ.
खिन्दि
अखिन्दुहि अखिहि
उ.
खिदीय खिंदीवहि खिंदीमहि
उ.
खिंत्सीय खित्सवह
खिंसी महि
उ.
खित्सि श्रखित्स्वहि प्रखित्स्महि
उ.
खेत्स्ये
खेत्स्यावहि
श्रखेत्स्यामहि
Page #324
--------------------------------------------------------------------------
________________
गद-व्यक्तायांवाचि
ivahoo is
द्वि.
siv choots.
द्वि.
왕
chooto.
द्वि.
aapboar
तिङन्तार्णव तरणिः - गकारादिपरस्मैपदानि ।
अथ गकारादिपरस्मैपदानि ।
ahoo is
प्र.
गदति
गदतः
मदन्ति
जगाद
जगदतुः जगदुः
.प्र.
गदिता
गदितारी गदितार:
प्र.
गदिष्यति
गदिष्यतः
गदिष्यन्ति
प्र.
गदतु-गदतात् गदतां
गदन्तु
प्र.
अगदत्
अगदतां
अगदन्
लट्
म.
गदसि
गदथः
गदथ
लिट्
म.
जगदिथ
जगदथुः
जगद
लुट्
म.
गदितासि
गदितास्यः
गदितास्थ
लट्
म.
गदिष्यसि
गदिष्यथः
गदिष्यथ
लोद
म.
गद-गदतात्
मदतं
गदत
लड
म.
अगदः
अगदतं
चागदत
उ.
गवामि
गदाव
गदाम
उं·
जगाद - जगद
जगदिव
जगदिम
उ.
गदितास्मि
गदितास्वः
गदितास्मः
उ.
गदिष्यामि
गदिष्यावः
गदिष्यामः
उ
गदानि
गदाव
गदाम
उ.
अगदं
अगदाव
श्रगदाम.
२८३
Page #325
--------------------------------------------------------------------------
________________
२८४
तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि ।
विधिलिए
गदः
गदेयं
गदेव गदेतां गदेयुः
गदेतं
गदेव गदेम
गदेत पाशीलिङ्ग
गद्यासं
गद्यात् गयास्तां गयासुः
गयाः गद्यास्तं गदयास्त
गद्यास्व गयास्म
अगादीत-अगदीत अगादी:-अगदीः अगादिषं-अर्गादषं अगादिष्टं-अदिष्टां अगादिष्टं-अर्गादष्टं अगाविध-अर्गादिष्व अगादिषुः-अर्गादषुः अगादिष्ट-अगदिष्ट अगादिष्म-अविष्य
लिट
अगदिष्यत् अर्गादष्यः अदिष्यं हि. अर्गादिष्यतां अगदिष्यतं अदिष्याव
अगदिष्यन् अगदिष्यत अर्गादष्याम गठ-धाताहतुर्माण्णच-लद प्र. ए. गादयति-गादयते गादयांचके गादयिता
लोट् प्र. स. गादयिष्यति-गादयिष्यते गादयतु-गादयतात-गादयतां
विधिलिड्डू प्र. ए• अगादयत-अगादयत गादयेत-गादयेत
प्रशीर्लिङ प्र. ए. गायात-गादयषीष्ट अजीगदत-अजीगदत
म. ए. अगायिष्यत-अगायिष्यत गद-धातोसन- लट्
लिद प्र. ए. जिगदिषति जिगदिषांबभव जिगतिषिता
Page #326
--------------------------------------------------------------------------
________________
लद
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । २८५
लोट प्र. ए. जिगदिषिष्यति जिर्गादषतु-जिगदिषतात
विर्धािलक आशीर्लिङ प्र. ए. अजिदिषत् जिगविषेत जिर्गादष्यात
लङ प्र. ए. अजिगदिषीत् अजिदिषिष्यत् मद-धातोर्यड - लट् लिट् लुट्
लद प्र. ए. जागयते जागदांचक्रे जादिता जादिष्यते
लोट् लड विलिङ् प्राशीर्लिङ प्र. ग. जागदातां अजागयत जागोत जागदिषीष्ट
लङ
प्र. ए. अजागदिष्ट अजादिष्यत गद-धातोर्यङ्- लुक-लट्
लिट् प्र. ए. जागदीति-जागत्ति जागदामास जागदितां जार्गादति
। लोद प्र. ए. जागदीतु-जामत्त-जागद्वात अजागदीत-अजागत-द्
विधिलिङ् प्राशीर्लिङ् लुङ, लुङ, प्र. स. जागढ्यात जागयात अनागदीत अजागदिष्यत
द्वि. जागदातां जागत्यास्तां अजागदिष्टां गढ-शब्दे- लट् लिट् लुट् लट् लोद प्र. ए. गति अगद्द गद्दिता गद्दिष्यति गद्दतु-गद्दतात
लङ विलिङ प्राशीर्लिङ् लुङ, ला, प्र. ए. अगद्दत गद्वेत गात अमट्टीत अद्विष्यत् गडि-वदनैकदेशे- लद हेतुमगिणच्
सन् प्र. ए. गंडति गंडति-गंडयते जिडिपति यङ,
यङ, लुक् प्र. ए. जागंझते जागंडीति-जाडि यचु-ग्लुचु-स्तयकरणे- लद हेतुमगिणच
सन् प्र. स. योति योचर्यात-योचयते जुयोचिषात यड
यङ, लक प्र. ए. जोराच्यते जोराचीति-जोयोक्ति
ग्लुचुधातोरण्येवमेधरूपाणीत्ययानि
Page #327
--------------------------------------------------------------------------
________________
सन
. सन्
२८६ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । ग्लुंचु-गती- लद म. ए. ग्लुंर्चात . ग्लुंचति-ग्लुंचयते जुलुचिति . यङ
यङ लुक प्र. ए. जोग्नुच्यते जोग्लुंचीति-जोग्लुंक्ति अजि-अव्यक्तेशब्द-लद हेतुमगिणच् प्र• ए. गुंजति गुंजयति-गुंजयते जुगुंजिषति यङ
___ यङ, लुक प्र. ए. जोगुंज्यते जोगुंजीति-जामुक्ति गर्ज-शब्द- लद
हेतुमण्णिच् प्र. ए. गति गर्जति-गर्जयते जिर्जिपति
यङ लुक प्र. ए. जागय॑ते जागर्जीति-जाति गज-गजिशब्दा-लट्
हेतमण्णिच
सन् . प्र. ए. गजति गाजर्यात-गाजयते जिजिति
गंजति गंजर्यात ते - जिगंजिर्षात ___यङ
यङ लुक . प्र. ए. जागज्यते जागजीति-जागक्ति गृज-जि-शब्दार्था:-लट् हेतुणिच् सन्
प्र. ए. गृति-ऐनति एंजयति-ते जिरंजिषति-जिरजिषति गज-मदनेच- लट् हेतुमण्णिच
सन् प्र. ए. गर्जात गाजर्यात-गाजयते जिगजिषति . या
यङ लुक प्र. ए. जागज्यते
घ. जागज्यते जागजीति-जागक्ति गडि-वदनैकदेशे-लद-गंडति गुपु-रक्षणे
लद गोपायति गोपायसि गोपायामि गोपायतः गोपायथः गोपायावः गोपान्ति गोपायथ गोपायामः
लिद
गोपायामास-जॉप गोपायामासिथ-जुगोपिथ-जुमोय . गोपायामासतुः-जुगुपतुः गोपायामासथुः-जुगुपयुः गोपायामासुः-जुगुपुः गोपायामास-जुगुप
Page #328
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि ।। २८७
_ लिद गोपायामास-जुगोप गोपायामासिव-जुगुपिव-जुगुप्वा गोपायामासिम-जुगुपिम-जुगुप्म
ke
प्र. ए.
malne
गोयिता-गोपिता-गोना गतपायितारो-गोपितारी-गोनारी गोपायितारः-गोपितारः-गोमारः गोयितासि--गोपिनासि-गोप्तासि गोपायितास्यः-गोपितास्थ:-गोप्नास्थ गोपायितास्य-गोपितास्य-गोप्तास्य गोपयितास्मि-गोपितास्मि-गोमास्मि गोपायितास्वः-गोपितास्वः-गोनास्वः गोयितास्मः-गोपितास्मः-गामास्मः
Aama
गोपायिष्यति-गोपिति-गोप्स्यति गोपायिष्यतः-गोपिष्यतः-गोप्स्यतः गोपार्याियष्यति-गोपियंति-गोप्स्यति गोपयिष्यसि-गोपियसि-गोप्स्य गोपायिष्यथ:-गोपिष्यथः-गोपिप्स्यथः गोपयिष्यथ-गोपिष्यथ-गोप्स्यथ गोपायिष्यामि-गोपिष्यामि-गोप्स्यामि गोपायिष्याव:-गोपिण्याव:-गोप्स्यावः गोपायिष्यामः-गोपिष्यामः-गोप्स्यामः
लोद
म.
ए. गोपायतु-गोपायतात गोपाय-गोपायतात गोपायानि द्वि. गोपायतां
गोपायतं
गोपायाव ब. गोपायन्तु
गोपायत गोपायाम
Page #329
--------------------------------------------------------------------------
________________
८८
तिहन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
अगोपायत अगोपायतां अगोपायन
अगोपायः अगोपायतं अगोपायत विर्धािलङ
अगोपायं अगोपायाव अगोपायाम
गोपायेत गोपायः गोपायेयं गोपायेतां गोपायेतं
गोपायेव गोपायेयुः
गोपायेत गोपायम
प्राशीलिङ गोपाय्यात-गोप्यात गोपाय्याः-गोप्याः गोपाय्यास्तां-गोप्यास्तां गोपाय्यास्तं-गोप्यास्तं गोपाय्यासुः-गोप्यासुः गोपाय्यास्त-गोप्यास्त
उत्तम
ए. गोपाय्यास-गोण्यासं द्विः गोपाय्यास्व-गोप्यास्व ब. गोपाय्यास्म-गोप्यास्म
ए. अगोपायीत-अगोपीत-अगोपीत गोपायी:-अगोपी:-अगौप्सीः द्वि. अगोपयिष्टी-अगोपिष्टां-अगौनां अगोपयिष्ठं-अगोषिष्ट-अगौप्तं ब. अगोपायिषुः-अगापिषुः-अगोप्सुः अगोपायिष्ट-अगोपिष्ट-अगौत
उत्तम ए.. अगोपायिष्ठं-अगोपिष्ट-अगोप्स द्वि. अगोयायिष्व-अगोपिष्व-अगोस्व ब. अगोपायिष्म-अगोपिष्म-अगोप्स्म
ए. अगोपायिष्यत-अगापिण्यह-जगोप्स्यत द्वि. अगोपायिष्यतां-अगोपिष्यतां-अगोप्स्यतां ब. गोपायिष्यन-अगापिण्यम्-अगोप्स्यन्
Page #330
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
२९
लिद
अगोपायिष्यः-अगोपिष्यः--अगोप्स्यः द्वि. अगोपयिष्यतं -अगोपिष्यतं-अगोप्स्यतं
अगोपायिष्यत-अगापिष्यत-अगोप्स्यत
अगोपायिष्यं-अगोपियं-अगोप्स्यं द्विः अगोपयिष्याव-अगोपिण्याव-अगोप्स्याव
ब. अगोपायिष्याम-अगापिण्याम–अगोप्स्याम गुपू-धाताहेतुर्मागणच्- लट् प्र. ए. गोपर्यात-गोपयते । गोपयामास
गोयिता गोपाययति गोपाययामास गोपाययिता
.लोद - प्र. ए. गोपार्यायष्यति गोपाययतु-गोपयतु अगोपाययत
गोयात गोपयतात अगोपयत् विधिलिड
प्राशीलिङ् प्र. ए. गापयेत् -गोपाययेत् गोपाय्यात् -गोप्यात
गोनयेत-गोपाययेत गोपार्यायषीष्ट-गोयषीष्ट
प्र. ए. अजुगोपायत्-अजुगोप-अगोप्सत् . .
___लुङ् अगोपयिष्यत् -अगोपायिष्यत-अगापिष्यत गुप-धातास्मन्- लट्
लिद
लट प्र. ए. जुगोपायित जुगोपयिषामास जुगोपायषिता
जुगोपिषति जुगोपिषामास जुगुपिषिता . जुगुपिति जुगुपिषामास जुगोपिषिता जुगुप्सति जुगुप्सामास जुगुप्सिता .
लोट्
लङ् ए. जुगोपाCिषति जुगोपायिषतु अजुगोपायिषत
जुगोपिषिष्यति जुगोपिषतु अजुगापिषत् जुर्गापषिष्यति
जुगुपिषतु अजुगुपिषत् . जुप्सिष्यति । जुगुप्सतु-तात अजुगुप्सत
Page #331
--------------------------------------------------------------------------
________________
लड
२९० तिहन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
विधिलिङ प्राशोर्लिङ लुट् प्र. ए. जुगोपायिषेत जुगोपयिष्यात अजुगापायिषीत
जुगोपिषेत जुगापिष्यात अजुगापिषीत नगुपित जुगुपिष्यात अजुगुपिवीत्
जुगुप्सेत जुगुप्स्यात् - अनुप्सिष्यत प्र• ए• अजुगोपार्यािषष्यत्-अजुगोपिषिष्यत्-अजुगुपिषिष् त-अजुगुप्सिष्यत् गुपू-धातार्यङ्- लट्प्र• ए. बागुप्यते नागुपचिक्र जागुपिता
लोट्
लङ् - प्र. ए. जोगुपिष्यते-जोगुप्स्यते जोगुप्यतां अजोगुप्यत
विधिलिङ प्राशीलिङ . प्र. ए गुप्येत जोगुपिषीष्ट-जोगुप्सिष्ट अजोगुपिष्ट-अनोगुप्त
लड. अजोगुपिण्यत-अजोगुप्स्यत गुपू-धातोर्यदलुक्- लट्
लिद प्र. ए. जोगुपीति-जोगाप्ति जागोपामास जोगापिता
लोद प्र. ए. जागोपिात नोगुपीति-जोगाप्ति-जोगुप्तात्
विधिलिङ् प्र. ए. अजोगुपीत-अजेोगोए नोगुण्यात–जोगुण्यातां
. प्राशीलिङ् म. ए. ज्योगुप्यात-जोगुप्तास्तां अजोगापीत अजोगापिष्यत गज-गती- लद लिद लुदद प्र. ए. गर्बति जगबै बता बिष्यति गबंतु-तात्
लङ, लिङ प्राशीर्लिङ लुङ, टङ, प्र. ए. अगर्बत गर्बत् गात अग/त गर्ब-धाताहेतुहिमाच- लद
सन् लट् . या लट् प्र. ए. गर्यात-गर्बयते जिति
यह लुक्- जाग:ति-जानि मल-अदने- नट हेतुमणिच् सन प्र. ए• गति गलति-गालयते जिलिषति 'जागल्यते
... यह लुक्- नागलीति-जागल्ति
लोट
- अविष्यत्
नागब्येतं
घड
Page #332
--------------------------------------------------------------------------
________________
सन्
यह
_ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । २६१ गुरु-उद्यमने- लट् हेतुर्मागणच् प्र. ए. गूर्वति गर्वयति-गवेयते जगविषात य
यड लक् प्र. ए. नोगूळते जोगूर्वीति-जोगूर्ति गर्व-ट- लद हेतुमगिणच सन् प्र. ए. गर्वति गर्वति-गर्वयते जिर्वषति जागळते
यह लुक- जागरूति-जागर्ति गड-सेचने- लट् हेतुमगिणच् प्र. ए. गडति गाडयति-गाडयते जिडिर्षात
यह लुक प्र. ए. जागझते जागडीति-जागट्रि ग्ले-हर्षक्षये
यह
लद.
ए. ग्लायति द्वि. ग्लायतः
न्लार्यान्त
म्लायसि ग्लायथः ग्लायथ लिट्
ग्लायामि ग्लायावः ग्लायामः
जग्ली जग्लतुः
ग्लिथ-जन्लाथ जग्लथुः जग्ल
नम्तो जम्लिव नग्लिम
जग्नुः
म.
म्लाता ग्लातारी ग्लातारः
ग्लातासि ग्लातास्थः ग्लातास्थ
ग्लातास्मि ग्लातास्वः ग्लातारमः.
प्र
म.
ग्लायति
म्लास्यतः ब. . म्लास्यन्ति
म्लास्यसि ग्लास्यथः
ग्लास्यामि ग्लास्यावः
ग्लास्यामः
Page #333
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लाद
ग्लायतु-ग्लायतात् ग्लाय-लायतात म्लायानि ग्लायतां ग्लायत
ग्लायाव. ग्लायन्तु ग्लायत
ग्लायाम लक
अग्लायत अम्लायतां अग्लायन
अग्लायः अग्लायतं अग्लायत लिङ,
अग्लायं अग्लायाव अग्लायाम
म्लायेत
.
ग्लायेयं
ग्लायेतां म्लायुः
ग्लायेः ग्लायेतं म्तायेत श्राशीलिङ
ग्लायेव ग्लायेम
ए. ग्लेयात्-ग्लायात् ग्लेयाः-ग्लाया: ग्लेयासं-ग्लायासं द्वि. ग्लेयास्तां-ग्लायास्तां ग्लेयास्तं-ग्लायास्तं ग्लेयास्व-ग्लायास्व ब. म्लेयासुः-म्लायामः . ग्लेयास्त-ग्लायास्त ग्लेयास्म-ग्लायास्म
. ग्लासीः .
अग्लासीत् अग्लास्तां अन्लासुः ।
अग्लास्तं अग्लास्त
ग्रालासं अग्लास्व अग्लास्म
उ.
अग्लास्यत् अग्लास्य
अग्लास्य द्विः अग्लास्येतां अम्लास्यतं
अग्लास्याव ब. . अग्लास्येन् . अग्लास्यत
अग्लास्याम •-धाताहेतुमपिणच्-लट् ।
प्रए. ग्लापति-ग्लापयते ग्लापयामास.. ग्लायिता
लिद
Page #334
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि: - गकारादिपरस्मैपदानि । २९३
लद
लोद
प्र. ए. म्लापयिष्यति - ग्लापयिष्यते
ग्लापयतु - ग्लापयतात् आशीर्लिङ
लड्
fafafes
प्र. श. अग्लापयत् ग्लापयेत्-ग्लापयेत ग्लापयिषीट-ग्लाप्याय्यात्
लुङ
प्र. स. अजिग्लपत्-अजिग्लपत
ग्ले-धातोस्सन्- लट्
लिट्
लुट्
लट्
प्र. ए. जिग्लासति जिग्लासामास जिग्लासिता जिग्लासियत
लोट्
प्र. ए. जिग्लासतु - तात् आशोर्लिङ्
प्र. ए. जिग्लास्यात्
लेट् प्र. प्र. जाग्लायतां
आशीर्लिङ् प्र. ए. जाग्लायिषीष्ट
ग्ले-धातोर्यङ् लुक् - लद्
प्र. ए. जाग्लेति- जाग्लाति
ग्ले-धातोर्यङ्- लट्
लिद
लुट्
लद
प्र. ए. जाग्लायते जाग्लायांचक्रे जाग्लायिता जाग्लायिष्यते
लद
प्र. ए. जाग्लास्यति
लुङ
अग्लापयिष्यत् अग्लापयिष्यत
लड.
अजिग्लासत्
लुङ्
जिग्लासीत्
लुङ्
प्र. ए. अजाग्लासीत्
लङ
जाग्लायत
लङ्
प्र. ए. जाग्लेत् -अजाग्लात्
लुड़
अजाला यिष्ट
विधिलिङ जिग्लासेत्
लिद
लांब
लङ्
जिग्ला सिष्यत्
विधिलिङ्
जाग्लाये
लङ्
अजाग्लायिष्यत
लुट् बाग्लाती
लोट्
जाग्लातु जाग्लेतु जाग्लात् - जाम्लातात् विधिलिङ् जाग्लायात्
आशीर्लिङ जाग्लायात्
लुङ्
अजाग्लास्यत् सन्
- शब्दे -
लट्
तुमच्
यड़ यह लुक प्र. ए. गायति गापयति-गापयते जिगासति जागायते नागाति - सेचनेलट् लिद लुद लट् लाद प्र. ए. गति गत गरिष्यति
गरता-गस्तात्
जगार
लुङ
लङ्
विधिलिङ श्राशीर्लिङ् लुङ्
प्र. ए. अगरत् गरेत् प्रियात् अगाषीत् गरिष्यत्
Page #335
--------------------------------------------------------------------------
________________
२९४ तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि । गु-धाताहेतुमगिणच्-लद प्र• ए. गारयति-गारयते गारयांबभव गारयिता लूद
लोट प्र• ए• गायिष्यति-. गारयतु-गारयतात् -गारयतां लड़
विधिलिङ् प्र. ए. अगारयत्-अगारयत गारयेत् -गारयेत
प्राशीलिङ ... म. ए. गार्यात् -गारयिषीष्ट अजीगरत् -अजगरत
लुङ अगायिष्यत् -अगायिष्यत ग-धातोर्यङ्- लट् लिट् लुद
प्र• ए. जेयीयते जेबीयांचक्रे- नेग्रीयिता जेययिष्यते • लोद लङ् लिङ् प्राशीलिद
प्र. ए. जेनीयतां अजेयीयत नेयायेत नेग्रीयिषीष्ट .. प्र. ए. अजेयायिष्ट अजेयीयिष्यत म-धातार्यदः लुक् लट् प्र. ए. जगरीति-जरिगरीति-जरीगरीति-जाति-जरिगर्ति-जरीति
द्वि. जतः-जरिएतः-जरीयतः
ब. जति-जरियति-जरीति म. ए. जगरीषि-जरिगरीषि-जरीगरीषि-
जर्ष-जरिगार्द-जरीईर्ष द्वि. जगृथ:-जरिगृथः-जरीगृथः
ब. नरपथ-जरिगृथ-जरीरथ उ. ए. जगरीमि-जरिंगरीमि-जरीगरीमि-जाम-जरिगर्मि-जरीगार्म
द्वि. जव:-जरिएव:-जरीएवः ब• जाएमः-जरिएमः-जरीरामः
लिट प्र. ए. जगरामास-रिंगरांबभूव-जरीगरांचकार
द्वि. जगरामासतुः-रिंगरांबभवतुः-जरीगरांचक्रतः
ब. जगरामासुः-जरिंगरांबभवः-जरीगरांचकः म. ए. जगरामासिथ-ज़रिगरांबविथ-जरीगरांचकरिथ .
द्वि. जगरामासः-जरिंगरांबभूवयुः-जरीगरांचक्रथुः ब.. जगरामास-नरिगरांबभूव-जरीगरांचक्र. ..
Page #336
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि: - गकारादिपरस्मैपदानि ।
लिट्
उ. ए. जगरामास - जरिगरांबभूव - जरीगरांचकार- चकर द्वि. जगरामासिव - नरिगरांबभूविव-जरीगरांचकृव ख. जगरामासिम - जरिगरांबभूविम- जरीगरांच क्रम
लुट् जगरिता-जरिगरिता- जरीगरिता
प्र. ए.
द्वि. नगरितारौ - जरिगरितारौ - जरीगरितारौ ब. जगरितारः - जरिगरितारः - जरीगरितारः
म. ए. नगरितासि - जरिगरितासि - जरीगरितासि द्वि. जगरितास्थः - जरिगरितास्थः - जरीगरितास्यः ब. नगरितास्थ - जरिगरितास्थ- जरीगरितास्य ए. जगरितास्मि - जरिगरितास्मि - जरीगरितास्मि द्वि. जगरितास्वः - जरिगरितास्वः- जरीगरितास्वः ब. जगरितास्मः - जरिगरितास्मः - जरीगरितास्मः
लद
प्र. ए. नगरिष्यति-जरिगरिष्यति - जरीगरिष्यति द्वि. जगरिष्यतः - जरिगरिष्यतः- जरी गरिष्यतः ब. नगरिष्यन्ति - जरिंग रिष्य- जरी गरिष्यन्ति म. ए. जगरिष्यसि - जरिगरिष्यसि - जरी गरिष्यसि द्वि. जगरिष्यथः- जरिगरिष्यथः - जरीगरिष्यथः ब. जगरिष्यथ - जरि गरिष्यथ - जरीगरिष्यथ
"
उ. ए. जगरिष्यामि जरिगरिष्यामि - जरी गरिष्यामि जगरिष्याव:-जरिगरिष्यावः - जरी गरिष्यावः
द्वि.
ब. जगरिष्याम: - जरिग रिष्यामः - जरी गरिष्यामः
--
२९५
लोद
प्र. ए. नगरीतु - जरिगरीतु - जरीगरीतु जगर्नु जरिगर्तुं - जरीगर्नु जगृतात्-जरिगृतात्- जरीयतात्
द्वि. नरगृतां - जरियतां - जरीयतां ब. जयतुः - जयितुः - जरीयतुः
Page #337
--------------------------------------------------------------------------
________________
२९६ तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि । .
लोटे - म. ए. जह-जरिहि जरीरहि-जरतात-जरिएतात जरीयतात्
द्वि. जर तं-रिश्तं-जरीगृतं
ब. जरगृत-जरिएत-जरीमता उ. ए.' जगराणि-जरिगराणि-जरीगराणि
द्वि. जगराव-जरिगराव-जरीगराव - ब. नगराम-जरिगराम-नरीगराम
प्र. ए. अजगरीत-अज़रिंगरीत-अजरीगरीत्-अजर्गः-अरिगः-अजरीगः
द्विः अजागृतां-अर्जारगृतां-अजरीगृतां
ब. अजगह:-अजरिंग:-अजरीगरूः म. ए. अजगः-अजरिगः-अजरीग:-अजगरी:
द्विः अजर तं-अरिगृतं-अजरीगृतं ब. अजरगृत-अरिगृत-अजरीगृत ए. अजगरं-अरिंगरं-अजरीगरं द्वि. अजरगव-अजरिएव-अजरीव ब. अजरम-अरिएन-अजरीयम
विधिलिड प्र. ए. जरयात-रिश्यात- जरीण्यात
द्वि. जययाता-रियातां जरीफ्यातां
ब. जरयुः-जरि यु:-जरीफ्युः म. ए. जरगया:-जरिएया:-जरी याः ।
द्वि. जरण्यात-रिण्यातं-जरीत्यानं
ब. जरण्यात-जरिएयात-जरीण्यात उ. ए. जरयां-जरियां-जरीरका
द्वि. नरण्याव-रियाव-जरीश्याव बः नरगयाम-जरिएयाम-जरीण्याम
श्राशीलिङ प्र. ए. जयियात् -जरिनियात् -जरीयियात्
द्विः जग्रियास्तां-जरिपियास्तां-जरीयियास्तां ब. जपियासुः-जरियियासु-जरीमियासुः ।।
Page #338
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
श्राशीलिङ्ग म. ए. जरपियाः-जरियियाः-जरीयियाः
द्वि. जरपियास्तं-रियियास्तं-जरीयियास्तं
ब. जरपियास्त-जरिगियास्त-जरीग्रियास्त . उ. ए. जग्रियास-रियियासं-जरीयियासं
द्विः जयियास्व-जरिययास्व-जरीयियास्व ब. नरयियास्म-रियियास्म-जरीग्रियास्म
ए. अजगारीत् -अरिंगारीत -अजरीगारीत् द्वि. अजारिष्टां- अजरिगारिष्टां-अजरीगारिष्टां
ब. अजरगारिषुः-अजरिगारिषुः-अजरीगारिषुः म. ए. अजगारी:-अरिंगारी:-अजरीगारी: द्वि. अजारिष्टं-अरिंगारिष्टं-अजरीगारिष्टं
ब. अजगारिष्ट-अरिगारिष्ट-अजरीगारिष्ट उ. ए. अजगारिषं-अजरिगारिषं-अजरीगारिष
द्विः अजारिष्व-अरिगारिष्व-अजरीगारिष्व ब. अजारिष्म-अरिंगारिष्म-अजरोगारिष्म
ए. अजरिष्यत् -अरिगरिष्यत् -अजरीगरिष्यत् द्वि. अजरिव्यतां-अजरिगरिष्यतां-अजरीगरिष्यतां
ब• अजरिष्यन-अजरिगरिष्यन-अजरीगरिष्यन् म. ए. अजरिष्यः- अजरिगरिष्यः-अजरीगरिष्यः
द्वि. अजरिष्यतं-अरिगरिष्यतं-अजरीगरिष्यतं
ब. अजरिष्यत-अरिगरिष्यत-अजरीगरिष्यत उ. ए. अजयरष्यं-अरिगरिष्यं-अजरीरिष्यं
द्वि. अजरिष्याव-अरिगरिष्याव-अजरीगरिष्याब ब• अजरिष्याम-अरिगरिष्याम-अजरीष्याम
।
गमल-गती
।
द्विः
गच्छति गच्छतः गच्छन्ति
गच्छसि गच्छथः गच्छथ
गच्छामि 'गच्छावः गच्छामः
.
Page #339
--------------------------------------------------------------------------
________________
२९८ । तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लिद
म.
जगाम जग्मतुः जग्मुः
जगमिथ-जगंथ जग्मथुः जम्म
जगाम-जगम जग्मिव जम्मिम .
गंतास्मि
गंता गंतारी गंतारः
गंतासि गंतास्यः
गंतास्वः गंतास्मः
. गंतास्य
।
गमिष्यति र्गामष्यतः गमिष्यन्ति
गमिष्यसि
मष्यथः गमिष्यथ
गमिष्यामि गमिष्याव: गमिष्यामः
लोद
म. गच्छतु-गच्छतात् गच्छ-गच्छतात् গনা गच्छतं
गच्छत
गच्छानि गच्छाव गच्छाम
लड.
उ.
अगच्छत् अगच्छता अगच्छन्
अगच्छतं
गच्छत विधिलिद
अगच्छं . अगच्छाव
गच्छाम
म.
गच्छेत् गच्छेतां गच्छेयुः
गच्छः गच्छेतं गच्छेत पाशीलिए
गच्छेयं गच्छेव गच्छेम
गम्यात् ..
गम्या :
गम्यासं ..
Page #340
--------------------------------------------------------------------------
________________
द्वि.
थ
iv choots
द्वि·
ब.
तिङन्तार्णव तरणिः - गकारादिपरस्मैपदानि ।
आशीर्लिङ
गम्यास्तां
गम्यासुः
प्र.
गमत्
गमतां
अगमन्
प्र.
अगमिष्यत् अगमिष्यतां
गमिष्यन्
गम्ल- धातोर्हेतुर्माययाच् - लट्
लङ
प्र. ए. अगमयत्
आशीर्लिङ
प्र. ए. गम्यात
गमषीष्ट
गम्ल - धातोस्सन्- लद प्र. ए. जिगमिषति
म.
गम्यास्तं
गम्यास्त
लुङ
म.
प्र. ए. गमयति- गमयते
लोट्
प्र. ए. जंगम्यतां
अगमः
अगमतं
श्रगमत
लद
प्र. ए. गमयिष्यति - गमयिष्यते
लड़
म.
अगमिष्यः
अगमिष्यतं
गमिष्यत
गमयत
लुङ
जगमत्
अजीगमत
उ.
गम्यास्व
गम्यास्म
लड..
जंगम्यते
उ.
लिद जिगमिषांचकार
गमं
अगमाव
अगमाम
गमिष्यं अगमिष्याव
गमिष्याम
लिद
गमयामास
उ.
लाद
गमयतु
विधिलिङ
गमयेत् - गमयेत
लुड
गमष्यत्
अगमयिष्यत
- गमयतां- - गमयतात्
लुद
जंगमिता
२९९
लट्
लोट्
लङ
प्र. ए. जिगमिविष्यति जिगमिषतु - जिगमिषतात् अजिगमिषत् विधिलिङ् श्राशीर्लिङ्
लुङ.
लङ
प्र. ए. जिगमिषेत् जिगमिष्यात् अजिगमिषीत् अजिगमिषिष्यत गमूल-धातोर्थङ - लट्
लिट् प्र. ए. जंगम्यते जंगमांचक्रे
विधिलिङ जंगम्येत
लुद गर्भायता
लुद जिगमिषिता
लद
जंगमिष्यते
श्राशीर्लिङ, जंगमिषीष्ट
Page #341
--------------------------------------------------------------------------
________________
३००
गम्ल्- धातोर्यङ लुक्-लद
ivchio io
द्वि.
ब
iv jio to
गुध- परिवेष्टने
द्वि.
hivchotis
तिङन्तावितरणि: - गकारादिपरस्मैपदानि ।
द्वि
लख
लुङ
प्र. स. अजंगमिष्ट अजंगमिष्यत
ยู
प्र. ए. जंगमीति - जंगन्ति
लड़
प्र. ए: जंगमिष्यति
विधिलिङ
प्र. ए. जंगम्यात् जंगम्यतां
प्र.
गुध्यति
गुध्यतः
गुध्यन्ति
प्र.
जुगोध
जुगुधतुः
जुगुधुः
प्र.
गोधिता
गोधिता
गोधितारः
प•
गोधिष्यति
गोधिष्यतः गोर्थिष्यन्ति
लोट्
लड
जंगमीतु जंगन्तु अजंगमीत् - अजंगन्
आशीर्लिङ
जंगम्यास्तां
अथश्यन्
लट्
उ.
गुध्यसि
गुध्यथः
गुध्यथ
लिद
म.
जुगोधिय
जुगुधथुः
नुगुध
लुद
लिट् जंगमामास
म.
गोधितासि
गोधितास्थः
गोधितास्थ
लट्
म.
गोधिष्यसि
गोधिष्यथः
गोधिष्यथ
लुङ
जंगमीत्
लद
जंगमिता
म.
गुध्यामि
गुध्वावः
गुध्यामः
उ.
जुगोध
जुगुधिव
जुगुधिम
लङ
जंगमष्यत्
उ.
गोधितास्मि
गोधितास्वः
गोधितास्मः
उ.
गोधिष्यामि
गोधिष्यावः
गोधिष्यामः
Page #342
--------------------------------------------------------------------------
________________
३०१
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि।
लोद
गुध्यानि
गुध्यतु-गुध्यतात् गुध्य-गुध्यतात् गुध्यतां गुध्यतं गुध्यन्तु गुध्यत
गुध्याव
गुध्याम
अगुध्य
अगुध्यत् अगुध्यता अगुध्यन् ।
अगुध्यः अगुध्यतं अगुध्यत विधिलिङ्
अगुध्याव अगुध्याम
गुध्येत्
गुध्यः
गुध्येयं
गुध्येतां
गुध्येतं
ब. . गुध्येयुः
गुध्येव गुध्येम
गुध्येत प्राशीलिङ
म.
Aapa
गुध्यात् गुध्यास्तां गुध्यासुः
गुध्याः गुध्यास्तं
गुध्यासं गुध्यास्व गुध्यास्म
गुध्यास्त
अगोधीत अगाधिष्टां अगोधिषुः
अगाधीः अगाधिष्टं अगाधिष्ट लुङ,
अगाधिषं अगाधिष्व अगाधिष्म
opean
A
अगाधिष्यत अगाधिष्यतां
अगोधिष्यन् गुप-व्याकुलत्वे- लट्
प्र. ए. मुप्यति
अगाधिष्यः 'अगोधिष्यतं अगोधिष्यत
अगाधिष्यं अगाधिष्याव अगाधिष्याम
अगुपत-शेषपूर्ववत
Page #343
--------------------------------------------------------------------------
________________
३०२ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि । मधु-अभिकांक्षायां-लद
प्र. ए. एध्यति अराधत् गुप-गंधे-शः
गुपति
गुपसि
गुपतः गुपन्ति
गुपथः
• गुपामि गुपावः गुपामः
गुपथ लिद
. . .
जुगोप जुगुपतुः जुगुपुः
जुगोपिथ जुगुपथुः नगुप
जुगोप जगुपिव नगुपिम
।
गोपिता गोपितारी गोपितारः
गोपितासि गापितास्यः गापितास्थ
गोपितास्मि गोपितास्वः गोपितास्मः
ܗܿ ܣܿ ܪ ܀ ܣܿ ܪ ܪ ܣ ܪ ܪ ܣܿ ܪ ܗ̇ ܣܿ ܪ ܗ̇ ܡܿܢ ܗܿ
म.
गोपिष्यति गोपिष्यतः गोपियन्ति
गोपियसि गोपिष्यथः गोपिष्यथ
गोपियामि गोपिण्यावः गोपिष्यामः
होद म.
गुपतु-गुपतात
गुप-गुपतात
गुपतां
गुपतं
गुपानि गुपाव गुपाम
गुपन्तु
गुपत
अगुपत
अगुपः ।
अगुपं
अगुपतां
अगुपतां गपत
अगुपाव अमुपाम
Page #344
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि।
विधिलिङ्ग
३२३
गुपेत
•. •
गुपेतां
गुपेयुः
गुपेत
गुपेम
प्राशीलिंद
म.
meena
गुप्यात
गुप्याः गुप्यास्तं गुप्यास्त
BEE. • !! !! H
गुप्यासं गुप्यास्व
गुप्यास्तां
गुप्यासुः
गुप्यास्म
M
अगोपीत अगोपिष्टां अगापिषुः
अगोपीः अगापिष्टं अगोपिष्ट _
अगापिषं अगापिष्व अगोपिष्म
लुङ,
लिद
अगोपिष्यत् । अगापिष्यः अगोपिष्यं द्विः अगापिष्यतां अगोपिष्यतं अगापिण्याव ब. अगोपियन अगापिण्यत अगोपिण्याम गुंफ-अंधेः- लद
प्र. ए. गुंफति जुगुंफ त-शेषंपूर्ववत गुड-रक्षायां- .. लद लिद लुङ
म. ए. गुडति जुगोड . अगाडीत गु-पुरीपोत्सर्ग- लद लिद लुद
प्र. ए. गुवति जुगाव गाता अगोषीत् गृ-निगरणे- लद लिद लुद * प्र. ए. गिरीत जगार गुरिता-गुरीता अगारीत
अथश्ना
लट् ए. गृणाति
राणासि गृणामि द्विः गृणीतः
एणीयः एणीवः ब. रान्त
गुणोथ
राणीमः
जगार
E
Page #345
--------------------------------------------------------------------------
________________
३०४
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि ।
लिट्
म.
.
जगार जगरतुः जगरुः
नगरिथ जगरथः नगर
जगार-जगर जरिव जरिम
ए. गरिता-गरीता गरितासि-गरीतासि गरितास्मि-गरीतास्मि द्वि. गरितारो-गरीतारी गरितास्थः-गरीतास्थः गरितास्व:-गरीतास्वः ब. गरितार:-गरीतारः गरितास्थ-गरीतास्थ गरितास्म:-गरीतास्मः
उ
ए. गरिष्यति-गरीष्यति गरिष्यसि-गरीयसि गरिष्यामि-गरीष्यामि द्विः गरिष्यतः-गरीष्यतः गरिष्यथ:-गरीष्यथः गरिष्याव:-गरीष्याव: ब. गरिष्यन्ति-गरीन्ति गरिष्यथ-गरी व्यथ गरिष्यामः-गरीष्यामः
लोट् एणातु-गृणीतात गणीहि-गणीतात् गृणानि रणीतां
गुणाव रणन्तु रणीत
गुणाम लड़
म.
रणीतं
अरणात अरणीतां अगृणीन
अरणः अरणीतं अगणीत विधिलिङ्
अरणां अरणीव अगृणीम
गणीयाः
गणीयात गृणीयातां गृणीयुः
गृणीयातं
गृणीयां गृणीयाव गृणीयाम
गृणीयात पाशीलिङ गीयाः
गीयात
गीर्या
Page #346
--------------------------------------------------------------------------
________________
३०५.
तिजन्तार्णवतरणि:-गकारादिपरस्मैपदानि ।
.. प्राशीलिंद .. गीर्यास्तां गीर्यास्तं गीर्यास्व गीर्यासुः गीर्यास्त
गीर्यास्म
म.
ब.
म.
अगारीत अगारी:
अगारिषं अगारिष्टां अगारिष्टं अगारिष्व अगारिषुः अगारिष्ट अगारिष्म
लङ् ए. अगरिष्यत्-अगरीष्यत् अगरिष्यः-अगरीष्यः अरिष्यं-अगरीष्यं द्वि. अरिष्यतां-अगरीष्यतां अरिष्यतं-अगरीष्यतं अगरिष्याव-अगरीष्याव ब. अरिष्यन-अगरीष्यन् अरिष्यत-अगरीष्यत अगरिष्याम-अगरीष्याम संध-संदर्भ- लद लिट् लुङ,
प्र. ए. यधाति जयंध अयंधीत अधिष्यत् गुध-रोपे- लट् लिट
प्र. ए. गधाति जगाध अगाधीत अगाधिष्यत यह-उपदाने- . लट् लिट् लुड लुङ, प्र. ए. गुन्हाति जग्राह अग्रहीत अर्याहष्यत्-अयहीष्यत
अथस्वार्थणिच गुडि-वेष्टने- लट् लिट् लुद लट् लोद प्र• ए• गुंडयति गुंडयामास गुंडयिता गुंडयिात गुंडयतु-गुंडयतात.
लङ, विधिलिङ् पाशीर्लिङ लुङ, लङ् प्र. ए. अगुंडत गुंडयेत गुंडात अजुगुंडत अगुंडयिष्यत गुधि-त्येके-गुंधर्यातगज-शब्दार्थ- लद
। प्र. ए. गाजर्यात
अजीगजत अगायिष्यत गर्ज-गर्द-शब्बे-लट्- गर्जत-गर्दति गर्द-अभिकांक्षायां- लद लु __प्र. ए. गईयति अजिगर्दत अगर्दयिष्यत् . गुर्द-निकेतने- लद - प्र. गूईयति इतिमारादिपरस्मैपदं ....
Page #347
--------------------------------------------------------------------------
________________
३६. . तिस्तावालरणि:-गकारामात्मनेपदानि । .
अथ गकाराद्यात्मनेपदानि । गाढ-प्रतिष्ठालिप्सयोगधेच- लद
गाधसे
गाधे
गाधते गाधेते गाधन्ते
गाधेथे
गाधावहे गाधामहे
गाधध्ये लिद
जगाधे
जगाधाते जगाधिरे
जगाधिषे जगाधाथे नगाधिध्वे
जगाधे जगाधिवहे नगाधिमहे
माधिता गाधितारी गाधितार:
गाधितासे गाधितासाथे মাখিনা
गाधिताहे गाधितास्वहे गाधितास्महे
गाधिष्यते गाधिष्यते गाधिष्यन्ते
माधिष्यसे गाधिष्येथे गाधिष्यको
गाधिष्ये गाधिष्यावहे माधिष्यामहे
लोद
गाधतां
गाधस्व
माधे
द्वि.
गाधेतां
गाधेथां
माधावहै माधामहे
ब. . बाधन्तां
गाधध्वं
.
अगाधत.
अगाधथाः . पगातां .अमाधेयां अगाधन्त... अगाध
अगाधे . अगाधावहि अगाधामहि
Page #348
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरणिः-गकाराव्यात्मनेपदानि ।
विधिलिन
प.
१.
गाधेत गाधेयातां . गाधेपन्
गाधेथाः
गाधेय गाधेयाथां गाधेहि गाध्वं गाधेहि पाशीलिंद
म. गाधिषीष्ठाः गाधिषीय गाधिषीयास्थां गाधिषीवहि गाधिषीय गाधिषीमहि लुक
गाधिषीष्ट गाधिषीयास्तां गाधिषीरन
म.
अगाधिष्ट भागाधिषातां समाधिषत
अगाधिष्टाः अगाधिषायां अगाधिध्व
अगाधिषि अगाधिवहि अगाधिमहि
मं.
द्विः
लद
लोद
अगाधिष्यत अगाधिष्यथाः अगाधिष्ये अगाधिष्येतां अगाधिव्येथां अगाधिष्यावहि अगाधिष्यन्त अगाधिष्यध्वं
अगाधिष्यामहि मा-भातातुर्मागणच्- सट लिट् म. म. गाधयते गाधयांचक्रे गाधयिता
... ला विधिक प्र. ए. माधयिष्यते गाधयतां ... अगाधयत गाधयेत
आशीलिङ प्र. ए. गार्धायषीष्ट अजगाधत अगार्धायष्यत-रत्यादि गाध-धातासन- लद
लिट् प्र. ए. जिगाधिषते जिगाधिषांचक्रे जिगाधिषिता
लोद प्र. र. जिगाधिषिष्यते- जिगाधिषितां अजिगाषित
विधिलिङ प्राथीर्लिद प्र. ए. निगाधिषेत जिगाधिषिषीष्ट प्रिनिगाधिषिष्ट
बर, अजिगाधिषिष्यत
Page #349
--------------------------------------------------------------------------
________________
agg
गाव-धातोर्य
लद
प्र. ए. जामाध्यते लेन्द
प्र. ए. जागाध्यतां
. श्राशीर्लिङ
2
प्र. ए. जागाधिषीष्ट
गाध- धातोर्यङ लुक्-लद्
fg.
लुद
प्र. ए. जागाधिता
लङ्
गुर्द-कोडायां
तिङन्तार्थवतरणि:- गकाराद्यात्मनेपदाति ।
खुद जागाधिता
प्र. ए. जागाधीति - नागाड़ि
प्र.
गर्द
द्वि. गर्द
प्र. ए. अजागाधीत्-अजाघात् आशीर्लिङ
प्र० ए० जागाध्यात्
गर्दन्ते
प्र.
गूदें
जुग
जुगूर्दिरे
प्र.
गर्वितारो
तार:
लिट्
नागाधांचक्रे
प्र.
गर्दिष्यते
ध्य
लड
अजागाध्यत
लट् नागाधीष्यति
सट्
म.
लुङ्
अजागाधीत्
गर्दे
गर्दथे
गर्दध्व
लिद
म.
लुक जाधिष्ट
लुगू र्दिष
जुगदथे
दुर्गार्दध्ये
लुद
म.
गर्दिता से गर्दितासाथे
गर्दिता
*
लद
उ.
गर्दिष्यसे
गर्दिष्येथे
गर्दिष्यध्ये.
विधिलिङ
नागाध्यत
लिद नागाधांचकार
अजागाधिष्यत
लोट् नागाधीतुविधिलिङ्
नागाध्यात्
खद जागाधिष्यते
-जागाडु-डा
सड़
अजागाधिष्यत
उ.
गर्दे
गूढ वहे गूमहे
उ.
जुगुर्दे
जुगर्दिवह
जुगर्दिमहे
उ.
गर्दिताह गर्दितास्वहे गर्दितास्महे
म.
गर्दिष्ये मण्याव
गर्दिष्यामहे
Page #350
--------------------------------------------------------------------------
________________
तिजन्तार्यवतरणिः-गकारावात्मनेपदानि
३०९
लोद .
गई
गदेता
.
.
गर्दस्व ..
.
गर्दतां
गर्दन्तां
गयां पर्दध्वं
गर्दाबहे गर्दाम है
लड़
म.
अगर्दत
अगर्दै
अगर्दैतां
अगर्दथाः अगर्दैथां মাই
अगर्दन्त
अगाहि अगदीमहि
विधिलिङ्
गर्दत गूयातां
गुर्देथाः गूयायां
गर्देय
गूर्दैवहि
गूरन् ।
गर्दैछ
मूहि
गर्दिषीष्ट गर्दिषीयास्तां गर्दिषीरन
पाशीर्लिक गार्दषीष्ठाः गर्दिषीयास्यां गर्दिषीध्वं
गर्दिषीय गर्दिषीवहि गर्दिषीमहि
अर्दिष्ट अार्दिष्ठाः अर्गार्दषातां , ' अर्दिषायां अर्गार्दषत अर्दिध्वं
अर्गाषि अर्दिष्वहि अर्दिहि
ब.
अर्दिध्ये ..
अर्दिष्यत द्विः अर्गार्दष्येतां ब. . अर्दिष्यन्त गुद । क्रीडायां
अर्दिष्यथाः अगर्दिष्येथां अर्दिष्यध्वं
गर्दिष्याहि गर्दिष्याहि
म.
ए.
गोदते ... गोदसे
गोदे ......
Page #351
--------------------------------------------------------------------------
________________
३१०
द्वि.
jio s
ivation is
द्वि.
द्वि.
و مل
ivdioo is
vivahots
ब.
ivajico is
bivibo is
तिङन्तार्थवतरविः - गकाराद्यात्मनेपदानि ।
लद्
म.
गोदेथे
गोदध्ये
लिद
गोदते
गोदन्ते
प्र.
जुगुदे जुगुदाते
जुगुदिर
प्र.
गोदिता गोदितारी गोदितारः
प्र.
गोदिष्यते
गोदिष्येते
गोदिष्यन्ते
प्र.
गोदतां
गोदेतां
गोदन्तां
प्र.
गोदत
गोदेतां
अगोदन्त
गोदेत
गोदेयातां गोदन
म.
जुगुदिषे गुदा
जुगुदिध्वे
लुद
म.
गोदितासे गोदितासाथे
गोदिताध्वे
खद
म.
गोदिष्य से
गोदिष्येथे
गोदिष्यध्व
लाद
म.
गोदस्व
गोदेथां
गोदध्वं
लड
म.
अगोदथाः
देशां
गोदध्वं
विधिलिङ
म.
गोदेथाः गोदयाथां
गोदध्वं
उ.
गोदाव
गोदामहे
उ.
जुगुदे जुगुदिव
जुगुदिमहे
उ.
गोदिता है गोदितास्वहे गोदितास्महे
उ.
गोदिष्ये गोदिष्यावहे गोदिष्यामहे
उ.
गोदे
गोदाव
गोदाम
उ.
गोदे गोदावहि गोदामहि
उ.
गोदेय गोदेवहि
गोदमहि
Page #352
--------------------------------------------------------------------------
________________
३१
܀ ܝ ܪ ܂
तिङन्तार्णवतरशि:-गकाराक्षात्मनेपदानि।
प्राशीलिद गोदिषीष्ट गोदिषीष्ठाः गोदिषीय गोदिषीयास्तां गादिषीयास्यां गोदिनीवहि गोदिषीरन्
- गोदिषीध्वं गोदिषीमहि
म.
ܪ ܣܿ ܀
अगादिष्ट अगादिषातां अगोदिषत
अगोदिष्ठा अगादिषायां अगोदिध्वं
अगादिषि अगोदिष्यहि अगोदिमहि
अगादिष्यत द्वि. गोदिष्येतां
अगादिष्यन्त बधि-कोटिल्ये
अगोदिष्यथाः अगोदिष्येथां अशादिष्यध्वं
अगोदिष्ये अगोदिष्यावहि अगोदिष्यामहि
सद
गंधे
ह. . द्वि.
संधते पंधेते यंधन्त
संधसे गंधेथे संधध्ये लिट्
मंधावहे संधामहे
܀ ܀ ܀
जयंधे अयंधाते बधिरे
नयंधिषे अयंधाथे जयंधिध्ये
जयंधे जयंधिवहे जयंधिमहे
म.
܃ ܣܿ ܀
गंधिता यंधितारी मंधितारः
धितासे यंधितासाथे पंधिताध्ये
बंधिताहे . यंधितास्वहे यंधितास्महे
ह.
संधिष्यते
संधिव्यसे
बंधिये
Page #353
--------------------------------------------------------------------------
________________
܀
तिहन्तार्णवतरणिः-गकारात्मनेपदानि ।
ܗ̇ ܣܿ
पंधिष्येते यंधिष्यन्ते
यंधियेथे पंधिष्यध्ये लोद
অধিকার अंधियामहे
ܗ̇ ܣܿ
संधतां
बंधेतां - संधतां
गंधस्व अंधेयां ग्रंधध्वं
गंधे मंधावह संधामहे
ए. अयंधत द्विधतां
अयंधथाः
ঘা अयंधध्वं विधिलिङ,
प्रयंधे प्रयंधावहि अयधामहि
धन्त
ए. गंधेत द्वि. यंधेयातां ब. ... संधेरन्
गंधेथाः यंधेयाथां संधेध्यं प्राशीलिद
अंधेय संधेहि अंधेर्माह
܀ ܩ ܪ
ए. यंधिषीष्ट द्विः धिषीयास्तां
यंधिषीरन्
पंधिषीय यंधिषीवहि यंधिषीमहि
पंधिषीष्ठाः संधिषीयास्थां यंधिषीवं
लुह . . अधिष्ठाः अधिषाधां अधिध्वं
ܪܣܿ ܪ
अधिष्ट अधिमाता अधिषत
प्रयंधिषि ঘিন্তি अधिष्महि
܀ ܣܺ ܀
अधिष्यत अधिध्येतां अभियन्ता
अधिष्यथाः अधिष्येथां अधियां
अधिष्ये अधिष्पावहि अयंधियामहि
Page #354
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि । मोष्ट-संघाते
लद
गोष्टसे
गोष्टते गोष्टते
• गोष्ट
द्वि.
गोष्टन्ते
गोष्टावहे गोष्टामहे
गोष्टेथे गोष्टध्ये
लिद जगोष्टिषे जुगोष्टाथे जुगोष्टिध्ये
म.
जुगोष्टे
जुगोष्टे
जुगोष्ठाते जुगोष्टिर
जुगाष्टिवहे. जुगोष्टिमा
गोष्टिता
गोष्टिता गोष्ठतारी गोष्टितारः
गाष्टितासे गोष्टितासाथे गोष्टिताध्ये
गोष्टिता
गोष्टितास्महे
गोष्टिष्यते गोष्टिष्यते गोष्टिष्यन्ते
गोष्ठिष्यसे শালিষ্ট गोष्टिष्यध्ये लोद
गोष्ट्रिष्ये गोष्टियावहे गोष्टिष्यामहे
गोष्ट
गोष्टता गोष्टता गोष्टन्तां
गोष्टस्व गोष्टेथां गोष्टध्वं ..
गोष्टावहै गोशमहै
म.
अगोष्टत अगोष्टेतां अगोष्टन्त
अगोष्टथाः अगोष्टेयां अगोष्टय विधिलिक
म. गोप्टेथाः
अगोष्टे अगोष्टाहि अगोष्टामहि
गोष्टेल
गोष्टेय,
Page #355
--------------------------------------------------------------------------
________________
३१४
द्वि.
jio s
द्वि.
ब.
तिङन्तार्णवतरविः - गकारायात्मनेपदानि ।
विधिलिङ
प्र.
गोटातां गोष्टेरन्
प्र.
गोष्टिपीट
गोष्टिषीयास्तां गोष्टिषीरन्
ले- दैन्ये
प्र.
प्र.
गोष्टिष्ट गोष्टिषातां गोष्टिषत
गोष्टिष्यत
गोष्टिष्यतां
गोष्टिष्यन्त
लद
प्र. ए. म्लेपते
लद
घाटप्र. ए. गल्भते
म.
.
गोष्टेयाथां
गोष्टध्वं श्राशीर्लिङ्
म.
गोष्टिषीष्ठाः गोष्टिषीयास्यां
गोष्टिषीध्वं
लुङ
म.
अष्टिष्ठाः गोष्टिषाथां गोष्टिध्वं
सृङ
म.
गोष्टिष्यथाः गोष्टिष्येथां
गोष्टिष्यध्वं
लिद लुद जिग्लेपे म्लेपिता
लिद
जगलमे
उ.
लुद गमिता
गोष्टह
गोष्ट महि
उ.
गोष्टिषीय गोष्टिषीर्वाह गोष्टषीमह
उ.
गोष्टिषि गोष्टिवहि गोष्टिष्महि
उ.
6.
लङ
विधिलिङ् श्राशीर्लिङ लुङ
प्र. छ. अम्लेपत ग्लेपेत ग्लेपिषीष्ट अम्लेपिष्ट अम्लेपिष्यंत
गेम्लेटचदन्ये
गोष्टिष्ये गोष्टिष्यावहि गोष्टिष्यामहि
लुद ग्लेपिष्यते
लेद ग्लेपतां
सद
गमिष्यते
लोद गल्भतां
लड़
विधिलिङ् श्राशीर्लिङ
लुङ
लड़
प्र. ए. अगल्भत गल्येत गल्मिषीष्ट अगल्पिष्ट अगमिष्यत ग्ले-ग्लेप-सेवने- लट्- गेवते - गेपते - शेषं ग्लेप्टवत्
गेपु-ग्लेष- अन्विच्छायां पूर्ववत् सु-श्रदने- लद् लिद
सुद
सद लोद
म. ए. बसते नयेसे म्रिता यसिष्यते असतां यस्त
Page #356
--------------------------------------------------------------------------
________________
ह
तिङन्तार्णवतरवि-गकारामात्मनेपदानि । ३१५
विधिलिङ्ग प्राशीलिंग मुह म. ए. यसेत यसिषीष्ट असिष्ट असिष्यत ग्लासु-मदने-ग्लसते- शेषंपूर्ववत गई-गल्ल-कुस्सायां-लद लिट् लुद
सोद प्र. ए. गहते जगई गहिता गर्हिष गहता
ला लिङ प्राशीलिङ लुङ, प्र. ए. अगर्हत गर्हत र्हिषीष्ट अर्हिष्ट
लद-गल्हते- शेषपर्ववत गाह-विलोहनेस. गाहते
गाहे गाहेते गाहेथे
गाहावहे गाहन्ते
गाहामहे
अहिष्यत
गाहसे
गाहध्ये
लिद
द्वि.
नागाहे नागाहाते जगाहिर
नागाहिषे-जघाते जगाहे जगाहाणे
जगाहिबहे-बगाहहे नगाहिये-जगावे जगाहिमहे-जगाम्हहे
सुद
म.
गाहिता-गाठा गाहितासे-गाठासे द्वि. माहितारो-गाठारी गाहितासाधे-गाठासाचे ब. गाहितार:-गाठारः गाहिताध्वे-गाठाये
उसम गाहिताहे-गाढाहे द्वि. गाहितास्वहे-गाठास्वहे ब. गाहितास्महे-गाठास्महे
ए. गाहिष्यते-घात्यते गाहिष्यसे-घायसे गाहिये-घाये द्वि.नाहियेते-घात्येते. गाहियेथे-घामयेथे गाहिल्यावहे-घायावहे ब. गाहिष्यन्ते-घायन्से माहिष्यध्वे-घात्यध्ये गाहिन्यामहे-घायामहे
Page #357
--------------------------------------------------------------------------
________________
३१६
तिसावतारिणः सकाराछात्मनेपदानि ।
लोट
गाहतां गाहेतां. गाहंतां
गाहस्व गाहेथां गाहध्वं
गाहावहै गाहामहे
गाहे
अगाहत अगाहेतां अगाहन्त
अगाहथाः अगाहेथां अगाहध्वं विधिलिङ्
अगाहावहे अगाहामहे
गाहेत गाहियातां गाहेरन
गाहेथाः गाहेयाथां गाहेध्वं
गाहेय गाहेबहि गाहेहि
.
प्राशीलिङ,
.
..
.
गाहिषीष्ट-घातीष्ट गाहिषीष्टाः-घातीष्टाः माहिषीयास्तां-घातीयास्तां गाहिषीयास्थां-घातीयास्यां गाहिषीरन-घातीरन् गाहिषीध्वं-घातीध्वं
गाहिषीय-घातीय दि. माहिषीर्वाह-घानीवहि . .
गाहिषीमहि-घातीमहि
उत्तम
गाहिष्ट-प्रगाढ अगाहिष्टा:-अगाठाः अगाहिषातां-अघाताता अगाहिषाथां-अघातायां अगाहिषत-अघातत अगाहिध्वं-अघावं
उत्तम . ए. अगाहिषि-अघाति
अगाहियहि-अधावहिर ": " अगाहिहि-अधात्महि
Page #358
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि।
३१७
अगाहिष्यत-अघायत अगाहिष्यथा:-अघास्ययाः । द्वि. अगाहियेतां-अघात्येतां अगाहियेथां-अघायेघां अगाहिष्यन्त-अघात्यन्त अगाहिष्यध्य-अघात्यध्वं
- उत्तम
अगाहिये-अघाये द्विः अगाहिष्यावहि-अघाल्यार्वाह
अगाहिष्याहि-अघाल्यामहि महू-ग्रहणे- लट् लिट् लुट
लट् - प्र. ए. गर्हते जगृहे गर्हिता-गठी र्हिष्यते-घयते
लङः विधिलिङ प्राशीलिंग प्र. प. गहतां अगर्हत गर्हत गर्हिषीष्ट-वृक्षीष्ट प्र. ए. अहिष्ट-अक्षत अर्हष्यत-अघीत
शेषंगाहूधातुवत ग्लहच-लद- ग्लहते- शेषपूर्ववत गुह-संघरणे-उः
लोट
लट्
गहते गृहेले
999994
गूहसे गहेथे
गृहावहे
ब.
गृहन्ते
गृहध्ये .
गूहामहे
लिद
.
जुगुहे जुगुहाते जुगुहिरे
जुगुहिषे-जुघुते जुगुहे जुगुहाथे- जुगुहिवहे-जुगुव्हहे नुहिध्ये-जुघाके जुगुहिमहे-जुगुम्हहे
ए. गहिता-गोठा गहितासे-गोठासे .. हिताहे-मोठाहे द्वि. गहिता-गोठारी हितामाथे-गोळासाथे हितास्वहे-गोठास्वहे ब. गहितार:-गोठारः गृहिताओ-गाठाणे हितास्महे-मठास्महें।
Page #359
--------------------------------------------------------------------------
________________
३१८
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि ।
म. गहिष्यते-घोत्यले हष्यसे-घोत्यसे गहिये-घोत्ये दि. गहिष्येते-घोत्येथे गहियेथे-घोयेथे गहिष्यावहे-घोत्यावहे ब. गहिष्यन्ते-घोक्ष्यन्ते गहिष्यध्ये-घोत्यध्ये गहिष्यामहे-घायामहे
लोट
गृहतां
गृहस्व
गृहेतां
गृहेयां
गृहावहै
गृहन्तां
गृहामहै
ला
अगूहत अगूहेतां अगहन्त
अग्रहयाः अगहेयां अगहध्वं
भगहार्वाह
अगृहामहि
विधिलिङ
गृहेत
गृहेय
गृहेयातां
गृहेथाः गहेयाथां
गहेहि गूहरन् गहध्वं गूहेमहि
प्राशीर्लिङ गहिषीष्ट-घुतीष्ट गहिषीष्टाः-घुदीष्ठाः गहिषीयास्तां-घुतीयास्तां गहिषीयास्थां-घुतीयास्यां मूहिषीरन-घुतीरन् गूहिषीध्वं-घुतीध्वं
उत्तम ए. गहिषीय-घुक्षीय द्विः गहिषीर्वाह-घुतीवहि ब. गहिषीमहि-घुतीहि
द्वि.
अहिष्ट-अगूठ-अघुततः अहिष्ठा:-अगूढाः-अघुतधाः अगहिषातां-अधुतातां महिषायां-अधुतायां अहिषतः-अघुरन्त अहिवं-अधुर
Page #360
--------------------------------------------------------------------------
________________
१९
सिडन्तार्यवतरणिः-गकारात्यात्मनेपदानि ।
उत्तम স্মযুৱিষি-মুৰি द्वि.
अहिवहि-अघुवहि-अगुहहि अगहिहि-अघुमहि
अगहिष्यत-अघोत्यत अहिष्यथा:-अघोक्ष्यथा: अहिष्येतां-अघोत्येता अहिष्ये थां-अघोहयेथां अगहिष्यन्त-अघोड्यन्त अहिष्यध्वं-अघोत्यध्वं
उत्तम अगहिये-अघोये द्विः । अगहिष्यावहि-अघोक्ष्यावहि
अगहिष्यामहि-अघोत्याहि गुरु-अव्यक्त शब्द-गवते माद-गती-गातेमुप-गोपने-लट्- गोपते-गुर्पोनंदायां-सन्-जुगुप्सतेगूरो-हिंसागत्या:-जयनगर्यते गर्यसे
गर्यावहे गर्यध्ये लिद
गर्यते गर्यन्ते
गर्येथे
गर्यामहे
नगरे
जगरे
जगरिये जगराचे কুঞ্জি
जुगराते जगार
36
नरिवहे जुगलिमहे
गरिता गरितारी गरितार
गरितासे मरितासाथे गरितावे.
गरिताहे गरितास्वहे गरितामहे
Page #361
--------------------------------------------------------------------------
________________
तिलार्णवतरणिः-गकारामात्मनेपदानि ।
*, sis
म. गरिष्यसे
गरिष्ये
गरिष्यते गरिष्येते. गरिष्यन्ते
गरिज्यावहे
गरिष्यामहे
गरियो लोद गर्यस्व
म.
गर्यतां
गर्यतां
गर्यथां
गर्यन्तां
गर्यावहै गर्यामहै"
गर्यध्वं
ला
अगर्यत
...
. hidi
अगर्यन्त
अगर्यथाः अगर्यथा अगर्यध्वं विधिलिक
- ... अगर्यावहि
.. अमर्यामहि
गर्यत गर्ययातां गर्यरन
.. गर्येथाः
गर्ययाथां
गर्यय.
गर्यवाह गर्यमहि
गर्यध्वं
प्राशीलिङ
गरिषीष्ट .. गरिषीयास्तां गूरिषीरन्
गरिषीय गरिषीवहि गरिषीमहि
गरिषीष्ठाः गरिषीयास्यां गरिषीध्वं
लुङ अगस्ठिाः अर्गास्थायां अरिध्वं
म.
अर्गारष्ट .. अरिषातां
अगरिषि अरिष्वहि
अरिषत
अगरिष्महि
अगरिये..
Page #362
--------------------------------------------------------------------------
________________
लुङ्
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि । ३२१ द्विः अरिष्येतां अरिष्येथां अगरिष्यावहि ब. अगरिष्यन्त अगरिष्यध्य अगरिष्याहि गूरी-धातोर्हेतुगिणच्- लट् लिट् लुट् लट्
प्र. ए. गरयते गरयांचने गरयिता गर्रायष्यते
लोट् लङ् विधिलिङ, "पाशीर्लिङ - लुङ प्र. ए. गरयतां अगरयत गरयेत गयिषीष्ट अजगरत
लुङ, अगयिष्यतगूरी-धातास्सन- लद
प्र. ए. जुरिषते अजगरिषिष्ट अजुरिषिष्यत गूरी-धातोर्यङ:- लट् । लुङ
प्र. ए. नागर्यते अजोगूरिष्ट गूरी- धातोर्य लुक्-लट्- जोगरीति-जागर्ति गुरी-उटामने-शः। लट्- गुरते-जुगुरे-गुरिता-अरिष्ट--अगुरिष्यत गंध-अर्दने-स्वार्थणि
लट् गंधयते गंधयसे
गंधये गंधयेते गंधयेथे गंधयावहे गंधयन्ते गंधयध्ये
गंधयामहे लिद
म.
गंधयांचके गंधयांचकाते गंधयांचक्रिरे
गंधयांचऋषे गंधयांचाथे गंधयांचध्ये
गंधयांचवे गंधयांचवहे गंधयांचवमहे
गंधयिता गंर्धायतारी गंर्धायतारः
गंधयितासे गंर्धायतासाथे गंर्धायताध्वं
गंधयिताहे गंर्धायतास्वहे गंयितास्महे
द
गंधयिष्यते गंधयिष्येते गंर्धायष्यन्ते
गंर्धायष्यसे गंधयिष्येथे गंधयिष्यध्ये
गंधयिष्ये गंधयिष्यावहे गंधयिष्यामहे
Page #363
--------------------------------------------------------------------------
________________
प्र.
म.
तिङन्तार्णवतरणिः-गकारामात्मनेपदानि ।
- लोद गंधयतां
गंधयस्व गंधये गंधयेतां
गंधयेथां गंधयावहै गंधयन्ता गंधयध्वं गंधयामहै
लङ,
अगंधयत अगंधयेतां अगंधयन्त
अगंधयथाः अगंधयेथां . अगंधयध्वं. विधिलिङ
अगंधये अगंधयार्वाह अगंधयाहि
म.
गंधयेत गंधयेयातां गंधयेरन्
गंधयेथाः गंधयेयांयां गंधयध्वं पाशीलिङ
गंधयेय गंधयेहि गंधयेमहि
गंधयिषीष्ट गंधयिषीयास्तां गंधयिषीरन
गंर्धायषीष्ठाः . गंधयिषीय गंधयिषीयास्थां गंधयिषीवहि गंधयिषीध्वं गंधयिषीहि
अजगंधत अजगंधेतां अजगंधन्त
अजगंधयाः अजगंधेयां अजगंधध्यं
अजगंधे अजगंधावहे अजगंधामहे
ल
अगंधयिष्यत द्विः अगंधयिष्येतां
अगंधयिष्यन्त गंध-अर्दने- लट्
म. ए. गंधयते
अगंधयिष्यथाः अगंधयिष्येथां अगंधयिष्यध्वं
लिद गंधयांच
अगंधयिष्ये अगंधयिष्यावहि अगंधयिष्यामहि
लुड.. अजगंधत
Page #364
--------------------------------------------------------------------------
________________
गूरी- उद्यमने - लट्- गूरयते गल-श्रवणे - लट्- गालयते गृ-विज्ञाने- लद- गारयते यस ग्रहणे
लद - ग्रासयते
गुप-भाषार्थी :- लट्- गोपये गंध-बंधने - लट्- ग्रंधयते ग्रंथ-संदर्भ- लद - ग्रंधयते गर्ह - विनिंदने- लट्- गर्हयते गण-संख्याने- लट्
प्र. ए. गणयते - गणयति
लड़
गद- देवशब्दे - लट्- गदयते गोम-उपलेपने- लट्- गोमयते गवेष - मार्गणे- लट्- गवेषयते ग्राम-श्रमंत्रणे - लट्- ग्रामयते गुण-श्रामंत्रणे - लद- गुणयते गृह-ग्रहणे- लट्- गृहयंते गर्व-माने- लट्- गर्वयते
ए.
घ- हंसने- वर्तमाने लद - कर्तरिशए
प्र.
घघति
من
तिङन्तार्णवतरणि: - गकारायात्मनेपदानि ।
ब.
iv choo fo.
द्वि
घघतः
घघन्ति
प्र.
जघाघ
जघघुतुः
जघघुः
जगणयिष्यत्
इतिगकारादिधातवतः ।
म.
घर्घास
घघथः
घघथ
लिद
म.
लुङ
प्रजीगणत्-अजीगणत - जगणत
जघघिय
जघघथुः
नघघ
उ.
घघामि
घघावः
घघामः
उ.
३२३
जघाघ- जघघ घधिव
जघधिम
Page #365
--------------------------------------------------------------------------
________________
३२४
ivycho fo
द्वि.
ब.
iv chotis
iv chio is
iv jio jis
ब.
द्वि.
ब.
ivibo is
तिङन्तार्णबतरणिः - घकारादिपरस्मैपदानि ।
लुट्
प्र.
घघिता
घघित
घघितारः
प्र.
घघिष्यति
घघिष्यतः
घधिष्यन्ति
घधिष्यति
घघिष्यतः
घधिष्यन्ति
प्र.
घघत्
अघघतां
अघघ
प्र.
घघेत्
घर्ततां
घघेयुः
प्र.
घध्यात् घघ्यास्तां
घघ्यासुः
म.
घघितासि
घघितास्यः
घघितास्य
ऌट्
म.
घघियस
घघिष्यथः
घघिष्यथ
लोट्
म.
घघिष्यसि
घघिष्यथः
घघिष्यथ
लङ्
म.
अघघः
घघतं
अघघत
विधिलिङ
म.
घघेः
घघेतं
घघेत
आशीर्लिङ्ग
म.
घघ्याः
घघ्यास्तं
घघ्यास्त
लुङ
प्र.
घाघीत् अघघोत् अघाघी:- अघघीः
म.
उ.
घधितास्मि
घघितास्वः
घघितास्मः
उ.
घधिष्यामि
घघिष्यावः
घघिष्यामः
उ.
घघिष्यामि
घघिष्यावः
घघिष्यामः
उ.
अघघं
अघघाव
अघघाम
उ.
घघेव
घघेम
उ
घध्यासं
घध्यास्व
घघ्यास्म
.उ.
अघाधिषं अघधिषं
Page #366
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
३२५
लड
द्विः अघाधिष्टां-अघिष्टां अघाघिष्ट-अघिष्टं अघाधिष्व-अघधिष्व ब. अघाघिषुः-अघधिषुः अघाधिष्ट-अघघिष्ट अघाघिष्म-अघिष्म
.
ฐี #
लड़
अघघिष्यत अघिष्यः अघिष्यं
अघघिष्यतां अघिष्यतं ঘঘিলান্ত ब. अघिष्यन् अर्घाघष्यत अघघिष्याम घव-धातोहेतुमण्णिच्- लद
प्र. ए. घाघति अजीघघत अघायिष्यत् घघ-धातोस्सन्- लट्
प्र. ए. जिघिति अजिCघषीत अजिघधिषिष्यत् घुघिर्-अविशब्दने- । लट् लिद लुट् लुट् । शब्देइत्येन्येपेठुः । घोषति जघाष घोषिता घोषिष्यति लोट
लङ लिङ प्राशीलिंद म. ए. घोषयतु-घोषयतात अघोषत घोषेत घुष्यात
प्र. ए. अघुपत-अघोषीत् अघोषिष्यतघुषिर्-धाताहेतुमगिणच्- लद
प्र. ए. घोषति-घोषयतेघुषिर-धातोस्सन- लट् __प्र. ए. जुघोघिति-जुघुधिषति
यह लट् यड, लुक-लट् प्र. ए. जोधु यते- नाघुषीति-जोघोष्टि . एषु-संघर्ष णे- लट् हेतुर्मागणच्- सन लट प्र. ए. घर्षति- घर्षर्यात-घर्षयते जिरिषति
यह लद या लुक प्र. ए. जघृष्यते जरपृषीति
अवशिष्टरूपाणिवषधातुतुल्यानीत्य ह्मानिघसल-अधने-अयनसार्वत्रिका-प्राशिष्यप्रयोगः ।
लट्
ए.
घसति
घर्सास
घसामि
Page #367
--------------------------------------------------------------------------
________________
३२६.
ए.
schoo
द्वि.
ब.
प्र.
तिङन्तावतरणि:- घकारादिपरस्मैपदानि ।
जघास
जक्षतुः
जक्षुः
लुङ
प्र. ए. अघसत् घस्ल - धातोर्हेतुमणिच् - लट्
jio is
लुद
प्र. ए. घस्ता
अथश:
ब.
प्रा-गंधोपादाने- लट् प्र. ए. जिघ्रति
यङ्
प्र. ए. जाघत्स्यते
· द्या - धातोर्हतुमरिणच्- लट्
प्र. ए. घ्रायात् घेयात्
घसेचनेलट् प्र. ए. घरति
यङ लुक
प्र. ए. घासयति - घासयते
लिट्
लट्
घयति
:- घुणभ्रमणे -
म.
जघसिथ - जघस्य
प्र.
घुि
घुणतः घुणन्ति
जक्षथुः
जत
लेट्
प्र. ए. जिघ्रतु- जिघ्रतात् आशीर्लिङ
लङ
अघत्स्यत्
प्र. ए. घ्रापयति- घ्रापयते
लिद
जन
हेतुमणिच् घारयति - ते
लोट्
घसतु
लट्
लुङ
अघ्रासीत्-अघ्रात्
सन् लट् जिघ्रासति
यङ् लुक्-लट् जानोति- जाघ्राति
म.
यङ् लुक्
जाघसीति- जाघस्ति
घुणास
घुणथः
घु
उ.
जघास- जघस
जक्षिव
नक्षिम
लङ.
अघसत्
सन् लट् जिघत्सति
लुट्
घाता
जाघरीति- जाघर्त धातुतुल्यानि - इतिशप्
लङ्
अजिघ्रत्
सन् लट्
जिघृर्षात
उ.
घुणामि
विधिलिङ
घसेत्
घुणावः
घुणाम:
लट् प्रास्यति
विधिलिङ्
जिघेत्
जीते
अवशिष्टरूपाणिगृधा
लड़ अनास्यत्
यङ्
जिघ्रीयते
यङ Y
Page #368
--------------------------------------------------------------------------
________________
३२७
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
लिद
जुघोण
जुघोण जुघुणतुः जुघुणः
जुधुणिव
অঘায়িত্ব जुघुणयुः जुघुण लुद
जुधुणिम
घोणिता घोणितारो घोणितारः
घोणितासि घाणितास्थः घोणितास्थ
घोणितास्मि घोणितास्वः घोणितास्मः
प.
घोणिण्याति घोणिष्यतः घोणिन्ति
घोणियसि घोणिष्यथः घोणिष्यथ लोट
घोणिष्यामि घोणिष्यावः घोणिष्यामः
घुणतु-घोणतात घुण-घोणतात घुणतां घुणन्तु
घुणत ल
घुणतं
घुणानि घुणाव घुणाम
अघुणत अघुणतां अघुणन
अघुणः अघुणतं . अघुणत
अघुणं अघुणाव
अघुणाम
विधिलिङ
घुणेत
घुणे: घुणेतं
घुणेतां
घुणेयं घुणेव घुणेम
घुणेयुः
घुणेत
प्राशोलिङ्ग
घुण्यात
घुण्याः
घुण्यासं
Page #369
--------------------------------------------------------------------------
________________
३२८
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
आशीर्लिङ
घुण्यास्तां घुण्यासुः
घुण्यास्तं घुण्यास्त
घुण्यास्व घुण्यास्म
म.
अघोणीत अघोणीः अघोणिषं अघोणिष्टां अघोणिष्टं
ঘাষিত अघोणिषु अघोणिष्ट
স্মঘাযিল लड़ प्र. अघोणिष्यत्
স্মঘাযিল: अघोणिष्यं द्विः अघोणिष्यतां अघोणिष्यतं अघोणिष्याव ब. अघोणिष्यन् अघोणिष्यत স্মঘাযিসাম घुणधातोहंतुर्मागणच- लद लिट् लुट् लट् प्र. ए. घोणति घोणयामास घोयता घोयिष्यति लोट्
लङ् विधिलिङ, .. प्र. ए. घोणयतु-घोणयतात् अघोणयत् घोणयेत् घोण्यात
प्र. ए. अनघुणत् अघोयिष्यतं घुण-धातासन-लट् . प्र. ए. जुणिपति-जुघोणिपति अजुघोणिषीत् अजुघोणिषीष्यत् घुण-धातोर्यङ - लट् .
प्र. ए. जोधुण्यते अजोधुणिष्ट अजोधुणिष्यत घुण-धातोर्यङ्लुक- लट्
प्र. ए. जोधुणीति-जोघोगित अजोघुणीत अजोधुणिष्यत धूर्ण-भमणे- लट् लिट् लुट्
प्र. ए. घूर्णति जुपूर्ण पूर्णिता घुर-भीमादृशब्दयो:- लट् लिट्
लद प्र. ए. घुति जुघोर . अघोरीत घुट-प्रतिघाते- लट् लुङ, लङ
प्र. ए. घुटति अघुटीत अघुटिष्यत एणु-दीप्ती-उ... प्रायंस्वरितेत घृणुतेइत्यादि
तूड
Page #370
--------------------------------------------------------------------------
________________
ivajibo for
ब.
द्वि.
A
iv jio to
द्वि.
is choots
ए.
द्वि.
ब.
ivahoo is
द्वि.
प्र.
घृणोति - घर्णेति घृणुत:-घर्णुतः घृण्वन्ति - घर्णुवंति
प्र.
तिङन्तार्णवतरणिः - धकारादिपरस्मैपदानि ।
लट्
जघ
जघृणतुः
नघृणः
प्र.
घर्णिता
घर्णिता
घर्णितार:
प्र.
घर्णिष्यति
घर्णिष्यतः
घर्णिष्यन्ति
-
T.
म.
घृणोषि - घणैषि घृणुथः-घर्णुथः घृणुथ - घणुंथ
अघृणात्-अघणीत्
लिद
म.
नघर्णिय
जघृणथुः
जघृण
लुट्
म.
घर्णितासि
घर्णितास्यः
घर्णितास्य
लट्
प्र.
घृणोतु घतु घृणुतात् घृणुतघां
घृण्वन्तु - घण्वन्तु
म.
घर्णिष्यसि
घर्णिष्यथः
घर्णिष्यथ
लोद
उत्तम
घृणवानि - घर्णवानि घृणुवाव-घृणुवाव घृणुवाम-घर्णवाम
लङ
म.
उ.
घृणोमि घर्णोमि घृणुव:-घर्णुवः
घृणुमः-घर्णुमः
म.
उ.
जघर्ण
जघृणिव
जघृणिम
उ.
घर्णितास्मि घर्णितास्वः घर्णितास्मः
उ.
घृणु-घर्णु-घृणुतात् घृणुतं-घर्णुतं घृणुत-घर्णत
घर्णिष्यामि घर्णिष्यावः घर्णिष्यामः
अघृणोः-प्रघर्णेाः
३२९
Page #371
--------------------------------------------------------------------------
________________
३३०
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
लड.
अघृणुतां-अघर्णतां अण्वन-अघर्खन
अघृणुतं-अघणुतं अघृणुत-अघणुत
उत्तम
अघृणवं-अघर्णवं
द्वि. ब.
अघृणुव-अघर्गुव-अघर्ख अघृणम-अघणुम-अघृण्म
विधिलिङ,
म.
ए. घृणुयात-घणुयात् घृणुयाः-घर्णयाः घृणुयां-घर्णयां द्वि. घृणुयातां-घर्णयातां घृणुयातं-घर्णयातं घृणयाव-घण्याव ब. घृणुयुः-घणुयुः घृणुयात-घणुयात घृणुयाम-घणुयाम
प्राशोर्लिङ
घृण्यात घृण्यास्तां घृण्यासुः
घृण्याः घृण्यास्त घृण्यास्त
घण्यासं घृण्यास्व घृण्यास्म
म.
अघोत अर्घार्णष्टां अर्णिषुः
अघीः अर्णिष्टं अर्णिष्ट लङ
अर्घार्णषं ঘষি अर्णिम
अर्णिष्यत् अर्णिष्यः अर्घाणष्यं द्विः अर्घार्णष्यतां अर्घार्णष्यतं अर्घाणष्याव ब. अर्घाणष्यन् अर्घार्णष्यत अर्घार्णष्याम एणु-धातोहेतुर्माणच्- लद लिद - प्र. ए. घर्णयति घर्णयामास वर्णयिता लट् लोट
लङ, विधिलिङ प्र. ए. धयिष्यति घर्णयतु-धर्णयतात् अघर्णयत् घर्णयेत
पाशीर्लिङ् लुङ प्र. ए. घयात अजिघर्णत अवर्णयिष्यत
Page #372
--------------------------------------------------------------------------
________________
घृणु- धातोर्यङ
घृणु- धातोर्यङ् लुक् - लट्
iv jio io.
द्वि.
ho is
घट्ट - अनादरे - स्वार्थणिच्
प्र.
ए.
घट्टयति द्वि. घट्टयतः
घट्टयन्त
iv jio to
ए.
तिङन्तार्णवतरणिः - घकारादिपरस्मैपदानि ।
- धातोस्सन्- लट्
लुङ्
प्र. ए. जिघृणिषति - जिर्घार्णिषति अजिर्घार्णिषीत् - अनिर्धार्णशिष्टां
द्वि.
ब.
लट्
प्र. ए. जरीघृण्यते
ivajibo fo
प्र. ए. जरीघृणीति - जरीघृथि
प्र.
घट्टयांचकार घट्टयां चक्रतुः घट्टयां चक्रुः
प्र.
घट्टयिता घयिता
घट्टयतारः
लुङ्
अजरीघृणिष्ट
प्र.
घट्टयिष्यति घट्टयिष्यतः घट्टयिष्यन्ति
लट्
म.
घट्टयसि
घट्टयथः
घट्टयथ
लिद
म.
घट्टयांच
घट्ट्यांचक्रथुः घट्टयांच
लुट्
म.
घट्टथितासि घट्टयितास्यः घयितास्थ
लट्
म.
घट्टयिष्यसि
घट्टयिष्ययः
घट्टयिष्यथ
लोद
म.
अजरीघर्णीत्
प्र.
घट्टयतु- घट्टयतात् घट्टय- घट्टयतात्
घट्टयतं
घट्टयां घट्टयन्तु
घट्टयत.
उ.
घट्टयामि
घट्टयावः
घट्टयामः
उ.
घट्ट्यांचकार
घट्टयांचव
घट्ट्यांचलम
उ.
घट्टयतास्मि घट्टयितास्वः घट्टयितास्मः
घट्टयिष्यामि
घट्टयिष्यात्रः
घट्टयिष्यामः
उ.
घट्टयानि
घट्टयाव 'घट्टयाम
३३१
Page #373
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-घकारादिपरस्मैपदानि ।
अघट्टयत अघट्टयतां अघट्टयन् .
प्रघट्टयः अघट्टयतं । अघट्टयत विधिलिङ्
अघट्टयं अघट्टयाव अघट्टयाम
घट्टयेयं
घट्टयेत घट्टयेतां घट्टयेयुः
घट्टयः घट्टयेतं घट्टयेत प्राशीलिद
घट्टयेव घट्टम
घट्यात घट्यास्तां घट्यास्त
घट्याः घट्यास्तं घट्यास्त
घट्यासं घट्यास्व घट्यास्म
म..
जिघत अजिघतां अजिघट्टन
प्र.
अजिघट्टः अजिघट्ट अजिघट्टतं अजिघटाव अजिघट्टत
अजिघट्टाम
लङ् ए. अघयिष्यत अघयिष्यः अघयिष्यं द्विः अघयिष्यतां . अघयिष्यतं अघयिष्याव ब. अघयिष्यन् अघयिष्यत अघयिष्याम घट-चलने- लट्- घट्टयति ए-प्रसवणे-लट्- घारयति
इति घकारादिपरस्मैपदानि । घचलने
लद ए. घट्टते
घट्टसे द्विः घट्टेते
घटावहे घट्टन्ते
घडामहे
घट्टेथे घटेके
Page #374
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-घकारात्यात्मनेपदानि।
लिद नघटे जट्टिषे
जघट्टे जघटाते जघटाये
जघटिवहे जट्टिरे जट्टिध्ये जट्टिमहे
ट्टिता हितारी घट्टितारः
घट्टितासे घट्टितासाथे ट्टिताध्ये
घटिताहे घहितास्वहे ट्टितास्महे
घट्टिष्यते घट्टिष्यते दृिष्यन्त
घट्टिष्यसे घट्रिष्यथे घटिष्यध्ये
घट्टिष्ये । घटिष्यावहे _दृष्यावहे
लोद
घटता घट्टेतां घट्टन्तां
घट्टस्व घट्टेथां घट्टध्व लङ्ग
घट्टै घट्टावहै घट्टामहै
अघटत अघटतां अघट्टन्त
अघदृथाः अघटेयां अघट्टध्वं विधिलिङ्
अघटे अघटावहि अघट्टामहि
घटेत. घट्टेयातां घटेरन
घट्टेथाः घट्टेयाथां घट्टेध्वं प्राशोर्लिङ्
घटेय घटेर्वाह घट्टेमहि
म.
ए.
घटिषीष्ट
घटिषीष्ठाः
टिषीय
Page #375
--------------------------------------------------------------------------
________________
३३४
तिङन्तार्णवतरणिः-धकारामात्मनेपदानि ।
श्राशीलि. ट्टिषीयास्तां घट्टिषीयास्थां घट्टिषीवहि घटिषीरन घटिषीचं घट्टिीहि
अघट्टिष्ट अघट्टिषातां अर्घा?षत
अर्घाटष्ठाः अघट्टिपाथां अर्घाट्टध्वं
अघट्टिषि अर्घाडवहि अघट्टिमहि
ए. अर्धादृष्यत अघट्टिष्यथाः अघट्टिये द्वि. अघट्टिष्येतां अर्घादृष्येथां अर्थादृष्यार्वाह ब. अर्घादृष्यन्त अघट्टिष्यध्वं अघट्टिष्यामहि चिणिग्रहणे- लट् लिट् लुट् लट् . लोद प्र. ए. घिण्णते जिघिण्णे घिरिणता र्धािरणष्यते घिण्णतां
लङ् विधिलिङ् प्राशीलिङ् प्र. ए. अघिण्णत घिण्णेत घिण्णिषीष्ट अर्धािरणष्ट
लङ अघिण्णिष्यत-शेषंकथिधातुवतएणिग्रहणे-लट्- घृण्णते-शेषं घिणिधातुषत् घुणि-ग्रहणे-लद-घुण्णते-शेषं घिणिवत् घुण-भमणे- लद लिट् . लुद
लोद प्र.ए. घोणते जुघुणे घोणिता घोणिष्यते घोणतां
लड़ विधिलिङ् श्राशीलिङ लुङ - लड़ . प्र. ए. अघोणत घोणेत घोणिषीष्ट अघोणिष्ट अघोणिष्यत घूर्ण-भ्रमणे-लट्- पूर्णते-शेषं कुर्दधातुवत घुषि-कांतिकरणे-लद- धुंषते-शेषं घुणिवत्-घुतिकेचित घुट-शब्द-लट् घोटते-शेषं घुणधातुवत घट-चेष्टायां-लट्-घटते-विघटर्यात-शेषं घटवत घुङ-शब्दे-गती- लट् लिट् लुद लट् लोद प्र. ए. घवते जघुवे घोता घोष्यते घवतां
सह विधिलिङ् पाशीलिङ लुङ प्र. ए. प्रत घवेत घोषीष्ट अघोष्ट अघोष्यत
Page #376
--------------------------------------------------------------------------
________________
३३५
. तिङन्तार्णवतरणिः-घकारामात्मनेपदानि । घूरो-हिंसावयोहान्योः-श्यन् लट्- पूर्यते-जुघरे-शेषं गरीधातुवत घट-संघाते-स्वार्थणिच् ए. घाटयते घाटयसे घाटये
घाटयेते घाटयेथे घाटयावहे घाटयन्ते घाटयध्ये घाटयामहे एवं घाटयतीत्यादिपरस्मैपदरूपाणि
लिट्
७.
घाटयांचवे घाटयांचाते घाटयांचक्रिरे
घाटयांचकृषे घाटयांचाथे घाटयांचध्ये
घाटयांचक्रे घाटयांचवहे घाटयांचमहे
घाटयिता घायितारी घाटयितारः
घाटयितासे घाटयितासाथे घाटयिताध्ये
घाटयिताहे घाटयितास्वहे घाटयितास्महे
घाटयिष्यते घाटयिष्येते घाटयिष्यन्ते
Irrः
घाटयिष्यसे घाटयिष्येथे घायष्यध्ये लोट
घाटयिष्ये घाटयिष्यावहे घाटयिष्यामहे
घाटयतां घाटयेतां घाटयन्तां
घाटयस्व घाटयेथां घाटयध्वं
लङ्
घाटयै घाटयावहै घाटयामहै
म.
म.
द्विः
अघाटयत अघाटयेतां अघाटयन्त
अघाटयथाः अघाटयेथां अघाटयध्वं
अघाटये अघाटयावहि अघाटयाहि
Page #377
--------------------------------------------------------------------------
________________
३३६
ए.
द्वि.
ब.
idio is
11.
द्वि.
ब.
ए.
द्वि.
ब.
S
द्वि.
ब.
तिङन्तार्णव तरणि:- घकारायात्मनेपदानि ।
विधिलिङ
प्र.
घाटयेत
घाटयेयातां
घाटयेरन्
प्र.
घाटयिषीष्ट घाटयिषीयास्तां घाटयिषीरन्
प्र.
अजीघटत
अजीघटेतां
अजीघटन्त
प्र.
अघाटयिष्यत अघाटयिष्येतां घाटयिष्यन्त
घुषिर् - विशब्दने- लद प्र. ए. घोषयते
घट्-भाषार्थ:- लट्
घटि - भाषार्थः - लट्
घोष-असने
म.
घाटयेथाः घाटयेयाथां
घाटध्वं
आशीर्लिङ्
म.
घाटयिषीष्ठाः
घाटयिषीयास्यां घाटयिसीध्वं
लुङ
म.
अजीघटथाः
प्रजघटेथां
अजीघटध्वं
प्र. ए. घंटयते-घंटयति
लड़
म.
अघाटयिष्यथाः अघाटयिष्येथां
अघाटयिष्यध्वं
प्र. ए. घाटयते-घाटयतीत्यादि
लट् प्र. ए. घेोषयते - घोषयति इत्यादि
उ.
घाटये
घाटयेवहि घाटयेमहि
इति घकाराद्यात्मनेपदानि ।
उ.
लड
घुघुषत- एवंघेोषयतीत्यादि
घाटयिषीय घाटयिषीवहि घाटयिषीर्माह
उ.
जीघटे अजीघटावहि अजीघटामहि
उ.
अघाटयिष्ये अघाटयिष्यावहि अघाटयिष्यामहि
Page #378
--------------------------------------------------------------------------
________________
३३७
तिहन्तार्णवतरणि:-डकारामात्मनेपदानि ।
अथ उकाराद्यात्मनेपदानि ।
कुशष्टे
लोद स्वतां
प्र. ए. स्वते
लड़ प्र. ए. अडवत
अधे डोता डोष्यते विधिलिह श्राशीलिह
वेत डंपोष्ट
प्र. ए. अडोष्ट
अडविष्यत-इत्यादि
अथ चकारादिपरस्मैपद-शप
चितीसंज्ञाने
लट्
चेतति
चेतसि
चेतामि
चेतथः
चेतावः
चेततः चेतन्ति
चेतथ
चेतमाः
लिद
म.
चिचेत
चिचेतिथ
चिचतथुः
चिचिततुः चिचितुः .
चिचेत चिचितिव चिचितिम
चिचित
चेतिता चेतितारी चेतितारः
तितासि चेतितास्थ: तितास्थ
चेतितास्मि चेतितास्वः चेतितास्मः
खद
चेतिति चेतिष्यतः चेतिष्यन्ति
चेतिष्यसि चेतिष्यथ: चेतिष्यथ
चेतिष्यामि चेतिष्याव: चेतियामः
२२
Page #379
--------------------------------------------------------------------------
________________
सिङन्तावतरणिः-धकारादिपरस्मैपदानि ।
लोद . . . . चेततु-चेततात चेत-चेततात् चेतानि
म.
।
चेतता..
वसा
व
चेततं घेतत
चैतन्तु
चैताम
अचेतत अचेतता
अचेतः अचेतं अचेत विधिलिङ
अचेतं अचेताव अचंताम
अचेतन
..
चेतेत
.
चेते चेतेतं
चेतेयं चतव
चेतेता चेतेयुः
चेतेत
चेतेम
पाशीलिङ
म.
चित्यात चित्यास्तां चित्यासुः
चित्याः चित्याच चित्यास्थ
चित्यासं चित्यास्व
चित्यास्म
अधेतीत अतिष्टां अचेतिषुः
म. अचेती अचेतिष्टं अचेतिष्टं
अचेतिष अतिव अचेतिष्प
उ.
प्रतिष्यत्
अचेतिष्यः द्वि. अतिष्यतां अचेतिष्यतं ब अचेतिष्यन अचेतियत चिती-धातासमरिणच्- लट्
म. ए. चेतयति-चेतयते .
अतिव्य अंतिष्याव अचेतिष्याम
सन-लट चि.तिषति-चिचितिषति
""
"
प्र
चित्यते
चेवितीति-चेचेत्ति .
Page #380
--------------------------------------------------------------------------
________________
तिङन्तार्णवतण:-धकार्यादपरस्मैपदानि। ३३८ युतिर्-श्रासेचने- लट्
हेतुमपिणच .. प्र. ए. च्योतति- अच्यतत्-अच्योतीत च्योतयति सन् लट्
मङ यह लुक म. ए. चुच्युतिति-चुच्योतिषति चोच्युत्यते चोच्यतीति-चाच्युत्ति चदि-पाल्हादनेदीप्लीच-लट तुर्माणच् सन
प्र. ए. चंदति- चंदर्यात-चंदयते विचंदिति .. यड,
यड लुक प्र. ए. चाचंदाते चाचंदीति-चाचन्ति चंचु-गती- लट् हेतमणिणच
प्र. ए. चंति चंचर्यात-चंचयते विचंचिषति
सम्
नात
सन ..
प्र. ए. चाचच्यते चाचचीति-चाचंक्ति- . चटे-वावरणइत्येक- लट्
हेतुगिणच् प्र. ए. चटति चाटर्यात-चाटयते चिटिषति
यङ, लुक प्र. ए. चाचट्यते चाचटीति-चाचट्टिचिट्-परप्रेष्ये- लट् हेतुमगिणच्
सन। प्र. ए. चेति चेटयति-चेटयते चिचिटिषति- .
यङ, लुक
.चिटीति-चेचेट्टिचुहि-अल्पीभावे- लट्
हेतुमगिणच प: ए• चुंडति चुंडति-चुंडयते चुचुंडिपतियह
यह लक प्र. ए. चेचुंझते . चोचुंडीति-चाचुंटिचुड्ड-भावकरणे- लट् हेतुमगिणच् . सन .... प्र. ए. चुड्डुति चुड्डयति-चुड्डयते चुचुड्डिषति ।
यह लुक प्र. ए. चोचुनते चोचुडीति-चोचुड्डिच-सांत्वने- लट् . हेतुमग्रिण प्र.स. चतिचापयति-चापयते । चिचपिषति - यह
यह लुक । प्र. ए. चावप्यते चाचपीति-वाचप्ति- ..
Page #381
--------------------------------------------------------------------------
________________
३४० तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । चुप-मंदायांगती- लट् हेतुर्मागणच सन प्र. ए. चोपति चोपर्यात-चोषयते चुचोपिति-चुचुपिति
यङ् लुक प्र• ए. चोचुप्यते चोचुपीति-चोचुप्तिचय-गती-लट्- चायति-इत्यायूझं चुबि-वकसंयोगे-लट्
हेतुमणिच् प्र. ए. चुंबति चुंबर्यात-चुंबयते- चुचुंबिर्षातयह
यह लक प्र. ए. चोचुंब्यते चाचुंबीति-चोचुंप्तिचम-प्रटने-प्राज्यपदे) लट् . .
हेतुमरिणच चमेरचोदीर्घः शितिटरे) प्र. ए. चमति-आचामति चामति-चामयते . सन्
यह
यह लुक.. - प्र. ए. चिर्चामति चाचम्यते चाचमीति-चान्तिचुच्च-अबिषव- लट
हेतुमगिणच प्र• ए• चुच्यति चुच्चर्यात-चुच्ययते चुचुचियर्षात
यङ लुक् प्र. ए. चोचुच्यते चेचुच्चीति-चोचुचितचुल्ल-भावकरणे- लद हेतुर्मागणच् । सन्
प्र. ए. चुल्लति चुल्लयति-चुल्लयते चुचुल्लिति
प्र. ए. चोचुल्ल्यते चोचुल्लीति-चोचुल्ति चिल्ल-शैथिल्ये- लट्
हेतुर्मागणच प्र.ए. चिल्लति चिल्लति-चिल्लयते चिचिल्लिपति
यह लुक प्र. ए. चेचिल्यते चेचिल्लीति-चिल्ति चेल-चलने- लट्
हेतुर्मासणच् प्र. ए. चेति चेलति-चेलयते चिलिषति
सन्
-
यड..
यङ लुक
प्र. ए. चेचेल्यते चर-गती- लट्
१. चरति
चेचेलीति-चेल्ति
हेतुमगिणच चारयति-चारयते
या लुक चंचुरीति-चंचूर्ति
चिचरिति
प्र. ए. चंचूर्यते
Page #382
--------------------------------------------------------------------------
________________
सन्
तिङन्तार्णवतरणिः-चकारादिपरस्मैपदानि । . ३४१ चर्च-पदने- लट् हेतुमगिणच प्र. ए. चर्वति चर्वति-चर्वयते चिर्विषति
__ यङ, लुक प्र. ए. चावळते चाचर्वीति-चार्तिचह-परिकल्कन
हेतुमगिणच प्र. ए. चति चाहर्यात-चाहयते चिचहिषति
यङ, प्र. ए. चाचह्मते चाचहीति-चाचद्धिचूष-पालने- लट् हेतुमगिणच् . प्र. ए. चूति चषर्यात-चूषयते चुषिषति
यह लुक प्र. ए. चोचूष्यते चोचूषीति-चावृष्टि चर्च-परिभाषणहिंसातर्जनेषु- लट्
लट
हेतुर्मागणच् प्र. ए. चर्चति चर्चात-चर्चयते यड
यङ लुक प्र. ए. चिर्चिषति चाचर्च्यते चाचरीति-चार्ति चक-वप्ना- लट् . हेतुमरिणच प्र. ए. चति चाकति-चाकयते चिकिति यक
यङ्, लुक प्र. ए. चाचश्यते चाचकीति-चाक्ति चहा-दानेगोदित्यन्ये- लट्
हेतुर्माण प्र. ए. चणति चाणयति-चाणयते
सन् प्र. ए. चिणिति-. चंचण्यते चंचणीति-चंरियचल-कंपने- लट् . हेतुमण्णिाच् प्र. ए. चात चलयति-चलयते चिचलिषति यड
यड लुक् प्र. ए. चाचल्यते चाचलीति-चालित
कंपनादन्यत्रचालयतीत्यादिघकास-चोप्ली-लुक् चकास्ति चकास्सि
चकास्मि चकास्तः चकास्यः
चक्रास्वः चकासति
वकास्य ..
सन्
यड
Page #383
--------------------------------------------------------------------------
________________
३२ निमार्णवतरणिः-चारादिपरस्मैपदानि। . ......
. लिट् .. ... . . चकासांचकार चकासांचकर्थ . चकासांचकार-चकर
चकासांचक्रतुः चकासांचक्रथुः चकामांचकव - चकासांचक्रुः
चकासांचकम
का
म.
चकासिता. चकासितारों चकासितारः
चकासितासि चकासितास्थः चकासितास्य
चकासितास्मि चकासितास्वः चकासितास्मः .
चका
लद
चकासिष्यति चकासिष्यतः चकासिष्यन्ति
चकासिसि चकासिष्यथः चकासिष्यथ लोद
चकासिष्यामि चकासिष्यावः चकासिष्यामः
..
ए. चकास्तु-चकास्तात् चकाथि-चकाध्यि-चक्रास्तात् चकासानि द्वि. चकास्तां चकास्तं
चकासाव ब. चकासतु चकास्त
चकासाम
ला
..
.ए. अचकात-अचकाद् द्वि. अचकास्तां ब. अचकासुः
अचका:-अचकात-द अचकास्तं अचकास्त विधिलिङ्
अचकासं अचकास्व अचकास्म
ए. चकास्यात द्विः चकास्यातां ब. चकास्यः
चकास्याः चकास्यातं चकास्यात प्राशोलिंद
चकास्यां चकास्याव.... चकास्याम
चकाम्यात
चक्रास्या
Page #384
--------------------------------------------------------------------------
________________
३४३
तिङन्तार्णवतथि: वकारादिपरस्मैपदानि।
पाशीलिद
म. चकास्यास्तां चकास्यास्त घकास्यास्व चकास्यासुः चकास्यास्त चकास्यास्म
म.
अचकासीत अत्रकासिष्टां अचकासिषुः
अचकासीः अचकासिष्ठं अचकासिष्ट
अचकासिषं अचकासिष्व अचकासिष्म
म.
ए. अचकासिष्यत अचकासिष्यः अचकासिष्यं द्विः अचकासिष्यतां अचकासिष्यतं अचकासिष्याव
अचकासिष्यन् अचकासिष्यत अचकासिष्याम चर्करीतंच-पालुङतं शपोलुक
चरीति-चर्कर्ति-चरिकर्ति-चरकृतः चर्षि-चकरीषि-चर्कार्ष-चरिकर्षि-चरीकर्षि चरकृथः-चकरांचकार-चकरिता अचकरीत-अचरकः-चरकृयात
चक्रियात-अचकरीतचित्र-थयने-नु:- लद लिद लुट् लट प्र. ए. चिनोति चिकाय चेता
चेति लोट म. ए. चिनोतु-चिनुतात् अचिनोत् । चिनुयात
आशीर्लिङ तुङ, __प्र. ए. चीयात . अवैषीत अचेष्यत चिरहिंसायां-छा- लट् ... लिद प्र. ए. चिरिणोति चिरयांचकार
अथश:चर्चपरिभाषणे- .
लद स. चर्चति
चर्चसि
चर्चामि दि. चर्चतः .. चर्चयः चर्चावः
चर्चति . चर्चय . .
लड़
विधिलिद
चर्चाम:
Page #385
--------------------------------------------------------------------------
________________
३४४
bois
ivajibo is
biv choots
iv choos
ivajico is
jiv dhico is
तिङन्तार्णवतरणिः - चकारादिपरस्मैपदानि ।
लिट्
प्र०
चचर्च
चचर्चतुः चचचुः
प्र.
चर्चिता
चर्चित चर्चितार:
प्र.
चर्चिव्यति
चर्चिष्यतः
चर्चिष्यन्ति
प्र.
चर्चतु - चर्चतात्
चर्चतां
चर्चन्तु
चर्च
चर्चतां
अर्चन
चर्चेत चर्चेतां
चर्चेयुः
प्र.
चत
म.
चर्च
चचर्चिy:
चचर्च
लुद
म.
चर्चितासि
चर्चितास्यः
चर्चितास्य
लद
म.
चर्चिष्यसि
चर्चिष्यथः
चर्चिष्यथ
लोद
म.
चर्च - चर्चतात्
चर्चतं
चर्चत
लड़
म.
अचर्चः
चर्चतं
विधिलिङ्
म.
चर्चे:
चर्चेसं
चर्चेत
श्राशीसिंह
म.
चर्चा:
उ.
चचर्च
चचर्चि
चचर्चिम
उ०
चर्चितास्मि
चर्चितास्वः
चर्चितास्मः
उ.
चर्चिष्यामि
चर्चिष्यावः
चर्चिष्यामः
उ.
चर्चाणि
चर्चाra
चर्चाम
उ.
चर्च
अचीव
चर्चाम
उ.
चर्चेयं
चर्चेव
चर्चेम
उ.
सं
Page #386
--------------------------------------------------------------------------
________________
ن مل
jiv jio is
प्र.
चर्चास्तां चर्चासुः
तिङन्तार्णवतरणिः - चकारादिपरस्मैपदानि ।
श्राशीर्लि
प्रचचत चर्चिष्टां
अचर्चिषुः
प्र.
चर्चिष्यत्
द्वि. अर्चिष्यतां अचर्चिष्यन्
चर्च - धातोर्हेतुमरिया - लद् प्र. ए. चर्चयति
चर्च धातासन्
लट्
प्र. ए. चिचर्चिषति
चर्च - धातोर्य
लट् प्र. ए. चाचर्च्यते
चर्च - धातोर्यङलुक् - लद्
बिल-वसने
सद्
प्र. ए. चिलति
चल - विलसने -
लट्
प्र. ए. चलति
लुट-छेदेने
सद्
प्र. ए. चुटति
चुड-संवरणे- लद्
२. चुडति
प्र.
म.
चस्तं
चर्चास्त
लुद
म.
अचर्ची: अचर्चिष्टं
चर्चिष्ट
लुङ
प्र. ए. चाचर्चीति - चार्चात अचाचर्चिष्ट
लुड
म.
अचर्चिष्यः
अचर्चित
चर्चित
लुङ
अचिचर्चत्
लुङ
अचिचर्चिषीत्
लुङ्
अचाचर्चिष्ट
लिट् चिचेल
लिट्
चचाल
लिद
चुवोट
लिद चुवोड
उ.
चस्व
चस्म
लुङ, अचेलीत
चर्चिषं
अचर्चिष्व
अचर्चिष्म
लुद
चालीत
लुड
चचुटीत
उ.
लुड
अवाडीत
उ.
चर्चिष्यं
चर्चिष्याव चर्चिण्याम
लुङ
चर्चयिष्यत्
लुङ.
प्रचिचर्चिषिष्यत्
लड
चाचर्चिष्यत्
३४५
तड
अचाच चिंष्यत्
सड
अचेलिष्यत्
तर,
अचालिष्यत्
तड
चुटिष्यत्
बड.
चोडिष्यत्
Page #387
--------------------------------------------------------------------------
________________
३४६- तिम्लार्णवतरणित-वकारादिपरस्मैपदानि ।' चुर-च्छेदने-शः- लट् लिङ्क लुडू
प्र. ए. चुरति चुचोर अचरीत चुट-छेदने- लट्
प्र• एक चुटति चुचोट' अघोटीत चोरिष्यत् चुड-संवरणे- लट् - प्र. ए. चुहति अचुडीत अडिष्यत् चप-स्पर्श- लद लुट्न
प्र. ए. चुपति चोप्ता अचोप्सीत अवस्वार्थणिच्-पुर-स्लेये-लट् लिद
.प्र. ए. चोरयति चोरयामास चोरयिता . लट् लोद
लङ लिङ प्र. ए. चोरयिष्यति चोरयतु चोरयतात् अचोरयत् चोरयेत्
. आशीर्लिङलुङ
प्र. ए. चोर्यात अच्चुरत् प्रचारयिष्यत् चिति-स्मत्यां- लट्
प्र. ए. चिंतयति . अविचिंतत् अचिंतयिष्यत्. चूर्ण-प्रेरणे- लट्
. प्र. ए. चर्णयति अचुचर्णत . अचूर्णयिष्यत . चुट-अल्पीभावे- लट्
प्र. ए. चुट्टयति अचुचुटत अचुदृयिष्यत चडि-संवरण
प्र. चंडयति । अचचंडत अचंडयाल चडि-डे-लट्- चंडयतिचर्द-वमने- लद
प्र. ए. चर्दयति : अचचंदत प्रचयिष्यत चुट-संचोदने- लट् :
प्र. ए. चोदयति अचयुवत अचादयिष्यत चा-व्यथने- लट् .. लुन
म. ए. चक्कयति अचित्रकात अचवायिष्यात अम-ध्यपने लट् ।
Page #388
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:- चकारापदिपरस्मैपदानि ॥
लट्
लुङ
चुल- समुच्छ्रायेप्र. ए. चोलयति
प्रचालयिष्यत
चल-भत
चुट-छेदने -
लट्
प्र. ए. चालयति
चप-गती
लट्
प्र. ए. चोटयति
चह-परिकल्कने -
लट्
प्र. ए. चंपयति
चप-इत्येके -
चक
ए.
jio is
लट्
प्र. ए. चहयति
fas-au
लट् प्र. ए. चपर्यात
चुवि हिंसायां बद- चुंबयति - चूर्ण-संकोचने-लद - चूर्णयति - चुटी- छेदने - लट्- चुंटयतिचुड्डु-श्रल्पीभावे- लट्- चुड्डयति - चुर-संचोदने- लट्- चोरयतिचदि - संवरणे - लट्- चंदर्यातचर्द-वमनेलट्
प्र. ए. चर्दयति
चदी-संदीपने-लट्- चर्दयति
लुङ
अचचलत
- प्ले- प्रतिघातेच
T
प्रः
चक
चकतें
चकले
लुङ
चीचलत
लुङ
अचचटत्
लुङ
अचिचंपत
लुङ
अचीचहत्
लुङ
अचीचपत्
लुड
अचालयिष्यत्
लठ्
प्र. ए. चययति - चपयति-चपति-चपते
म.
लड
अचाटयिष्यत्
लुङ
चंपयिष्यत्
चकसे
चकेथे
चकध्ये
लुड,
अचयिष्यत्
लड
अपयिष्यत्
अचिचर्दत्
इति चकारादिपरस्मैपदानि ।
अथ चकाद्यात्मनेपदानि - शप्
लद
लड़
अचदयिष्यत्
उ..
चके
चकावहे
चकामदे
३४७
Page #389
--------------------------------------------------------------------------
________________
तिबन्तार्णवतरणिः-चकारामात्मनेपदानि ।
लिट् . चेके
चकिये चेकाते चेकाथे
किवहे चेकिर चेकिध्ये
चेकिमहे
चकिता चकितारी चकितारः
चकिताहे चकितास्वहे कितास्महे
चकितासे चकितासाथे चकिताध्ये
खुटु चकिष्यसे चकियेथे किष्यध्ये
चकिष्ये
चकिष्यते चकिष्येते किष्यन्ते
चकिष्यावहे चकिष्यामहे
लोद
चकतां चकेतां चकन्तां
चकस्व चकेथां
चकै चकावहै चकामहै
चकध्वं
ला
अचकत अचकेतां अचकन्त
अचकथाः अचकेयां अचकध्वं विधिलिए
3. अचके अचकार्वाह अचकाहि
चकेत चकेयातां चरन्
चकेथाः चकेयायां चकेध्वं प्राशीलिंग
चकेय चकेहि चकेहि
१.
चकितीष्ट ... चकिषोष्ठा:
किषीय.
Page #390
--------------------------------------------------------------------------
________________
३४९
तिङन्तार्णवतरणिः-चकारामात्मनेपदानि ।
आशीलिङ चकिषीयास्तां चकिषीयास्यां चकिषीवहि चकिषोरन् चकिषी
चकिषीमहि
ding
म.
लुङ
अचकिष्ट अर्चाकष्ठाः अर्चाकषि अर्धाकषातां अकिषायां अचकिवहि अचकिषत अचकिळ अकिष्महि
लद अचकिष्यत अकिष्यथाः अचकिष्ये अर्चाकष्यतां अचकिष्येयां अचकिष्यावह
अर्चाकष्यन्त अचकिष्यध्वं अकिष्यामहि चक-धाताहंतुर्मागणच्- लद
प्र. ए. चाकयते अचीचकत अचाकयिष्यत चक-धातास्सन- लद .
प्र. ए. चिकिषते अचिकिषिष्ट अचिचकिषिष्यत चक-धातार्यङ्- लट्
प्र. ए. चाचक्यते अचाचकिष्ट अचा कष्यत वक-धातोयड लुक- लद
प्र. ए. चाचकीति-चाक्ति अचाचकीत अचाचकिष्यत चेष्ट-चेष्टायां- लद लिद लुद खद लोद ____.प्र. ए. चेष्टते चिचेष्ट चेष्टिता चेष्टिष्यते चेष्टतां
लङ, विधिलिङ् पाशीलिङ् . प्र. ए. अचेष्टत चेष्टेत .ष्टिषीष्ट अष्टिष्ट
लङ, अचेष्टिष्यत-शेषंगोष्टधातुवत् - . चडि-कोपे-लद चंडते-थेषंकदिधातुवत् चय-गती-लट्- चयते-शेषंचकधातुवत चल-संघरणे-लट्- चलते-शेषंपूर्ववत् .. उ-चते-याचने- लट् लिट् लुक
प्र. ए. चतते चेते. अचतिष्ट प्रतिष्यत.
Page #391
--------------------------------------------------------------------------
________________
३५० तिङन्ताणवतरणिः-धकारयात्मनेपदानि । उ-चढे-याचने-लट्- चदते-शषंधर्ववत् उ-चोय-प्रादानसंवरणयोः-लट्- चीवते-शेषपर्ववत उ-चाय-पूजायां-लद्- चायते-शेषंकासूधातुवत् .. . .. उ-चष-भक्षणे-लट्- चषते-शेषंचकधातुवत युङ -गती- लट् लिट् . लुट लुङ बङ :
. .प्र. ए. च्यववे चुच्यत्रे च्योता अच्यातिष्ट अच्योष्यत चष-हिंसायां-उ-शप-लद लिद लुट. . लट् .
प्र. ए. चषते चव चषिता षिष्यते
लोट्ल ल विधिलिङ् प्राशीलिङ लुङ म. ए. चषतां अचषत चेषेत चषिषीष्ट अचषिष्ट
तह अचषिष्यत क्षिड-व्यक्तायांवाची-लुक्- लट्
द्वि
चताथे चध्ये
चष्टे
चते चक्षाते
चत्वहे. चत्तते
. चाहे 4. लिद चचते-चख्ये-चक्शे चतिषे-चत्यि-चक्तिये चचक्षाते-वख्याते-वक्शाते चचक्षाथे-चख्याथे-चलाये चर्चाक्षरे-ख्यिरे-वक्शिरे चचतिध्ये-चख्यिध्ये-चरिशध्ये
उत्तम चचते-चचख्ये-चक्शे द्विः चतिवहे-चर्चाख्यवहे-क्शिवहे ब. चतिमहे-चख्यिमहे-चक्शिमहे
लिट् परस्मैपदं
चख्या-चक्शा चख्यिथ-चख्याथ-क्शिध-चक्शाथ द्वि. चख्यतुः-चक्यतुः चख्यथुः-चक्शथुः ब... बसका चक्शः . चख्य-चक्य..
Page #392
--------------------------------------------------------------------------
________________
५१
उत्तम
तिङन्तावितरणिक-चकारामात्मनेपदामि।
लिट् ए. चख्या-चक्शा द्वि. . चख्यिव-चक्शिव ब. . चख्यिम-चक्शिम
लुट् म.
ए. ख्याता-क्शाता ख्यातासि-क्शातासि द्वि. ख्यातारौ-क्शातारों ख्यातासे-क्शातासे-ख्यातासाथै-क्यातासाथे ब. ख्यातार:-क्यातारः ख्यातास्य:-क्शातास्थः-ख्यातास्थ-क्शातास्थ
ख्याताध्ये-क्शाताध्ये उसम
ख्याताहे-ख्यातास्मि द्धिः ख्यातास्वहे-ख्यातास्व:
ख्यातास्महे-ख्यातास्मः
प्रथम
ख्यास्यति-शार्यात-ख्यास्यते-तास्यते ख्यास्यत:-क्शास्यतः-ख्यास्यते-क्शास्यते ख्यान्ति-क्शास्यन्ति-ख्यास्यन्ते-क्शास्यन्ते
मध्यम ख्यास्यसि-क्शास्यसि-ख्यास्यसे-क्शास्यसे ख्यास्यथा-वशास्यथः-ख्यास्येधे-क्शास्येधे ख्यास्यथ-क्यास्यथ-ख्यास्यध्यो-क्शास्यध्ये
. उत्तम ख्यास्यामि-ख्यास्ये ख्यास्यावः-ख्यास्याबहे एवमेवस्थादेशेपोतिबोध्यम् ख्यास्यामः-ख्यास्यामहे
लोद चा
चते. चहातां चचाचा
चतावहै चवतां ..
चतामह
द्वि. ब.
Page #393
--------------------------------------------------------------------------
________________
३५२
iv ajibo is
द्वि.
iv jio is
ए.
vivajico is
ए.
द्वि.
jio s
द्वि.
?
史话 1
तिङन्तार्णवतरणिः - चकारायात्मनेपदानि ।
लढ
म.
श्रचष्टा:
अचचाथां
प्र.
ग्राचष्ट
अवज्ञातां
प्रचक्षत
प्र.
चक्षीत
चक्षीयतां चतीरन
प्र.
अचध्वं विधिलिङ्
म.
चतीथाः
चतीयाथां
ख्यायात्-ख्येयात् ख्यायास्तां-ख्येयास्तां ख्यायासुः-ख्येयासुः
चक्षीध्वं
श्राशीर्लिङ्
प्र.
अख्यास्यत प्रख्यास्येतां
अख्यास्यन्त
प्र.
अख्यासीत् - अख्यास्त अख्यासिष्ठां-अख्यासातां प्रख्यासिषुः - अख्यासत
ग्रात्मनपदं
· ख्यासीष्ट
ख्यासीष्ठाः
म.
सृड.
उत्तम
अख्यासिष्टं - अख्यासि द्वि· प्रख्यासिष्ट प्रख्यास्वहि अख्यासिष्म-अख्यास्महि
म.
प्रख्यास्यथाः
अख्यास्येथां
अख्यास्यध्वं
उ.
उत्तम
ख्येयासं ख्यायासं ख्येयास्व - ख्यायास्व
ख्येयास्म-ख्यायास्म ख्यासीय - इत्याह्मम्
लुङ
श्रचचि
म.
अवह
अचमहि
ख्यायाः - ख्येयाः ख्यायास्तं - ख्येयास्तं ख्यायास्त-ख्येयास्त
उ.
चक्षीय
चतीवहि चतीमहि
अख्यासी::- अख्यास्थाः अख्यासिष्टं - प्रख्यासाथां प्रख्यासिष्ट- अख्याध्वं
उ.
अख्यास्ये
अख्यास्यावहि
अख्यास्यामहि
Page #394
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-चकारामात्मनेपदानि। ३५३ -चूरी-दाहे- लद लिद - लुद लट् लोद ____प्र. ए. चूर्यते चुचूरे चरिता चरिष्यते चूर्यतां
लङ लिङ्ग प्राशीर्लिङ् लुङ, ___. ए. अचूर्यत चर्यंत चूरिषीष्ट अरिष्ट अरिष्यत चूरी-धातो तुमण्णिच-लद
___प्र. ए. चूरयते अचूचुरत-अचूचुस्त अस्मात्सन्-लट्- चुरषते- लुङ- अचुरिषिष्टअस्माटाङ्-लट्- चोचूर्यते- लुङ- अचोरिष्ट-अचोरिष्यत अस्माटयड लुक्-लट्- चोचरीति-चोर्ति- लङ्- अचाचुरीत-अचोचः चित-संचेतने-स्वाणिच्-लट्- चेतयते- लुङ- अचीचिचत चर्च-अध्ययने- लट्
प्रए. चर्चयते-चर्वयत इत्यादि- लुङ् अचर्चत-अचर्चयिष्यत चद-छेदने- लट् लुङा
लङ् प्र. ए. चाटयते अचीचटत अचाटयिष्यत घर-संशये-लट्- चारयते-चरतियु-सहने-लट्- च्यावयते-हसनेचेत्येकेच्यु-सेत्येके-लट्- च्यासयते-अचुच्युसत-अच्योसयिष्यत चप-भाषार्थः-लट्- चपयतेचूप-संजीवनइत्येके-लट्- चर्पयतेचीक-श्रामर्शने-लट्- चीकयतेचन-प्रदोपहसनयोः-लट्- चानयतेइत्येकेचह-परिकल्कने-लट्- चहयते-अचीचहत- ' चित्र-चित्रीकरणे-लट्- चित्रयते
आलेख्यकरणइत्यर्थः । कदाचिद्दर्शने-अद्वतदर्शने अदंताः शुद्धी-संदीपने-णिच्- चर्दयतेचप-संदीपनदत्येके-लट्- चर्पयते- लुङ् अचच्चर्पत- सद् अचर्पयिष्यत चुरणकार्य- कंडादि
- इति चकाराचात्मनेपदानि । ."
Page #395
--------------------------------------------------------------------------
________________
३५४ लिखन्तावलाशि:-छकाणेविषरस्मैपदानि ।
अथ छकारादिपरस्मैपदानि । छमु-अदनेए. छर्मात
छमेसि
छमामि द्विः छमतः
छमथः
किमाव: छन्ति
छमामः
लिद
चछाम 'चछमतुः चकमः
चमिथ चकमथुः चकम
चछाम-यछम चमिव चकृमिम
छमिता छमितारीः सितारः
छमितासि छमितास्थः छमितास्य
कमितास्मि छमितास्वः मितास्मः
see aasa
छमिति छमिष्यतः कमिन्ति
छमिष्यामि छमिष्याव:
मिसि कमिष्यथ: कमिष्यथ लोद
मिष्यामः
छमतु-छमतात 'छम-छमतात् छमतां
कमत -छमत
छमानि कमाव "छमाम
• कमन्त.
लड़
अछमः
अकमत अछमतां
अधर्म
कमाव अक्रमाम
चलमन
Page #396
--------------------------------------------------------------------------
________________
तिङन्तार्णवालरणि-कासविपरस्मैपदानि
विधिलिङ
क्रमः
कमेयं छमेव
छमता
छमेतं
छमेयुः
छमेम
. कमत
आशीलिद
.
छम्यासं
छम्यात् छम्यास्तां छम्यासुः
छम्या : छम्यास्तं छम्यास्त
अम्यास्व छण्यास्म
अछमीत . अमीः अमिष्टां सामिषुः । पमिष्ट
अमिष्टं
अमिषं अमिष्य कमिष्म
अमिष्यत् मछमियः
अमिष्यं अमिष्यतां अमिष्यतं अमिष्यान
अमिष्यन् अमिष्यत अमिष्याम छमुश्रदनेहेतुमपिणच- लट् .
म. ए. छमयति-छमयते चिमिति
सन् लद
प्र. ए. चंछम्यते चंकमीति-छन्तिछठि-गर्जने-मित- लद हेतुमगिणच्
सन प्र. ए. छति छदयति-छदयते विदिषति
यह लुक म. ए. चादयते चादीति-चाछत्तिकोलेटने-श्यन्- लद लिद लुद प्र. ए. काति- हो- छता कास्यति सोद
ला, विधिलिङ्गः पाशीर्लिक म. ए. बतु-कातात पहात कोत वायात
Page #397
--------------------------------------------------------------------------
________________
३५६
तिङन्तार्णवतरणि:-अकारादिपरस्मैपदानि ।
अछात-प्रशासीत खद अछातां-अहासिष्टां अछास्यत् अकुः-अहासिषः
इति परस्मैपदं ।
अथ आत्मनेपदं । छद-अपवारणे-लट्- छादयतेछिद्र-कर्णभेदने-लद- छिद्रयते छेद-वैधीकरणे-लद- छेदयते छट-अपवारणरत्येके-लद- कदयते उ-वृदिर-द्वैधीकरणे-नम्उ-छुदिर-दीप्तिदेवनयोः-मम्
इति छकारादयः।
अथ जकारादिपरस्मैपदानि:-शप्जुगि-वर्जन-शप ए. मुंगति
मुंगामि जुगतः
मुंगावः जुर्गान्त जंगथ. खंगामः
लिद
जंगसि
जुजुंग जुजुगतुः नुजगुः .. . ..
जुजुगिथ जुजुंगयुः जुजुम
जुजुगिव जुजुगिम
म.
द्विः
मुंगिता मुंगितारौ ®गितारः
मुंगितासि मुंगितास्थः मुंगितास्य
जंगितास्मि जंगितास्वः मुंगितास्मः
Page #398
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-नकारापदिपरस्मैपदानि ।
३५७
मुंगिति जुगिष्यतः मुंगिन्ति
मुंगियसि मुंगिष्यथः जुगिष्यथ
जुगिष्यामि जुगिष्याव: जुगिष्यामः
लोट
बाब
लुंगतु-जुंगतात्
जुंगानि
जुंगतां
जुंग-मुंगतात् जुगतं जुगत लक
जुगाव
जुगन्तु
जंगाम
अजंगत् अनुंगतां अनुंगन
अजंगः अजुंगतं अनुंगत विधिलिक
उ. अनुंगं अनुंगाव .. अजुगाम
मुंगेता
• मुंगेः
मुंगेतं मुंगेत पाशीलिद
मुंगेयं . मुंगेव
मुंगेम
खंग्यात् मुंग्यास्तां
मुंग्याः मुंग्यास्तं लुंग्यास्त
मुंग्यासं जुग्यास्व मुंग्यास्म
जुग्यासुः
we :ब
अनुंगीत अनुंगिष्टां अगिषुः
अनंगीः अर्जुगिष्टं अखंगिष्ट
अनुगि अजंगिष्य अजुगिष्म
-
•
अनुगिण्यत
अजुगिष्यः ।
अजुगिज्यं
Page #399
--------------------------------------------------------------------------
________________
३५८
द्वि.
ब.
जुगि- वर्जने
जल-युद्धे
तिङन्ताक्तर:- अकारादिपरस्मैपदानि ।.
प्र.
श्रनुंगिष्यतां अर्जुमिष्यन् अर्जुमिष्यत
लट्
जनि-युद्धे - प्र. ए. जनिति
लद
प्र. ए. जजति
सन्
हेतुमपियाच् प्र. ए. जुंगयति - जुंगयते जुजुंगिषति
प लुक - जोजुंगीति- नोजुङि
जट-संघाते - णिच्- लद
प्र. ए. जटति
vivajisorias
द्वि.
पड़
प्र. ए. जाजट्यते
अप- जल्प- व्यक्तायांवाचि-लद
जमु-श्रदनेजिम - इति केचित्
लड
लिट्
मजाज
म.
जगिष्यतं
प्र.
जयति
जयतः
जयन्त
लिट् लुंद जंजिता
नजंज
प्र. ० जपति- जल्पति
सन्
हेतुर्माणिच नाटयति
लुद
लुङ्
जजिता अजानीत्
म. ए. जिनक्षिति-जिजल्पिषति
यह लुक
जंजपीति-जंजप्ति - जाजल्पीति- जाजरिप्त
उ०
यड़ लुक्
जाजठीति-नाट्टि -
अभुमिध्याव अमिष्याम
लट्
म.
जयसि
यह
जाजुंग्य
यड
यङ लुक
प्र. ए. जंजम्यते- ब्रेजिजिम्यते जंजमोति-जे जिवीति-जंजन्ति-जेजेन्ति
जिजये
जयथः
जयच.
लुङ्
लड़
जंजीत् अजंजिष्यत्
लट् हेतुमरिणच
सन्
(जमति जामयति- जामयते निजमिपति- बिनेमिषति | जेमति नेमयति जिजमिति
सन.
निर्वाटपति
लड़
ऋजजिष्यत्
हेतुमण्णच्
जापयति- जापयते - जल्पयति - ते
यङ
नंजप्यते - नाजल्यते
उ.
जयामि
नयावः
नयाम:
Page #400
--------------------------------------------------------------------------
________________
३५९
तितावारणि कारादिपस्मैपदानित
लि जिगाय जिगयथ-निमेथ जिगाय जिग्यतुः .
जिग्यिव., जिग्य
जिग्यिम
जिग्यधुः
जिग्यु:
जेता
तारी नेता
जेतास जेतास्थः जेतास्थ
जेतास्मि जेतास्व. नेतास्मः
नेतिः जेष्यतः नयन्ति
नेष्यसि जेष्यथः। जेष्यथ लोद
जेष्यामि जेष्याक जेष्यामः.
नयन-अयेताता जयता जयन्तु
जय-जयतात् जयत नयत
नयानि जनस्व नयाम
अजयत अजयतां.. अजयन्ः
अजवंग जयाव...
.
म. अजयः अजयतः
अनयत विधिलिद
म. जयः जयेतं जयेत माधोलिब
जयेत नयेतां जये
जयेयम् जयेवः जयेम
म
बीयात:
जीवा
Page #401
--------------------------------------------------------------------------
________________
ة ض
ivajibo fo
द्वि.
مل :
तिङन्तार्थवतरणि: - नकारादिपरस्मैपदानि ।
आशीर्लिङ
प्र.
जीयास्तां
जीयासुः
प्र.
जैषीत्
अष्टां
आजैषुः
प्र·
जेष्यत
अजेष्यतां
जेष्यन्
ब.
जि- धातोर्हेतुमणिच् - लट्
लट्
प्र. ए. जपयिष्यति - ते
लख
जि-धातोस्सन
म.
नीयास्तं
जीयास्त
लद
प्र. ए. जिगीषति
लुङ
लद
प्र. ए. जिगीषिष्यति
म.
प्र. ए. जापयति- जापयते
अजैषीः
जेष्टं
अष्ट
श्राशीर्लिद प्र. ए. जिमीष्यात्
लड़
प्र. ए. अजापयत्-जापयत आशीर्लिङ
प्र. ए. ज्याप्यात् - जापयिषीष्ट
म.
जेष्यः
जेष्यतं
जेष्यत
प्रजापयिष्यत्- ज्ञापयिष्यत
लिद जिगीषामास जिगीषामासतुः जिगीषन्ति जिगीषामासुः
जिगीषतः
उ.
जीयास्व
जीयास्म
उ.
जैषं
जेष्व
प्रजैष्ण
लिट् नापयांचक्रे
उ.
जेष्यं
जेष्याव
जेष्याम
लोद
जापयतु - जापयतात्- जापयतां
लो
लड़
प्र. ए. जिगीषतु - जिगीषतात् प्रजिगीषत्
अतिगविधील
विधिलिङ नापयेत्-जापयेत
लुङ
अजीजपत्-जीजपत
खुद नापयिता
लुद जिगीषता जिगीषितारौ
निगीषितार:
विधिलिङ् जिगीषेत्
लड़
अनिगीविष्यत्
Page #402
--------------------------------------------------------------------------
________________
जि-धातोर्य
लट्
प्र. ए. जेजीयते
लाद जेजीयतां
आशीर्लिङ
प्र. ए. जेजीयिषीष्ट
जि-धातोर्यङ् लुक्
ए.
तिङन्तावतरणिः - अकारादिपरस्मैपदानि ।
लिट् जेजीयांचक्रे
द्वि.
नेजितः
ब्रेजियति
लोद
प्र. ए. जेजियात् जीव-प्राणधारणे - लद
प्र. ए. जीवति
यह
प्र. ए. जेजीव्यते
जिवी - प्राणनार्थ:- लद
खूष - हिंसायां
लट्- प्रथम
मध्यम
लुट्
जेजयीति- जेजेति जेजयीषि-जेजेषि नेजयिता
नेजयिता
नेजयितार:
विधिलिङ् श्राशीर्लिङ
प्र. ए. जिन्वति
लङ्
लट्
प्र. ए. जेर्जाययति जेजयतु-जेजेतु-जेजितात् अजेजयीत्-अजेजेत्
यङ
प्र. ए. जेजिन्व्यते
लद
प्र. ए. नूषति
जिव-सेचने
यङ्
प्र. ए. नोजूयते
अब - हिंसार्थ:- लद प्र. ए. निपति
खट्
नेजी यिष्यते
लड़ जेजीयत लिङ् जेजियेत
लुङ्
जेनीयिष्ट
लुद
जेजीयिता
लद
प्र. ए. नेवति
नेजिथः
जेजिथ
जेजीयात् हेतुमणिच् नीति- जीवयते
लुङ
अजीत
हेतुमच्ि नूषयति-जूषयते
" हेतुमणिच् जापयति - ते
यद् लुक् - जाजषीति- जाजष्टि
यह लुक
जीवीति- जेजीति
हेतुमणिच् 'जिन्वर्यात- जिन्वयते
यह लुक
जेजिन्वीति-जेजिन्ति
'हेतुमचि जेषयते
बड़ लुक-नेनिषीति-लेष्टि
लङ
जेजयिष्यत
यङ लुक्
नानीति- जोनू ष्टि
मन
जिजीविषति
३६
सन
जुन षिषति
सन्
जिजष्विषति
सन्
जिजीविषति
लड
जयिष्यत
सन्
त्रिनिन्विषति
यङ्
नाजष्यते
यङ्
वेविष्यते
Page #403
--------------------------------------------------------------------------
________________
जर्ज - परिभाषण हिंसातर्जनेषु - लद् प्र. ए. जर्जति
यह
प्र. ए. जानर्त्यते
स्वर-रोगे- लद.
तिङन्तार्थवतरणिः अकारादिपरस्मैपद्यानि
हेतुमयिणच् निर्जयति - ते
प्र. ज्वरति
डवल-दीप- लद
द्विः
यङलुक्
प्र. ए. जाज्वरीति- जाज्व
प्र. ए. ज्वलति
जल - घातने
प्र. जनी - प्रादुर्भाव - वयोहान
जि-विभवे
लदै प्र. ए. जलति
暖
जाज्वल्पते
य
प्र. ए. जाजल्यते
हेतुमच्ि ज्वरयति-ज्वस्यते
प्र.
यङ लुक् जानर्जीति-जाति---
लद
प्र. ए. जयति जयति
जक्षिति
नचित:
नचति
हेतुमणिच् न्वलयति-ज्वलयते ज्वालयति ज्वालयते
हेतुमचि नालयति-नालयते
घड लुक
जाज्वलीति- जाज्वलित-
यह लुक
जाजलीति- जाजन्ति
सन् जिगीषति - जिज्जीपति
यह
प्र. ए. जेजीयते-नेन्रीयते
लद
सन् जिज्वरिषति
यह लुक
जयीति-स्त्रयीति
- क्षये
तद
लड़
लड़
लट् लिद लुइँ प्र ए. जायति नजो नाता जायति अजायत जास्यत् अल-हसने लुक
म०.
नतिषि.
नतिथ:
नचिक
सन् निज जंगति
हेतुमयिणाच जाययति - तें-जाययति - ते
:
सन् जिज्वलिषति
उ
यह
जाज्वर्य ते
सन्
निजलिपति
चिमि
afe: नतिमः
Page #404
--------------------------------------------------------------------------
________________
सिडन्तार्णवतरणि सकारादिपरस्मैपदानित ३६
लिद लुद लट् लोट् .. . ए. जनस तिता अतिष्यति नक्षितु-तात!
अजवीत-अजततः अजती:-अजतः असतं अतितां अतितं अजतिव
अजतः अतित ___ अतिम ।
विधिलिङ श्राशीलिंड प्र. ए. जयात जत्यात अजवीत् अतिष्यत द्वि. जल्यातां जयास्तां
ब. जत्यः नत्यासुः जन-धाताहेतुगिण- लद लुद
प्र. ए. जतति अजजतत् अजक्षयिष्यत् जक्ष-धातोस्सन-लद- जिजतिपति-इत्याग्रह्मानि खन-धातोर्य- लद
लुइ प्र., जाजक्ष्यते अनाजतिष्ठः अनाजतिष्यत जन-धातार्य लुक्- लट् . लुक प्र. ए• नाजनीति-जाष्टि अजाजदीत-अजाक्षिषुः
लन अजाजशिष्यत जाग-निद्राक्षये-लुक ह. . जाति नार्षि द्वि. जागृतः ब. नति
जास्थ
नारमः
लद
जागर्मि
are are
जागरांचकार जागांचक्रतुः जागसंच नजामार नजागरतुः जजागा
नागरांचकर्थ जागरसंचन नागरांचाल नजागरिय बजागरथुः जनागर
जागरांचकार-चकर जागरांचव नागरांचकम जनागार-जजागर जनागरिव जनामरीमः
Page #405
--------------------------------------------------------------------------
________________
३६४ तिहन्तार्णवतरणि:-अकारादिपरस्मैपदानि । लुद
खुद लोट् । प्र. ए. जागरिता जागरिष्यति जागर्तु-जागतात
ल विधिलिङ, श्राशीर्लिद लुङ, खङ, प्र. ए. अजागः जाण्यात जागात अजागरीत प्रजागरिष्यत ___ गुणोद्विर्गुणोद्धिः प्रतिषेधोविकल्पनं ॥ पुनर्निषेधोतोयएखाः प्राप्तयोनवअष्-वयोहानी-श्यन्- लट् लिद म. प्र. ए. जीति- नजार-जजरतुः-जेरतुः लद
लोद प्र. ए. नरिता-जरीता नरिष्यति-जरीष्यति . नीर्यतु-जीर्यतात
लङ, विधिलिङ प्राशीर्लिङ लुङ प्र• ए• अजीर्यत जीर्यत् जीयर्यात अजरत-अजारीत
सह अरिष्यत-अजरीष्यतमनु-मोक्षणे- लट् लिट् लुद लुरु । प्र. ए. जयति जजास बसिता अजासीत असिष्यत
द्वि. नेसतुः . अजसीत
ब• असुः निरि-हिंसायां-अनुः लद निरिणोतिखर्ज-परिभाषणभMनयोः-शः लद लिद
प्र. ए. जर्जति नजर्न जुङ-गती-जुनेत्येके-लद- जुडति जुति जुड-बंधने- लद लिद लुद लुक, सह
प्र. ए. जुति जुजोड जोडिता अजोडीत अजोडिष्यत व्या-क्योहानीए. जिनाति जिनासि जिनामि द्वि. जिनीतः जिनीयः . जिनीवः ब. जिनन्ति जिनीथ जिनीमः
लिद लुद खुद लोद म. ए. जिन्या ज्याता उपास्यति- जिनातु-विनीतात
लद
Page #406
--------------------------------------------------------------------------
________________
३६५
तिङन्तार्यवतरणिः-नकारादिपरस्मैपदानि । ____ ला विधिलिड प्राशीर्लिङ, प्र. ए. जिनात जीनीयात जीयात
. बद अज्यास्यत-इत्यादयः खा-अवबोधने
लद
अान्यासात
म.
नानाति जानीतः जानन्ति
नानासि जानीथः नानीथ
नानामि जानीवः नानीमः
लिद
म.
जिनौ
जिजिथ-जिनाथ
जिजतुः
जिनयुः
जिज्ञा . जिजिव जिजिम
बिजुः
जिज
सुद
उ.
जाता
जतारी
जातासि ज्ञातास्थः ज्ञातास्थ
जातास्मि जातास्वः जातास्मः
ज्ञातारः
जाति ज्ञास्यतः ज्ञास्यन्ति
ज्ञास्यसि ज्ञास्यथः ज्ञास्यथ लोद
ज्ञास्यामि जास्यावः जास्यामः
उ.
जानातु-जानीताल जानीहि-जानीतात नानानि नानीतां जानीतं
जानाव नानन्तु जानीत
नानाम ला,
प्रजानात
अजानीतां ब. . अजानन
अजानाः अजानीतं
अजानां अजानीव पनानीम
शबानीत
Page #407
--------------------------------------------------------------------------
________________
३६६
ivajibo fix
द्वि.
ivajicots
द्वि.
ब.
ब.
न
तिनतावतरण:- प्रकारादिस्मैपदानि ।
प्र.
जानीयात्
जानीयातां
ज्ञानीयुः
.प्र.
ज्ञेयात् ज्ञेयास्तां
नेयासुः
..07
अन्नासीत्
अज्ञासिष्टां
यज्ञासिषुः
- वयोहाना
प्र.
ज्ञास्यत् अज्ञास्यतां
अज्ञास्यन्
विधिलिङ
म.
जानीया:
जानीयातं
जानीयात
आशीर्लिङ,
जुड-प्रेरणे-लट्- जोड़यति
नसि-रक्षणे - लद- अंसर्यात
म.
ज्ञेयाः
ज्ञेयास्तं
ज्ञेयास्त
लुङ.
म.
प्रज्ञासी:
ज्ञासिष्टं
अज्ञासिष्ट
मोचाइतिकेचित्
सु-हिंसायां लट्- नासर्यात
सन्
मः
अज्ञास्यः
श्रज्ञास्यतं
अज्ञास्यत
लट्
प्र. ए. नृणाति-जरिता - नरीता
जल - अपहरणे - स्वार्थण-लट् प्र. प्र. जालयति
जप-मिच्छ - लट्- ज्ञपयति-यज्ञाने ज्ञापनेच
लिद जालयांचकार
इति परस्मैपदानि ।
जानीयां
जानीयाव
जानीयाम
उ.
ज्ञेयासं
ज्ञेयास्व
ज्ञेयास्म
3.
ज्ञासिषं
अज्ञासिष्व
अज्ञासिष्म
उ.
अज्ञास्यं
अन्ज्ञास्याव
श्रज्ञास्याम
लुङ..
अजीजलत
Page #408
--------------------------------------------------------------------------
________________
"तिनतासंबवाणि-कारासानेपानि ।
अथ आत्मनेपदानि । जुव-भांसने-शएमोतते जोतसे जोतेथे
नातावहे जोतन्ते जातध्ये
नातामहे लिट्
मोतते
जलते
जुजतिषे
जुजते
जुजुताथे
जुजुताते जु तरे
অনিন্দ্র
बुजुतिवहे जुनु तिमहे
म.
- एनोतिता.
नोतितारी जोतितारः
जोतितासे जोतितासाथे जोतिताध्ये -लद
जोतिताहे जोतितास्वहे जोतितास्महे
३.
जोतिष्यते जोतिष्यते नोतिष्यन्ते
जोतिष्यसे जोतिष्यथे जोतिष्यध्यो
जोतिष्ये जोतिष्यावह नोतिष्यामहे
लोद
जोततां
जोत
जोततां जोतन्तां
ज्ञातस्व जोतयां जोतध्वं
जोतावह बोतामहै
द्वि.
अनोतत अजोतता अजोतंत
. अजोतथाः बजोतयां
अजोते अजोतावहि अोतपाहि
Page #409
--------------------------------------------------------------------------
________________
३६८
तिङन्तार्णवतरणिः-अकारामात्मनेपदानि ।
विधिलिड
म. जोतेत
नातेथाः जोतेय नातेयाता नोतेयाथां नोतवहि नोतरन् . जोतेध्वं
बातमहि आशीर्लिन
जोतिषीष्ट जोतिषीष्ठाः नोतिषीय जोतिषीयास्तां नोतिषीयास्यां जोतिषीवहि नोतिषीरन नेतिषीध्वं नोतिषीमहि
म.
अजोतिष्ट अजोतिषातां अजोतिषत
अजोतिष्ठाः अजोतिषायां अनोतिषध्वं
अजोतिषि प्रजातिवहि अजोतिष्महि
अजोतिष्यत अजोतिष्यथाः अजोतिष्ये । द्वि. अजोतिष्यतां अनोतिष्येयां अजोतिष्यावहि ब. अजोतिष्यन्त प्रजोतिष्यध्वं अनोतिष्यामहि जुत्-धाताहेतुगिणच्-लट्- जोतयते-अजुजोतत जुत-धातोस्सन- लट्
प्रए. जुजुतिषते-जुजोतिषते अजुजोतिषिष्ठ जुत-धातोर्यड - लद
लुड प्र. ए. जोजुत्यते अनाजोतिष्ट नुत्-धातार्य लुक्-लद
प्र. ए. जोजतीति-जोजोत्ति अनोजोतीत अभि-गात्रविनामे-लद लिट् लुद बद प्र. ए. जंभते जजंभे जंभिता जंभिष्यते
लोद लड विलिङ, प्राशीलिद, प्र. ए. नंभतां अजंभत जंभेत भिषीष्ट
खक, प्र. - भिष्ट अभिष्वत
Page #410
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-नकाराग्राममनेपदानि । ३६६ भि-गाविनामे-लट्- भते-शेषंपूर्ववत जेव-गती-लट्- जेषते-शेषंगेष्टधातुवत जेह-प्रयत्ने-लट्- जेहते-शेषंपूर्ववत न्युङ्-गती- लद लिद लुद
नोट प्र. ए. ज्यवते जुज्यते .. ज्योता जायते न्यवता
लङलिङ प्राशीर्लिङ् लुङ, प्र. ए. अज्यवत ज्यवेत ज्योषीष्ट ज्योष्ट अज्योष्यत ज्युङ-धातोहंतुगिणच्-लट्- ज्यावयते ज्युङ:-धातोस्सन्-लद- जुज्यषतेज्युङ -धातार्यङ-लट्- जाज्ययते ज्युङ-धातार्यड लुक्-लट्- जाज्यवीति-जोज्योतिजनी-प्रादुर्भावे-यन्- लट् लिद
.प्र.र. जायते जजे र्जानता निष्यते
: लोद लड विधिलिक प्रायोलिन प्र. प्र. जायतां अजायत जायेत. निषीष्ट .. लुङ् अनिष्ट ... खङ, अजनिष्यत.. हेतुर्मागणच् सन् . ए. जनयते- जिनिषते नाजायते-जंजन्यते
- यङ लुक्- जंजनीति-जंन्ति जूरी-हिसावयोहान्यो- लट् लिद
प्र. ए. जार्यते- जुजर नमु-मोक्षणे-लद जस्यते- लिट्- जेसे
. अथस्वार्थणिचभि-नाशने- सट
लिट्
लुक् । प्र. ए. जंभयते जंभयांचवे अजिजंभत अनंयिष्यत नसु-ताडने-लद- जासयते ल-वयोहानी-लट्- जारयते-जिचनुष-परितर्कणे-लट्- बोषयते- लुङ, अजूजुषत शा-नियोगे- ज्ञायते- जिच-जाययते
... इति जकारादिनात्मनेपदानि। ....
यह
४
Page #411
--------------------------------------------------------------------------
________________
३०० तितार्णवतरण:-अकारादिपरस्मैपदानि ।
- अथ झकारादिपरस्मैपदानि । झद-संघाते- शपस. झटति झटसि द्विः झटतः
झटथः
झटाव: झन्ति
झटामः लिद
झटामि
झंटथ
म.
जभाट नझटतुः जझटुः
जझटिथ जझटथुः नट
जझाट-अझट नोटव नझटिम .
3.
.
झोटता झटितारों झटितारः
म. झटितासि झटितास्थः झटितास्थ
झटितास्मि झटितास्वः झटितास्मः
झटिति टिष्यतः झटिन्ति
म. झटिष्यसि झटिव्यथः झटिष्यथ
झटिष्यामि झटिष्यावः झटिष्यामः
लोद
झटतु-झटतात
झट-झटतात झटतंभटत
झटानि झटाव
झटतां
झटन्तु
अझटत अझटता माझटन
अझट: अझटतं अमटत
अमट अझटाव
:
भटाम
Page #412
--------------------------------------------------------------------------
________________
३१
तिङन्तार्यवतरणिः-भकारादिपरस्मैपदानि।
विधिलिङ :
झटेत झटतां झटेयुः
झटः झटतं झटेत 'पाशीलिय
झटेयं झटेव भाटेम
-म.
3.
झट्यात झट्यास्तां झट्यासुः
भट्याः झट्यास्तं भट्यास्त
झट्यासं झट्यास्व भट्यास्म
१. अझाटीत-अझटीत अझाटी-अझटी: अभाष्टिषं-अटिषं द्वि. अझाटिष्टां-अझटिष्टां अझाटिष्टं-अझटिष्टं अभाटिष्व-अझटिष्व ब. “अझाटिषुः अझटिषुः अझाटिष्ट-अझटिष्ट अभाटिष्म-अझटिष्म
प्र.
ए. अझटिष्यत अटिष्यः . .. अटिष्यं द्विः अझटिष्यतां “अझटिष्यतं अझटिग्याव
अझटिष्यन् | অন্ধবিসন अझटिव्याम झद-संघाते हेतुपिणच्- ‘लद
सन् लट म. ए. झाटयति-झाटयते- निझटिषति- .
प्र. ए. नाझट्यते मम-प्रदेने- लट्
प्र. ए. झर्मात
नाझटीति-जाझट्टिहेतुमणिच्
सन् लट झमर्यात-भामयते निझमिति___ यह लुक जंझमीति-जंझन्ति
हेतुमण्णिच भाषर्यात-झाषयते विविति
प्र. ए. जंझम्यतेमा-हिंसाः । लद
म. ए. झषति
म. ए. सभाम्यते
जाझवीति-जाझाष्टि-
...
Page #413
--------------------------------------------------------------------------
________________
सन
झप-प्रादानसंवरणयो:
३०२ तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि । झ-परिभाषणेहिंसासर्जनेषु- लद हेतुमपिणच ___म. ए. नझति- जयति
या प्र. ए. निझझ्षिति जाझर्यते नाझीतिझूष-वयोहानी- ' लद
म. ए. झीति अझारीत-शेषभूषवलभृरत्येके-लद-भृणाति- इति श्ना
इति झकारादिपरस्मैपदानि ।
अथ झकारादित्रात्मनेपदं ।
लद लिद . लुद लट् लोद प्र. ए. झषते जझषे झषिता झषिष्यते झषतां
ला. विधिलिङ, प्राशीर्लिङलुङ सर - प्र. ए. अझषत झषेत झषिषीष्ट अझषि अझषिष्यत झप-धातोर्णिच-लद- झापयति-भाषयते झप-धातासन-लद जिझषिषतिझप-धातार्य-लट् नाझष्यतेझप-धातोर्य लुक-लट्-जाझषीति-जाष्टिऋषी-वयोहानी-लद- झीर्यते-शेषंषधातुवत्. इति झकारादिधातवः ।
अथ टकारादिपरस्मैपदानि । टस-चक्रव्ये-शप टलति दलसि
टलामि टलतः दलथः
टलावः टन्ति टलथ
टलामः
लिद
टटाल
म. टेलिथ
टटाल-टटल
टेलतः
टेलः .
टेलिव
Page #414
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-टकारादिपरस्मैपदानि।
७३
टलिता टलितारी टलितारः
टेलितासि टलितास्थः ढलितास्थ स्वद
टलितास्म टलितास्वः टलितास्मः
टलिष्यति टलिष्यतः टलिष्यन्ति
टलिष्यसि टलिष्यथः टलिष्यथ लोद
टलिस्यामि टलिष्याव: टलिष्यामः
दि
टलतु-टलतात टलतां टलन्त
टल-टलतात • टलतं टलत
टलानि टलाव टलाम
अटलं
अटलत अटलतो पाटलन्
अटल: अटलतं अटलत विधिलिक,
अटलाव अटलाम
म.
टलेत टलेता उलेयुः
टलेतं टलेत.. शाशोर्लिन
टलेयं टलेव ‘टलेम
टल्यास
टल्यात टल्यास्तां टल्यामुः
टल्या: टल्यास्त टल्यास्त
. टल्यास्म
अटालीत
पाटाली
भटालि
Page #415
--------------------------------------------------------------------------
________________
तिचन्तार्णवतरणिः-टकाराविषपदानि ।
ति
H.
.
अटालिष्टा अटालियुः
अटालिष्ट अटालिष्ट
अटालिब बटालिन
म.
अटलिष्यत अलिष्यः
अलियं अलिष्यतां अलिष्यतं अटलिष्याव
अलिथ्यन अलिष्यत अलिण्याम टल-वैकव्ये-हेतुमपिण- लद
सन लद प्र. ए. टालयति-टालयते- टिटलिपति
यह लट् . यङ, लुद-लट् । प्रः ए. टाटज्यते टाटनीति-टास्तिबाल-वैमध्ये-लट्- टूलति-शेषंपूर्ववत् टकि-बंधने-स्वार्थणिच-लट् लुङ,
प्र. ए. टकर्यात
-
म.
इति टकारादिपरस्मैपदानि ।
अथ टकारादिआत्मनेपदानि । टिक-गत्यर्थः- शप
लट् ह. टेकते
टेकसे
टेके द्वि. टेकते
टेकेथे टेकावहे. टेकन्ते ਦੇਣਗੇ
टेकामहे लिट् टिटिके टिटिकिये टिटिके टिटिकात टिटिकाये
टिटिकिवहे टिटिकिरें टिटिकिये टिटिकिमहे
खुद
टेकिता
टेकित्सरी टोला
टेकितासे टेकितासाथे टेकिमा
देकिताहे टेकितास्वहे टेकितामहे
Page #416
--------------------------------------------------------------------------
________________
iv pooja
ধ
ن من :
प्र.
टेकतां
द्वि. टेकेतां
टेकन्तां
ivajibo is
irujicots
jiv ajibo is
तिहन्तार्णवतरणिः - टकारादात्मनेपदानि
तद
प्र.
टेकिष्यते
टेकिष्यतः
टेकिष्यन्ते
टेकत
अटकेतां
टेकन्त
टेकेत
टेकेयातां
टेकेन्
प्र.
किषीष्ट. टेकिषीयांस्तां
टेकषीरन्
प्र.
टेकिष्ट् टेकिषातां टेकिषत
अशिष्यत
22117771
म०
टेकिष्यसे
टेकिष्यथे
टेकिष्यध्वे
लोट्
म...
टेकस्व
टेकेथां
टेकध्वं
लड़
म.
टेकथाः
टेकेथां
टेकध्वं
विधिलिङ
म.
टेकेथाः
टेकेयाथां
टेकेध्वं
श्राशीर्लिङ
म.
टेकिषीष्ठाः टेकषीयास्थां टेकिषीध्वं
लुङ
म.
टेकिष्टाः
टेकिषाथां
अटेकध्वं
लड.
म.
चटेकिप्यथाः
2016
उ.
टेकिष्ये
टेकिष्यावहे
टेकिष्यामहे
टेकै
टेकाव है
टेकाम
उ.
टेके
टेकावहि
अटेका महि
उ०
टेकय
टेकवह
टेकमहि
उ.
टेकषीय
टेकषीर्वा
टेकषीमहि
उ.
अकिषि
किष्वहि टेकम
3.
किष्ये
...
304
Page #417
--------------------------------------------------------------------------
________________
डिप-क्षेपे श्यन्- लद प्र. ए. डिप्यति
तिङन्तार्णवतरणिः - टकारायात्मनेपदानि ।
खड
डिप-क्षेपे-शः लद प्र. ए. डिपति डिप-क्षेपणे- लद प्र. ए. डेपर्यात 35-3raum- लद प्र. ए. डोलयति
fg.
किष्येतां
ब.
किष्यन्त
टोक - गत्यर्थः - लद - टीकते-शेषंक्लीवृवत्इति टकारादिचात्मनेपदं ।
डिप-संघाते- लद प्र. ए. डेपयते
ठोक-मती
द्वि.
डोड़-विहायसागती
लट् प्र. ए. टोयते लोट् लङ् प्र. ए. टीयतां ग्रहीयत डप-संघाते - स्वार्थणच्- लद प्र. ए. डापयते
प्र.
म.
अटेकिष्येथां टेकिष्यध्वं
ठोकते
ठीकते
ठोकन्ते
लिट्
डिडेप
लुद
लुङ
लिद ss डेपिता अडेपीत्
लुङ
अडीडपत्
लुङ डूडुलत्
इति परस्मैपदं ।
अथ आत्मनेपदं ।
लिद
डिझे
लट्
उ.
लुङ अडीडपत
म.
लुड़ डीडिपत
अथ ढकारादिआत्मनेपदानि शप् ।
टेकियावहि
किष्यामह
लड़
लिङ श्राशीर्लिङ लुङ डीयेत डयिषीष्ट अयिष्ट अडयिष्यत
ठीकसे
ठीकथे
ठीकध्व
लुद डयिता
T
लड.
डेपिष्यत्
उ.
ठीके
ठीकाव
ठीकामहे
लट् डयिष्यते
Page #418
--------------------------------------------------------------------------
________________
३७.
ܪ ܣ ܪ ܂
तिङन्तार्णवतरणि:-ठकाराक्षात्मनेपदानि ।
लिद
डुढौकिये डुठौकाते डुढाकाथे डुढौकिवहे डुठोकिर डुढौकिये
डुढौकिमहे
डुढौके
bnm.
म.
܀ ܩ ܪ
टोकिता ठौकितारी ढौकितारः
टोकितासे ठौकितासाथे ठौकिताध्ये
ठौकिताहे ठोकित्तास्वहे ढाकितास्महे
܀ ܀
ढौकिष्यते ढौकियेते टोकिष्यन्ते
• ठोकिष्यसे ठौकिष्येते ठोकिष्यध्ये
ठोकिष्ये ठोकिष्यावहे ठोकिष्यामहे
लोद
म. ठौकस्व
܀
ठोकतां ठौकेतां ठौकन्तां
ढोकथां
ठोकै होकावहै ठौकामहै
ढोकध्वं
ल6.
܀
अठौकत अठाकेतां अठोकंत
अठोकथाः अठाकेथां अठोकध्वं विधिलिङ्ग
अठौके अठोकारि अठौकाहि
ܪ ܣܼܲ
ठोकयातां
ढोकथाः ठौकेयाथां ठौकेध्वं माशोर्लिङ
ठोकेय
कोहि ठोकेहि
ठोकिवीष्ट
हौकिपीष्ठा
ठोकिषीय
Page #419
--------------------------------------------------------------------------
________________
३०८
तिङन्तार्णवतरणिः-उकारावात्मनेपदानि ।
प्राशीलिङ, ठोकिप्रीयास्तां ढाकिषीयास्यां ढौकिपीवहि दौकिपीरन टोकिषीळ ठोक्रिषीमहि
1.
अठोकिष्ट अठोकिषातां अढौकिषत
अढौकिष्ठाः अठोकिषायां अठोकिळ
अढाकिषि अढौकियहि अढौकिहि
आळा
अकिष्यत . अढौकिष्यथाः. अठोकिष्ये द्विः भौकिष्येतां अढौकिष्ये थां अठोकिष्यावहि ब. अठोकिष्यन्त अौकियेध्वं अठोकिष्णामहि अस्मारिणच्- लट्
लुङ, सन् लट् प्र. ए. ठोकर्यात-ढोकयते अडुढीकत डुठौकिपते .
. यङ लक प्र. ए. ठोठाव्यते । ढोढी काति-डोठोक्तिडील-विहायसागती- लट् लिद लुद . प्र. ए. व्यते ठिठो. होयता यिष्यते
विधिलिङ प्राशीलिंद प्र. ए. कृयितां
अत्यत येत . यिषीष्ट
यह
लोट
ला
प्र. ए. अयिष्ट अयिष्यत
अथ एकारादिपरस्मैपदानि । पद-अव्यक्तेशने-अप ह. नति
नदसि द्विः नदतः
नदथः ब. नन्ति
नहामः .
.
म..
.
नदामि - नदावः
Page #420
--------------------------------------------------------------------------
________________
तिकतावाणि:-सकामदिवारस्पति।
लिद
ननाद
नेविथ
ननाद
नेदतुः
नेटिक
नेद
नेदिम .
नदिता नदितारी नदितारः
नदितासि नदितास्थः दितास्थ लद
नदितास्मि • नदितास्वः
नदितास्मः
नदिति नविण्यतः नदिन्ति .
नदिष्यसि नदिष्यथः नदिष्यण लोद
नविष्यामि नविण्या: दिष्यामः
म.
नदत-नदतात नवतां नदन्तु
नद-नदातात नदतां नदत
नदानि नदाव नादाम
लक
अनवत अनदता अनदन
अनदतं अनदत विधिलिक
अनद अनदाव अनाम
नदेत
नदेयं
नदेतां नदेयुः ।
नदेव
नदेः नदेतं नदेत. पाशीलिंद
नदेम
नवाः ..
नयासः
Page #421
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरणिः-णकारादिपरस्मैपदानि।'
प्राशीलिंक
नदयास्तां नदयासुः
नदयास्तं नयास्त
नयास्व. नद्यास्म
लुई
.
ए. अनादीत-अनदीत अनादी:-अनदीः अनादिष-अनदिषं दि. अनादिष्टां-अर्नादष्टां अनादिष्टं-अदिष्टं अनादिष्व-अदिष्य ब. अनादिषुः-अनदिषुः अनादिष्ट-अनदिष्ट अनादिष्म-अर्नादम
स. अर्नादयत अनदिष्यः अदिष्यं द्वि. अदिष्यतां अदिष्यतं अर्नादण्याव अनदिष्यन् अदिष्यत
अदिष्याम णठ-धातोहंतुमगिणच्-लट् लिट्
म. ए. नादयति- नादयामास अनीनदत अनायिष्यत पद-धातोस्सन्-लद लिट्
प्र. ए. नि वर्षात निनादिषांचकार अनिदिषीति अनिदिषिष्यत बद-धाताह- लट् लुक
लब ए. प्र. नानदयते अनाविष्ठ अनानदिष्यत माह-धातोर्य लुक लद
लुङ प्र. ए. नानदीति-नानत्ति अनानदीत अनादिष्यत. विदि-कुत्सायां- लट् हेतुर्मागणच सन् सद म. ए. निंति- निंदर्यात-निंदयते निनिदिति
या लट् पड, लुक-लद म. ए. निंदाते नंदीति-नेनिन्ति । बख-खिगत्यर्थः लद हेतुर्मागण म. ए. नखति नत्रयति-नत्रयते-नंति -नखयते .. सन लद
यह लट म. ए. निखिषति-निनंखिपति नानख्यते-नानंख्यते... म. सुर-बद. नानखीति-नानंखीति-नानक्ति-नानंक्ति
Page #422
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-णकारादिपरस्मैपदानि । ३८१ पिच-चुंबने- लद हेतुर्मागणच् सन् लद प्र. ए• निति निक्षयति-नितयते नितिपति नेनित्यते
यह लुक्-लट् नितीति-नेनेष्टि-... पक्ष-गती- लट् हेतुगिणच सन प्र. ए. नक्षति नतति-नक्षयते नि क्षति नानध्यते
यह लुक्-लद् नानतीति-नाष्ट्रिपिश-समाधा- लद हेतुर्मागणच् । सन लद प्र. ए. नेति- नेशति-नेशयते निशिति-निनिशिर्षात यह
यड, लुक प्र. ए. नेनिश्यते- निशीति-नेष्टिबाल-गंधे- लट् हेतुर्माण
सन म. ए. नलति नलयति-नालयते निलिषति- मानल्यते
यह लुक्-लट् नानलीति-नाल्तिणि--कुत्सासनिकर्षयोः-लट् हेतुमगिणच् प्रः ए. नेदपि नेदयति-नेदयते
नेददति-नेददयते
यह
सन
म. ए. निनिदिषति- ननिदाते- निदीति-नेनेत्ति
निनेदिति- नेनेदाते- नेनेदीति-नेनेत्तिणिज-पापणे-उभयपदी-लट्
हेतुर्मागणच् म. . नर्यात-मयते- नायति-नाययते निनीति
या यङ, लुक प्र. ए. नेनीयते- नेनयोति-नेनेतिबम-प्रव्हते शब्दे- लद हेतुर्मागणच् सन्
प्र. ए. नमति नमर्यात-नमयते निनंपति ननम्यते
यड, मुक्- नंनमीति-नम्ति बु-स्तुती-लुक्-लद- नौतु-शेषंचधातुवत शश-प्रदर्शने- लद लिद लुड
प्र. ए. नयति ननाश अनाशीत पभ-हिंसायां- लट् लिट् लुद लुन खा
म. ए. नभ्यति ननाभ नभिता अनभत अनभिष्यत
Page #423
--------------------------------------------------------------------------
________________
३५२ तितार्णवतरणि:-णकारादिपरस्मैपदानि । पश-प्रदर्शने- : लट् लिट् . म. ए. नश्यति ननाश-नेशतुः-नेश:-नशिथ ननंष्ट-नेशिव-नेव-नशिता-नंष्टा-पणत्यति
नशिति-अनशतगंद-प्रेरणे-श:- लट्
लुद प्र. ए. नुति- नोत्ताणिल-गहने-लट्- निति लिद-निनेल -स्तवने-शः 'लद लिद लुद लट् लोद प्र. ए• नुवति नुनाव नविता नविष्यति नवत
लुङ, अनावीत खङ, अनविष्यत सुंद-प्रेरणे-लट्- नुदति लिट्- नुनाद
अथ णकाराद्यान्मनेपदानि । गज-गती-शए- लट् लिट् लुट् खद बोद
प्र. ए. नयते नेये नयिता यिष्यते नयतां
. लड़ विधिलिङ् प्राशीलिङ . लुङ प्र. ए. अनयत नयेत नयिषीष्ट अयिष्ट
___ लङ अनयिष्यत-शेषंचयधातुक्त णेष-गता-लट्- नेषते-शेषं-जेष्टधातुवत सास-शब्द-लट्- नासते-शेषं कासधातुंबत यस-कौटिल्ये-लद- नसते शेषंचकधातुंवत् णिभ-हिसायां-लद- नेभते-शेषंजभधातुवत शित-पुत्सान्निकर्षयोः-लट्- नेदते-शेषंचधातुवत पेट-कुत्सान्निकर्षयो:-लट्- नेदते-शेषजेतृधातुवत मी-प्रापणे
लद
नयसे
ए. नयते द्विः . नयेते न. नयन्ते
नयेथे
नये नयावहे. नयामहे
नयध्ये
।
Page #424
--------------------------------------------------------------------------
________________
ivajibota
द्वि.
sivdio fis
biv chio is
द्वि.
iv jio is
ivajio is
द्वि
ivdio is
तिङन्तावतरणिः - यकाराद्यात्मनेपदानि ।
लिंद
नन्ये.
निन्याते
निन्यिरे
प्र.
नेता
नेता
नेतारः
प्र.
नेष्यते
नेष्येते
नेष्यन्ते
*.
नयत्तां
नयेतां
नयन्तां
प्र.
अनयत
नयेतां
नयन्तं
प्र.
नयेत
नयेयातां
मयेरन्
'नेषीष्ट
म.
निन्यिषे
निन्याथे
निन्यिध्व
लुद
मः
नेता से
नेतासाथे
नेताध्व
बद
म.
नेष्य से
नेष्येथे
नेष्यध्व
लोद
म.
नयस्व
नयेथां
नयध्वं
लड़
म.
'अनयथाः
नयेथां
अनयध्वं
विधिलिङ
म.
नयेथाः
नयेयाथां
नयेध्वं
आशीर्लिङ
म.
नेषीष्टाः
उ.
निन्ये
निन्यिवहे
निन्यिमहे
उ.
नेताहे
नेतावहे
नेता महे
उ.
नेष्ये
नेष्याव नेष्यामहे
नये
उ.
नाव है
नयाम
नये अनचावहि अनयामंहि
उ.
नयेय
नवह
नयेमहि
नेषीय
३०३
Page #425
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-णकारामात्मनेपदानि ।
आशीर्लिङ नेषीयास्तां नेषीयास्यां नेषीवहि नेषीरन्
नेवीमहि
नेषी
अनेष्ट
अनेषाता अनेषत
अनेष्ठाः अनेषाथां अनवं
अनेषि अनेहि अनेमहि
अनेष्ये अनेष्यावहि अनेष्याहि
अनेष्यत
अनेष्यथा: अनेष्येतां . अनेष्येयां
अनेष्यंत अनेष्यध्वं णी नातोर्णिच-लट्- नायति-नाययते णीज-धातासन-लद- निनीति-निनीषते णी-धातार्यङ्-लट्- नेनीयते योज-धातार्य लुक-लट्- नेनयोति-नेनेति
म.
उ.
अथ तकारादिपरस्मैपदानि । सर्द-हिंसायां-शप्तर्दति तसि
तामि तर्दतः तर्दथः
तदोवः तर्दन्ति तर्दथ
तामः
लिद
म.
तदर्द
..
तदर्द तवर्दतः
।
तर्दिथ तदर्दथुः तदर्द
सर्दिव सर्दिम ..
ब.
सददुः...
Page #426
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि-तकादिपरस्मैपदानि ।
र्दिता र्दितारों र्दितारः
र्दितासि र्दितास्थः र्दितास्य
तर्दितास्मि र्दितास्वः र्दितास्मः
र्दिष्यति सर्दिष्यतः र्दिन्ति
तर्दिष्यामि र्दिष्याव: र्दिष्यामः
म. र्दिष्यसि र्दिष्यथः तर्दिष्यथ लोद तर्द-तर्दतात तर्दतं तर्दत लड
तर्दतु-तर्दतात तर्दतां
तानि तावः तर्दामः
तर्दन्तु
अतर्दत अतर्दतां अतर्दन
अतर्दतः अतर्वतं अतर्दत विधिलिङ्
अतद अताव अतर्दाम
म.
तः
तत तर्दता तर्दयुः
तर्दतं तत पाशीलिङ्ग
तर्देयं तर्देव तर्दम
ए.
तात तास्तां तामः
ताः तास्तं तास्त
तास तास्व तास्म
1.
अतर्दीत
अतीः
....
अर्दिष
Page #427
--------------------------------------------------------------------------
________________
म.
अर्दिष्यं
तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि ।
लुङ् अर्दिष्टां अर्दिष्टं अर्दिष्व ब. अर्दिषुः अर्दिष्ट अर्दिष्म
लड ए. अर्दिष्यत् अर्दिष्यः द्विः अर्दितां अर्दिष्यतं अर्दिष्याव ब. अर्तार्दष्यन् अर्दिष्यत अर्दिष्याम तर्व-धातोहेतुमण्णिच्-लट् तर्दयति- लुङ् अततर्दत तर्द-धातोस्सन्-लट्- तिर्दिषति लुङ् अतिर्दिषीत-इत्यादि तर्द-धातोर्यङ्-लट्- तातझते लुङ् अतार्दिष्ट-अतातर्दीत
इत्यादाह्मानि । तर्द-धातार्यङ् लुक्-लट्-तातर्दीति-तार्तित्रदि-चेष्टायां- लद हेतुमणिच् सन् ___प्र. ए• नंदति दति-नंदयते तित्रंदिति तात्रंयते
___ यङ् लुक्-लट् तात्रंदीति-तात्रंद्वितक-हसने- लट् हेतमगिणच
सन् बङ, प्र. ए. तकति ताकयति-ताकयते तिकिषति तातक्यते
यङ् लुक-लद- तातकीति-तातक्ति तकि-कच्छजीवने-लट् हेतुमगिणच प्र. ए. कति कर्यात-तंकयते तितकिति
यङ् तातंश्यते यड लुक्- तातंकीति-तातंक्ति तगि-तगि-गया - . लट् हेतुमरिणच
सन त्रख-खि-दतिकेचि तंति तंगति-तंगयते तितंगिति त्-सृगि-कंपनेपि गति द्वंगर्यात-तुंगयते तिगिषति
यड, लुकम. ए. तातंग्यते तातंगीति-तातंक्ति- अन्यान्यव्येवमेवे
• तालुंग्यते तालुंगीति-तारोक्ति
८M
मन
त्यह्मानि
Page #428
--------------------------------------------------------------------------
________________
चु-त्वंचु - गत्यार्थी - लट् प्र. ए. तंचति-त्वंचति
सन्
तिङन्तार्णवतरणिः - तकारादिपरस्मैपदानि ।
लद
प्र. ए. तर्जति
तेज - पालने -
प्र. ए. तितंचिषति-तित्वंचिपति
यङ्लुक् - प्र. ए. तातंचीति-तात्वंचीति-तातंक्ति-तात्वंक्ति
तर्ज भर्त्सने
लट् प्र. ए. तेजति
यङ् लुक् -
तुजि - पालने
प्र. ए.
तुज - हिंसायां लद प्र. ए. ताजति -
यह लुक -
लट्
जति
यह लुक
तुमच् तर्जयति - तर्जयते
तातर्जीति- तातति
सन्
यङ्
हेतुमंगिणच् तेजयति - तेजयते - तेतेजिषते- तेतेज्यते
तेतेजीति-तेतेक्ति
हेतुर्माणच् तंवयति - तंचयते - त्वचयति - ते
यड
-
हेतुर्माणच् तोजयति - ताजयते
-३८०
तातच्यते-तात्वच्यते
यह तोतुज्यते - यङ् लुक् - तोतुजीति- तोताक्ति
तट
लट्
- उच्छ्रायेप्र. ए. तटति यह लुक - तुड़-तड-ताडने - इत्येके - लट् प्र. ए. तोडति
सन्
यङ्
तितर्निपतितातर्व्यते
सन्
तुतेोजिषति - तुतुजिपति
हेतुर्माणच्
सन
यङ्
जयति - तुंजयते - तुतुंनिर्षात तोतुज्यते
तोतुंजीति-तोतुंक्ति
सन
हेतुमच्ि ताटयति- ताटयते तितटिर्षात तातटीति- तातट्टि -
सन्
तोडपति तडतडत्यादि
हेतुमच्ि तोडयति-ताडयते यह तोतुयते यद लुक तोतुडीति-तोडि तुप- तुंप - तुफ- तुंफ- लट् तोपति - तुंपति - तोफति- तुफति - तर्पति नृप-प- नृपति- सर्पति- तुंफति- आशीर्लिङ् जपधातोः तृप - तृफ - हिंसार्थ:- तुप्यात - तुंकधातोः बि-ने
तुष्यात्
लट् हेतुर्माणच्
सन
य
प्र. ए. तुंबत - तुंबयति - तुंबयते तुतुंबिषति तातंत्र्यते
यह लुक
तोतुंबीति-तो
यङ्
तातट्य
Page #429
--------------------------------------------------------------------------
________________
३८८ तिडन्तार्णवतरणिः-तकारादिपरस्मैपदानि । तूल-निष्कर्ष- लट् हेतुमण्णिच्. सन
प्र. ए. तलति- तलति-तलयते तुलिषति
यह तोतल्यते- यङ, लुरु- तातूलीति-तान्ति तिल-गती-) लट् हेतुर्मागणच् सन तिल्येत्येक प्र.ए. तेलात तेलयति-तेलयते तितिलिति-तितेलिपति यह तेतिल्यते- यङ् लुक्- तेतिलीति-तेतेल्ति_ लट् हेतुमगिणच
सन् यह प्र. ए. तिल्लति- तिन्लयति-तिल्लयते तितिल्लिषति तेतिल्यते
यङ् लुक् - . तिल्लीति-तेतिल्ति त्सर-छमगती- लट्
हेतुर्माण प्र. ए. सरति सारयति-त्सारयते तिरिति- .
यङः तात्सर्यते यह लुक्- तात्सरीति-तात्सर्तितीव-स्याल्ये- लद हेतुणिच् सन् प्र. ए. तीर्वात- तीवर्यात-तीयते तितीविर्षात तेतीव्यते
यह लुक्- तेतीवीति-तेतीति तुर्थी-हिसार्थ- लद हेतुर्माण प्र. ए. पूर्वति पूर्वति तूयते तुर्विषति तोतूळते
यह लुक्- तोत:ति-तापूर्ति सचू-त्वतू-तनूकरणे
लद ततति ततसि
ततामि तक्षतः तत्तथः
ततावः तन्ति ततथ
ततामः
यह
सन
य
म.
उ.
लिट्
ए. द्वि. ब.
ततक्ष सतततुः तततः
तततिथ-ततष्ट तततः ततक्ष
ततक्षवतततिव-ततत्व तततिम-ततत्म
.. ततिता-तष्टा . ततितासि-तष्टासि ततितास्मि-तष्टास्मि दिः ततितारी-तष्ठारौ तक्षितास्यः-तष्टास्थः तक्षितास्व:-तष्टास्वः ब. तक्षितार:-तष्टारः ततितास्थ-तष्ठास्य ततितास्मः-तष्टास्मः
Page #430
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-तकादिपरस्मैपदामि।
३८९
टद
ए. ततिति-ततति क्षिास-तत्यसि ततिष्यामि-तत्यामि द्विः ततिष्यतः-तततः ततिष्यथः-तक्ष्यथः ततिष्याव:-तत्यावः । ब. ततिष्यन्ति-ततन्ति ततिष्यथ-तत्ययं ततिष्यामः-तत्यामः
लोद
म.
तततु-तत्ततात নানা ततन्तु
तताणि নৰ
द्वि.
तक्ष-तत्ततात तक्षत ततत . लङ,
तताम
अततत् अतत्तता अततन्
ततः अतततं प्रतक्षत विधिलिङ
प्रतत्तं प्रतताव तत्ताम
ततेत
ततेः
ततेयं
ततेतां
ततेतं
ततेव ततेम
ततेयुः
ततेत पाशीलिङ
तत्त्यात तत्यास्ता तत्यासुः
तस्याः तत्यास्तं तत्यास्त
तत्यासं तवास्व तस्वास्म
म.
म
अततीत-अतानीत असती:-अतानीः अक्षिषं--प्रता प्रतिष्टां-अताष्टां अतिष्टं-अताष्टं प्रतिष्य-अताव अतिषुः-अतातुः अविष्ट-अताष्ट अविन--प्रताहम
ए. प्रतिष्यत्-प्रतक्ष्यत अक्षिष्यः-प्रतक्ष्यः पक्षियं प्रतत्यं
Page #431
--------------------------------------------------------------------------
________________
३६०
तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि ।
तूद
यड
सन्
द्वि. अतिष्यतां-अतत्यतां प्रतिष्यतं-अतत्यतं प्रतिष्याव-प्रतक्ष्याव ब• अतिष्यन्-प्रतक्ष्यन् अतिष्यत-प्रतक्ष्यत अतिष्याम-प्रतक्ष्याम
त्वक्षधातोरप्येवमेवरूपाणि- . सतू-धाताहेतुमगिणच्- लट्
सन प्र. ए. तक्षति-ततयते- तितिति-तितक्षति यड; तातत्यते यङ् लुक्- ताततीति-ताष्टि
. त्वक्षधातोरप्येवं वृक्ष-गती- लट् हेतमपिणच सन् प्र. ए. वृक्षति वृत्तति-तृतयते तिवृतिषति तावृक्ष्यते
___यङ् लुक-तातृतीति-तावृष्टि तक्ष-त्वचने- लट् हेतुमण्णिच सन यङ प्र. ए. ततति ततर्यात-तत्तयते तिततिति तातत्यते
यङ् लुक्• ताततीति-ताष्टि तूष-तुष्टी- लट् हेतुगिणच् । प्र• ए• तूपति तूपति-तूषयते तुषिषति तोतुष्यते
यह लुक्- तोतषीति-तोष्टितुम-शब्दे- लट् हेतुमण्णिच् सन् यद
प्र. ए. तोति तोसयति-तोसयते तुसिषति तोतुस्यते
___ यङ् लुक्- तातुीति-तोतोस्ति तुहिर्-प्रर्दने- लद हेतुगिणच् प्र. ए. तोहति तोहर्यात-तोहयते तुहिति-तुतोहिति
यह तोतुह्मते- यङ् लुक्- तोतुहीति-तोतोद्धि जित्वरा-संभमे- लद हेतुमणिच्
सन् यह प्र. ए. त्वरति त्वरयति-त्वरयते तित्वरिषते तात्वर्यते
__यह लुक- तात्वरीति-तावर्तितु-प्लवनतरणयोः-लद हेतुमण्णिच् । .प्र. ए. तारति- तारयति-तारयते तितीर्षति तेतीर्यते
यङ्ग लुक ..प्र. ए. तातीरीति-तातर्ति
भागात
सन्
यड
Page #432
--------------------------------------------------------------------------
________________
- संतापे
तिङन्तार्णव तरणि:- तकारादिपरस्मैपदानि ।
हेतुमणिच् तापर्यात- तापयते
तापीति-ताि
लट्
प्र. ए. तपत
यङ्लुक्
लट्
प्र. ए. त्यजति
त्यज-हानी
यङ् लुक् -
बूल - निष्कोषणे- लट्- तूलति
नख - खि- गत्यर्थे । - लद
त्विष-दीप्ता- लट्
हेतुमणिच्
प्र. ए. त्विषति- त्वेषयति-त्वेषयते तित्विषिप्रति-तित्वेषिषति य तेत्विष्यते- यङ् लुक् - तेत्विपीति-तेत्वेष्टि
खति-श्रंखति
तु - सत्र:- गतिवृद्धिः हिंसासु-लट् तौति-तवीति
त्रसी- उद्वेगे-श्यन्- लट्
सन्
तितपिषति
सन्
यड़
हेतुमणिच् त्याजयति - त्याजयते तित्यजिषति तात्यज्यते
तात्याजीति-तात्यक्ति
तुष- प्रीतो - लट् नृपप्रीणने
तुष्यति - लट् लिट्
प्र. ए. तृप्यति ततर्प
तर्पिता प्री-प्रा
लुट्
लिट् मध्यम
लुद
प्र. - त्रस्यति - त्रसति तत्रास तत्रसतुः - सतुः सिता
लङ
-
सन्
लट् लाद
प्र. ए. असिष्यति त्रस्यतु - त्रस्यतात्- त्रसतु - त्रसतात् अत्रस्यत्-अत्रसत्
विधिलिङ
आशीर्लिङ
प्र. ए. चस्येत्-त्रसेत्
त्रस्यात्
३९१
लोद
प्र. ए. तृप्यतु तृप्यतात्
यङ्
ताराप्यते
लुङ्
अत्रासीत्
तिम- आट्रीभावे- लद
लिट्
लुङ्
लुद
लुङ्
प्र. ए. तिम्यति तिमेत तेमिता अतेमीत् तेमिष्यत् तेम-श्राद्रीभावें लट् लिट्
प्र. ए. तेम्यति तितीम
लुद
लुङ्
तीमिता अतीमीत्
लड्
अत्रसिष्यत्
लुङ् अतासीत् प्रतपत् अत्राप्सीत् अतृपत् लड़ अतर्पिष्यत् अतयेत् चत्रप्स्यत्
लङ् अतुष्यत्
मध्यम
ततर्पिथ - ततर्प्य
लट्- तर्पिष्यति तयेति त्रप्स्यति
लुङ
अतीमिष्यत्
लड़ विधिलिङ् श्राशीर्लिङ अतृप्यत् तृप्येत् कृप्यात्
Page #433
--------------------------------------------------------------------------
________________
मिडन्तार्णवतरणिः-तकारादिपरस्मैपदानि । तमु-कांक्षायां-लट् तम्यति- लुक् अतमत तमु-उपक्षये-लट् तस्यति- लुङ् अतसत् जिवृषा-पिपासायां-लट् तृतितुभ-हिंसायां-लद तुतितिक-गती-पनुः
लद ए. तिनोति तिकोषि तिक्रोमि तिकुतः तिकथः
तिकुवः तिकुन्ति तिकथ तिक्रमः
लिद
तितेक
तितिकतुः
तिकिथ तितिकथुः
तितक तितिकिव तितिकिम
ब.
तितिकः
तितिक
तेकिता
तेकितारी तेकितास
तेकितासि कितास्थः कितास्य
तेकितास्मि कितास्वः तेकितास्मः
1
.
तेकिण्यति तेकिष्यतः किन्ति
तेकिष्यसि तेकिष्यथः किष्यथ
तेकिष्यामि तेकिष्याव: लेकिष्यामः
• लोद
तिकोतु--तिकुतात् तिहि-सितात तिकवानि तितां तिकतं
तिक्रवाव तिकुवन्तुं तिकत
तिकवाम
111. MTI" IL T
म.
द्विः ब.
अतिकोत अतिकतं . अतिक्रवन्
अतिकोः
अतिक्रुतं. . अतिकत....
अतिक्रवं মনিষ अतिकुम ..
Page #434
--------------------------------------------------------------------------
________________
तितार्णवतरणिः-तकारादिपरस्मैपदानि।
विधिलिड .
३६३
उ.
तिक्रयात्
तिकयां
Aama
तियातां तिकयुः
तिकयाः तिक्रयातं तिक्रयात पाशीर्लिङ्
तिकृयाव
तिक्रयाम
तिक्यात तिक्यास्तां तिक्यासुः
तिक्याः तिक्यास्तं तिक्यास्त
নিলা तिक्यास्व तिक्यास्म
ब.
.
अतेकीत् अकिष्टां अकिषुः
अतेकीः अकिष्टं अकिष्ट
अतेकिषं নন্দি अतेकिष्म
अकिष्यत
अतेकिष्यः अतेकिष्यं द्वि. अतेकिष्यतां अतेकिष्यतं अतेकिष्याव ब. अकिष्यन् अर्ताकष्यत अतेकिष्याम तिक-धाताहेतुमरिसाच्-लट् लुङ, प्र. ए. तेकति अतीतिकत अतीतिकत
तिष्किर्षात अतितिकिपीत् । अतितिकिषिष्यत
तितकिति तिक-धातोर्यड - लट् ।
प्र. ए. तेतिक्यते अतिकिष्ट अतिकिष्यत तिक-धातोर्यह, लुक्- लट् लुङ, लड़..
M
तिग-प्रजायांच- लद लिट् लुट् लुङ
प्र. ए. तिग्नोति तितेग' तेगिता अतेगीत तप-प्रीणने-लट् मोति
लङ अगिष्यत्
Page #435
--------------------------------------------------------------------------
________________
३६४ तिङन्तार्णवतरणिः-तकादिपरस्मैपदानि । सुद-व्यथने-शः
लट्
तुसि तुदतः
तुदावः तुदन्ति तुदथ
तुदामः लिट्
तुदति
तुदामि
तुदथः
तुतोद
तुताद द्वि.. तुतुदतुः
तुतुदुः
तुतोदिथ तुतुदथुः तुतुद
तुतदिव
तुतुदिम
लट्
तोत्ता तोत्तारी तोत्तारः
तोत्तासि तात्तास्थः तोत्तास्थ
तोत्तास्मि तोत्तास्वः तोत्तास्मः
लद
तोति तोत्स्यतः तोत्स्यन्ति
तोत्स्यसि तोत्स्यथः तोत्स्यथ लोट
तात्स्यामि तोत्स्यावः तोत्स्यामः
तुदतु-तुदतात
तुदानि
तुदतां
तुद-तुदतात तुदत तुदत
तुदाव
तुदन्तु
तुदाम
अतुदः
अतुदत अतुदतां अतुदन
अतुदतं अतुदत विर्धािलङ,
अतुदं अतुदाव अतुदाम
तुदेत -
तुदय...
Page #436
--------------------------------------------------------------------------
________________
तुदेतां
तुदेव तुदेम
तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि ।
विधिलिङ
तुदेतं तुदेयुः तुदेत
प्राशीर्लिङ
म. तुयात
तुदयाः तुयास्तां
तुदयास्व तुझासुः
लुङ
म. अतोत्सत अतात्सीः अतोत्सं अतीत्तां
प्रतोत्स्व अतीत्सः
अतात्त अतोत्स्म
तुद्यासं
तुझास्तं तुद्यास्त
तुदयास्म
प्रतात्तं
ब
अतोत्स्यत् अतोत्स्यः अतात्स्य द्विः अतोत्स्यता अतोत्स्यतं अतोत्स्याव ब. अतोत्स्यन अतात्स्यत अतोत्स्याम तुद-धाताहतुमगिणच्-लद लिट् प्र. ए. तोदर्यात तोदयामास तोयिता तोयष्यति लोद
लह विर्धािलद प्र. ए. तोदयतु-तोदयतात अतोदयत् तादयेत
श्राशीलिंद
अतोयष्यत
लड __ अतुतुसिष्यत्
प्र• ए• तोदयात् अतूतुदत सुद-धातोस्सन्- लट्
प्र. ए• तुतुत्सति अतुतुत्सीत तुद-धातार्यक- लट्
प्र. ए. तोतूयते अतोतुदिष्ट तुद-धातार्यङ, लुक-लद .... ए. तोतुदीति-तोतोत्ति
অনাবিলন
अतोतोदिष्यत्
।
Page #437
--------------------------------------------------------------------------
________________
३९६ तिङन्तार्णवतरणिः-तकारादिपरस्मैपदानि । त्वच-संवरणे- लट् लिट् लुद लुङ, प्र. ए. त्वचति तत्वाच त्वचिता अत्वचीत-अत्वाचीत
लड् अत्वाचिष्यत् . लप-फ-वृप्ता-लट् तृपति-दृफति तुष-मुंफ-तुब-तुंभ-हिंसायां- लंद
- प्र. ए. तुंपति-तुंफति-तुंबति-तुंभति
लिट प्र. ए. तुतोफ-तुतुंफ-तुतुंब-तुतुंभ तापिता-तुंफिता-तोभिता
शेषंतुदधातुवतसुण-कोटिल्ये-लद तुति लिट् तुतोण लुद तोणिता वहू-वंहू-हिंसा-लद
लिट्
लुद म. ए. तृहति-वृंहति सर्तह-तद्वंह तर्हिता-वृंहिता तिलस्नेहे- लट् लिट् लुट् . लट् लुङ, खड।
प्र. ए. तिलति तितेल तेलिता तेलिष्यति अतेलीत अलिष्यत सह-हिंसायां-तढितंचू-संकोचने-सक्ति-तक्तः लट् लिट् लुह
प्र. ए. संचति ततंच- अतंचिष्यत
ततंचिय
ततंथ्य बङ तक्ता-तंचिता- अतंचीत-अतांतीत- अतंत्यत वणु-पढने- उ. लद लिद लुद खट् लोद
प्र. स. पृणोति ततर्ण तर्णिता तर्खियति तृणोतु-वृणुतात तनुविस्तारे-लद- तनोति-तनुतः द्वि०
तन्वः-तनुवः-तन्मः-तनुमःलिट्- ततान-तेनतुः लुङ, अतानीत तुभ-हिंसा-ना-लद तुम्नाति- तुभान . जि-हिंसावलादाननिकेतनेषु-णिच्- लट् . लुङ,
प्र• ए• तुंजयति अतुतुंजत् तुज-दतिकेचित्- सट लिट् लुङ,
प्र. ए ताजति ताजयामास अत्तुजत आता यष्यत्
मम्
लड
Page #438
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-तकारामात्मनेपदानि । ३७ सह-प्राघाते- लट् - लिट् लुङ ‘लक,
प्र. ए. ताडयति. ताडयामाप्त अतीतडत् प्रताडयिष्यत् सल-प्रतिष्ठायां- लट् लिट् लुङ, लुङ
प्र. ए. तालयति तालयांवश्व अतीतलत अतालयिष्यत तुल-उन्माने- लट लिट् लुङ, लुङ,
प्र. ए. तोलयति तोलयांचकार अततुलत् अता यष्यत् तिल-खेहने- लट् लिट
प्र• ए• तेलयति तेलयामाप्त अतीतिलत् अतेलयिष्यत् तिनिशाने-लद- तेजति-शेषपूर्ववत् तुषि-अर्चने-लट्- तुंबर्यात-प्रदर्शनइत्येके मनु-पद्धोपहासनयो:- लट् . लुख म. ए. तानति अतीतनत् अताना
इति परस्मैपदानि ।
लुङ,
अथ तकाराद्यात्मनेपदानि ।
लद
प्रकि-गती- शप
म.
ए.
कसे
Post
कते अंकेते कते
चंकावहे जंकामहे
प्रकथे कध्ये लिट्
म. तत्रकिये तत्रंकाथे सकिध्ये
तके
तत्रंकाते तत्रंकिर
तके तत्रकिवहे तकिमहे
नंकिता अंकितारी किता:
अंकितासे कितासाथे बंकिता
किताहे अंकितास्वहे अंकितास्महे
Page #439
--------------------------------------------------------------------------
________________
३९८
vahots
द्वि.
ब.
ब
ichio is
द्वि
vaho is
iv choos
रा.
ब.
choos
तिङन्तावतरणिः - तकाराव्यात्मनेपदानि ।
लट्
प्र.
किष्यते
किष्येते
किष्यंते
प्र.
जंकतां
जंकेतां
जंकतां
प्र.
चाकतं
केतां
कन्त
प्र.
केत
केयातां
केन्
प्र.
किषीष्ट
किषीयास्ता
किषीर
प्र.
किष्ट
किषातां
किषत
"
किष्यत
म.
किष्यसे
किष्येथे
किष्यध्व
लोट्
म.
स्व
त्रकेथां
जंकध्वं
लङ
म.
कथाः
अथां
कध्व
विधिलिङ
म.
जंकेथाः
केयाथां
जंकेध्वं
श्रशीर्लिङ
म.
किषीष्टाः
किषीयास्यां
किषी
लुङ
म.
किष्ठाः
किषाथां
विध्वं
लड
म.
किष्यथाः
उ.
किष्ये
किष्यावहे
किष्यामहे
उ..
कै
काव है
काम है
उ.
अके
कावहि कामहि
उ.
चक्रय 'केवहि
केमहि
उ.
किषीय किषीवहि किषीमहि
उ.
किषि
किष्वहि
किष्महि
उ.
किष्ये
Page #440
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-तकारात्यात्मनेपदानि ।
३९९
प्र.
लङ
M
अत्रौकिष्यत
द्वि. अत्रंकिष्यतां अत्रकिष्येयां अत्रंकिष्यावहि
अत्रंकिष्यन्त अत्रंकिष्यध्वं अनंकिष्याहि कि-धातोहंतुमगिणच लट्
लङ प्र. ए. कयते अतत्रंशत प्रकि-धातोस्सन् लट् ।
प्र. ए. तित्रंकिषते अतित्रकिषिष्ट त्रकि-धातार्यड लट्
प्र. ए. तात्रंक्यते अताकिष्ट कि-धातोर्यड लुक लट्
प्र. ए. तात्रंकीति-तात्रंक्ति अतात्रंकीत बो-गत्यर्थः। लट लिट् लुट लोट् ल । प्र. ए. चोकते तुत्रौके पौकिता
चत्रीकत विधिलिङ, प्राशीलिङ् प्र. ए. नौकेत चौकिषीष्ट अ तिक-गत्याः - लद लिद लुट् स्ट लेट प्र. ए. तेकते तितिके तेकिता तेकिष्यते तेकतां
लट् विधिलिङ् प्राशीलिङ लुङ प्र. ए. अतेकत तेकेत किषीष्ट अतेष्टि अतकिष्यत तोक-गत्यर्थः लट्- तीकते-शेषंचीवधातुवत् - सुडि-तोडने- लट्- तुंडते-शेषंकुडिधातुवत् तडि-ताडने लट्- तुंडते-शेषचडिधातुवत् तिए-क्षरणार्थः। लट्- तेपते-शेषंतिकधातुवत् तेए-क्षरणार्थः। लट्- तेपतेशेषंगेपधातुवत् तेए-कंपनेच- लद- तेपते-शेषंपूर्ववत
पूष्-लज्जायां- लट्- त्रपते-शेषतमूषधातुवत् तयगती- लट्- तयते-शेषंचयधातुवत्
Page #441
--------------------------------------------------------------------------
________________
लह
800 तिङन्तार्णवतरणिः-तकारादयात्मनेपदानि । साय-संतानपालनयोः लट्- तायते-शेवंचायवत् तेए-देवने- तेयते-शेषंकेवृधातुवत् सुभ-हिंसायां- लद लिट् लुद लट् लोद प्र. ए. तोभते सतुभे तोभिता तोभिष्यते तोभतां
लङ . विर्धािलङ प्राशीर्लिङ, लुङ प्र. ए. अतोभत तोभीता तोभिषीष्ट अताभिष्ट अतोभिष्यत जत्वरा-संभमे-लट्- त्वरते-शेषजत्विधातुवत् त्रेड-पालने- लद लिट् लुद लट् लुङ, लङ्
प्र. ए• त्रायते तत्रे त्राता त्रास्यते अनास्त अत्रास्यत् तिज-निशातने . लट् लिद
प्र. ए. तेजते तिलिजे तिनधातोर्णिच लट्- तेजति-तेजयते तिजे:-क्षमायांसन लट् तितिक्षते तिजधातोर्यह लट् तेतिज्यते तिजधातोर्यड, लुक् लट्- तेतिजीति-क्ति-दतिशय तूरी-तित्वरण- । श्यन लट् लिट् लह लुङ,
हिंसनया:- प्र. ए. पूर्यते तुतरे अतरिष्ट बरिष्यत तप-ऐश्वर्यवा लट् लिट् लङ् लुङ
प्र. ए. तपते तेपे अतन अतरिष्यत . उ-वृदिर-हिंसानादयोः श्नम् तृन्ते-तृणेढि-वृह्मात् अतीत् वृत्तः ततर्ह-तर्हिता-अतृणेट
अथस्वार्थणिच् त्रि-कुटुंबधारणे- लट् लुइ
प्र. ए. तंत्रयते अततंत्रत अतंत्रयिष्यत सर्ज-तर्जने- लट् लिद
प्र. ए. तर्जयते तर्जयांचने अततर्जत अतर्जयिष्यत तूण-पूरणे- तणयते तणयांचने अतुतणत अतयिष्यत वट-भेदने- तर्टयते तर्टयांचके तमि-अलंकार- लद लिद
प्र. ए. तंसयते सयांचा तंसयिता तंसयिष्यते
Page #442
--------------------------------------------------------------------------
________________
सधारणे
सुजि-भाषार्थ: लट् प्र. सं. संजयते प्रसि- भावार्थ:- लट् प्र. ए. चंसयते सर्क भाषार्थः लट्- तर्कयते तडि - भावार्थ: सद्- तंडयते सप-दाहे लद- तापयते तूप- वो लट्- तर्पयते तनु-श्रद्धोषकरणयेाः तानयते तोर- कर्मसमाप्ती
तीरयते
ivchotis
द- दाने - प्
प्र.
ददते
ए.
द्वि.
schoolis
तिङन्तावतरणि:- दकारामात्मनेपदानि ।
लट्
प्र. ए. चासयते
ivajibo is.
तु-श्रावरणे
तुयते
कंब्वादि-संत दुःखे-तुरयात्वरायां- तिरस्-श्रद्धा तरण-गतीइति तकारादिआत्मनेपदं ।
अथ दकाराद्यात्मनेपदानि ।
द्वि.
द
ददन्ते
प्र.
लोद त्रासयतां
दददे
दददाते
दददिरे
B.
ददिता दवितारौ
ददितारः
श्राशीर्लिङ सुर्जायषीष्ट
लड़
अत्रसयिष्यत इत्याट्यां
लट्
म.
दद से
ददेथे
ददध्वे
लिट्
म.
दददिवे
दददाथे
दददिध्व
लुट्
लख
अत्रासयता
म.
पुड़
अतुतुंजत
ददितासे ददितासाथे ददिताध्ये
3.
ददे
ददाव
ददामहे
उ.
दद
ददिव
दददिमहे
ददिताहे
ददितास्वहे ददितास्महे
- ४०१
विधिलिङ
चासयेत
Page #443
--------------------------------------------------------------------------
________________
४०२
तिजन्तावतरणिः-दका रामात्मनेपदानि ।
ए. ददिष्यते द्विः . ददिष्यते ब. ददिष्यन्ते
ददिष्यसे ददिष्येथे ददिष्यध्ये
ददिष्ये ददिष्यावहे ददिष्यामहे
लोद
ददतां ददेतां ददन्तां
ददस्व ददेथां
ܣ ܣ * ܡ ܡܗܿ ܡ ܡ ܗܿ ܗܿܝ ܗܿ_
ददावहै ददामहै.
ददध्वं
ल
अददत अददेतां अददन्त
अददथाः अददेथां अददध्वं विर्धािल
उ. अददे अददावहि अददाहि
ए.
ददेयं
ददेत .. ददेथाः ददेयातां दयाथां ददेरन् ..
श्राशीर्लिङ..
ददेवहि ददेहि
ददेध्वं
दिषीष्ट ददिषीष्ठाः ददिषीयास्तां ददिषीयास्यां ददिषीरन . ददिषोळ
ददिषीय. ददिषीर्वाह ददिषीहि
ܗ̇ ܗ̇ ܗ̇ ܗܿ ܂ ܗ̇ ܣ ܣ
प्र.. . म. अददिष्ट . अदिष्ठाः
अदिषातां अदिषाथां ब. अदिषत ... अदिध्वं
अदिषि अददिवहि अदिमहि
ए. अदित- अदिष्यथाः
प्रददिष्ये
Page #444
--------------------------------------------------------------------------
________________
सिङन्तार्णवतर्राण:-दकारामात्मनेपदानि ।
१०३
.
.
द्वि. अदिष्येतां अदिष्यथा अददिष्यावहि ब• अदिष्यन्त अदिष्यध्वं अददिष्याहि । दध-धारणे लट् लिट्
प्र. ए. दधते देधे-देधाते-देधिरे देश-शब्दोत्साहयो:-देकते-शेषतेएवत द्रा-सामर्थ्य समवाये द्राघते-तावृधातुवत् । दाढ़-विशरणे-द्राडते-शेषपर्ववतदय-दानगतिहिंसारतणदानेषु-दयते
लिद दयांचक्र
दयांचवर्षे दयांचने दयांचक्राते दयांचकाथे
व्यांचवहे दयांचक्रिरे . दयांचध्ये दयांचमहे
__लुट् दयिता-शेषतयधातुबत् देव-देवने-लट् देवते शेषं तेपधातुवत् दत-वृद्धा-शीघ्रार्थच-दक्षते-ददो-शेषंऋत्यधातुबत् दीत-मों ज्योपनयननियमव्रतादेशेषु-दीतते शेषपर्ववत द्राह-निद्राक्षये-द्राहते-द्रावृधातुवत-विक्षेपदत्येके युत-दीप्ती
लट ए. द्योतते
होतसे योतते द्योतेथे
योतावहे ब. दोतन्ते योतध्वे होतामहे
लिद
यात
दियते दिदातिषे दियते दिगुताते . दिव्युताथे
दिव्युतिबहे दितिर दियतिध्ये ....दितिमहे
Page #445
--------------------------------------------------------------------------
________________
४०४ तितार्णवतरणिः-वकारयात्मनेपदानि ।
छोतिता योतितारी तितारः
योतितासे मोतितासाथे योतिताध्ये
योतिताहे योतितास्वहे द्योतितास्महे
योतिष्यते योतिष्येते योतिष्यन्ते
योतिब्यसे योतिष्येचे योतिष्यध्ये
तिथ्य झोसिव्यावहे योतिष्यामहे
लोद
योत
योतता योततां योतन्तां
योतस्व योतेयां झोतध्वं
योताब योतामहे
अयोतत अयोलेतां अयोत
अयोतधाः अझोतेधां अयोतध्वं विर्धािलन
प्रद्योते अयोलावहि अयोसाहि
योत योतेयातां योतेरन्
योतेय दमोतेवहि योसहि
योतेथाः होतेषायां योतेध्वं प्राशीलिक
म. योतिषीष्ठाः योतिषीयास्था योतिषीध्वं
योतिशीष्ट योतिषीयास्तां योतिषीरन
योतिषीय योतिषीर्वाह योतिषीमहि
स. . गोतिट-पोतह
प्रोतिष्ठा:-गुप्तः
Page #446
--------------------------------------------------------------------------
________________
तिङन्तावतर थि: - दकारामात्मने पदानि ।
द्वि. प्रयोतिषातां श्रयुततां अव्योतिषता-अव्यु तन्
उसम
M
द्वि.
प्र.
अझोतिष्यत
द्वि. अयोतिष्येतां अद्योतिष्यन्त T- - सोनाच-लट्
प्र.
दधीते
दीध्याते
दीध्यते
द्वि.
लिट्
प्र. ए. दीव्यांचक्रे विधिलिङ
प्र. ए. दीधीत
दूड. - परिताचे-भ्यन्
हुए
अयोतिषिद्धसं प्रद्योतिष्यहि ताब अयोतिष्महि प्रयुताम
लड़
लट्
म.
श्रद्योतिष्यथाः योतिष्येथां अव्योतिष्यध्वं लिट्
म.
प्र. स.
ददते शेषंघट्टवत्
दक्षते उदाश-दाने-लट् दाशते शेषंकाधातुवत दास-दाने-लद् दाशति- दासते - दासति शेषं पूर्ववत वेद-रक्षणे- लट्
लिट् दिग्ये दिग्याते दिग्यिर
प्र. ए. दय दोधोड़-दीप्ति देवनयेाः लुक्
प्रशीर्लिङ
दीधिषीष्ट
दीधी
दीध्याथे
दीधीध्व
म.
अयोतिषायां सं प्रायोतिध्वं श्रयुतत
लुद
लुट
दीधिता दीधिष्यते
लट्
लिट्
प्र. ए. दूयते दुये
उ.
उ.
अद्योतिष्ये मोतिष्यावहि अद्योतिष्यामहि
दीध्ये
दीधीव
दोधी महे
लुङ.
दीधिष्ठ
४०५
द
लख
दीधीतां अदीधीत
दीड्-क्षये- दीयते - दीदीये-दाता - दास्यते-अदास्त ढोप-टीपी- लद प्र. ए. दीप्यते
लुङ दीधिष्यत
लुङ
बृङ
लिद दीदीपे प्रदीपि प्रदीपिष्ठश्रदीपिष्यत इति दकारादिआत्मनेपदानि ।
Page #447
--------------------------------------------------------------------------
________________
लङ
ल
तुड
४०६ निस्तार्णवतरणिः-दकारादिपरस्मैपदानि ।
अथ दकारादिपरस्मैपदानि । धी-आधारे-धीयते-दिध्ये देता . धूरी-हिंसागत्योः-पूर्यते-दुधरे दृङ आदरे-शः आदियते-आदद्रे-पाददांचक्रे आदरिष्यत धृज-हिंसायां-श्ना-धृणीते-धृणाति धज-कंपने-धूनीते-धनातिदाम-दाने- लट् लिट्
प्र. ए. दामयते दामयांचक्र अदीदमत अदयिष्यत दशिदंशने- लट्
लुङ, प्र. ए. दंशयते अददंशत अदंयिष्यत दसि-दंशनदर्शनयोः-दंसयते-दंसेत्येके दिवु-परिपूजने- लट् लिद
प्र. ए. दिवयते दिवयांचक्र अदीदिवत अदीर्वायष्यत दिवु-मर्दने-दिवयते-शेषंपूर्ववत् । दल-विदारणे- लट् लिट्
प्र. ए. दालयते दालयांचवे अदीदलत अदायिष्यत दशिसिच-भाषार्थः दंशयते-दंसयतेदृप-संदीपनत्येके लट् लिट,
प्र. ए. दर्पयते दर्पयांचक्र . दृभ-भये-लट्- दर्भयते
दर्भयांचके दृभु-संदर्भ-लट्- दर्भयते दृष-प्रसहने-लट्- दर्शयते दंड-टंडनिणतेने- लट् । लिट् . लुङ,
. प्र. ए. दंडयते दंडयांचके अदिदंडत दुःखतक्रियायां- लट् लिट्
लुङ . प्र. ए. दुःखयते दुःखयांचक्र . अदुदुःखत . द्राख-शोषणालमर्थयोः
लट् ए. दाखति
द्रासि
द्राखामि द्वि..... द्राखतः... द्राखथः द्राखाव:
द्रार्खानत . . .द्राखण. .. द्राखामः
Page #448
--------------------------------------------------------------------------
________________
द्वि
jio to
ivibo fis
ivajibojis
द्वि
द्वि.
vajibo is
র
द्वि.
ब.
तिङन्तार्णवतरणिः- दकारादिपरस्मैपदानि ।
प्र.
दद्राख
दद्राखतुः
दद्राखुः
प्र.
द्राखिता द्राखितारौ द्राखितस्रः
प्र.
द्राखिष्यति
द्राखिष्यतः द्राखिष्यन्ति
प्र.
द्राखतां
द्राखन्तु
प्र.
अद्राखत्
अद्राखतां
अद्राखन्
प्र.
द्राखेत् द्राखेतां
द्राखेयुः
लिट्
प्र.
द्राख्यात्
म.
दद्राखिथ
दद्राखथुः
दद्राख
लुट्
म.
द्राखितासि
द्राखितास्थः
द्राखितास्य
लट्
म.
द्राखिष्यसि
द्राखतु-द्राखतात् द्राख-द्राखतात
द्राखिष्यथः
द्राखिष्यथ
लेट्
म.
द्राखतं
द्राखत
लड
म.
चद्राखः
अद्राखतं
अद्राखत
विधिलिड्
स.
द्राखेः
द्राखेतं
द्राखेत
आशीर्लिङ्
म.
द्राख्या:
उ.
दद्राख
दद्राखिव
दद्राखिम
उ.
द्राखितास्मि
द्रावितास्वः
द्राखितास्मः
3.
द्राखिष्यामि
द्राखिष्यावः
द्राखिष्यामः
उ.
द्राखानि
द्राखाव
द्राखाम
उ.
अद्राखं
अद्राखाव
अद्राखाम
उ.
द्राखेयं
द्राखेव
द्राखेम
उ.
द्राख्यासं
608
Page #449
--------------------------------------------------------------------------
________________
१०८
तिहमावरथिन्कारादिपरस्पनि।
प्राशीलिंग
..
द्वाख्यास्तां दाख्यासुः
द्वाख्यास्त द्वाख्यास्त
द्राख्यास्व द्राख्यात्म
अद्राखीत पदाखिष्टां भद्राखिषुः
अदाखीः अदाखिष्ट अदाखिष्ट
प्रदाखि प्रदाखिष्य अदाखिष्म
प्रदाखिष्यत अद्राखियः মান্স द्विा प्रदाखिष्यतां अदाखिष्यतं अदाखिष्याव
अदाखिष्यन् प्रदाखिष्यत . ঋঝিলাম द्राख-ठाहेरंतुणिच् लट्
म. ए. द्राखयति-द्राखयते दिदाखिपति
प्र. ए. दादाख्यते दादाखीति-दादाक्ति वधि-पालने- लट् लिद लुद लुद लोद प्र. ए. दंति- ददंघ दंचिता घिति दंघत-दंघतात
ला विधिलिङ् प्राशीलिङलुङ लग म. ए. अदंघत दंघेत दंच्यात अदंघीत् अदांघष्यत द्रण-शब्दार्थ:- लट् लिट्
लुक
लुक प्र. प्र. द्रणति दद्राण अद्राणीत अणिष्यत द्रम-गती- लट् तुमणिच् सन यडा या लुक
प्र. ए. द्रमति द्रमति दिमिति दंद्रम्यते दंद्रमीति-दन्ति दश-विशरणे लट्
तुमगिणच
सन् म. ए. दर्शति दाशर्यात-दाशयते दिवशिषति _
या लुक प्र. ए. बादश्यते दादशी त दादष्टि दुर्वी-हिंसाध- सद हेतुर्मागणा प्र. ए. दूर्वति दूर्वति-दूर्वयते दुर्विषति
__ यह लुक म. ए. दोदूळते दोपूर्वाति-दोदूर्ति
Page #450
--------------------------------------------------------------------------
________________
तितावतरण:-वकारादिपरस्मैपदानि । विधि-प्रोणनार्थ लद
देतर्माण प्र. ए. दिवति दिन्वर्यात-दिन्वयते दिन्विति
घड़ लुक प्र. ए. देखिन्व्यते देदिप्वीति-देदिन्ति ट्राक्षि-घोरवासितेच-लद हेतुर्माण
प्र. ए. द्वाति द्रातयति द्राक्षयते दिद्रांतिति
सन
प्र. ए. दादांत्यते दाद्रातीति -दादीष्टि। इह-इहि वती- लद हेतुर्मागणच म. ए. दर्हति- दहति-दर्हयते दिदर्हिषति
ट्रॅहति- दृहात-वृहयते दिद्वंहिषति
यड, यह लुक ६. ए. दरदृशते दरिदृहीति-दरीदर्धि
दरह्मते दरिदृहीति-दरीठि हिर्-अर्दने- लट् हेतुर्माणणच् सन् प्र. ए. दोति दोहर्यात-दाहयले दुःहषति-दुहिति
यस
म. ए. दोवुह्मते- दोदुहीत दोदोद्धि दृ-भये- लट् हेतुमगिणच् सन् प्र. ए. दरति- दारयति-दारयते दिदीति दादीर्यते
___ यह लुक दादरीति-दार्ति दाश-दाने- लट् हेतुर्मागणच सन प्र. ए. दाति दाशर्यात-दाशयते दिदाशपति दादाश्यते
यह लुक- दादाशीति-दादाद्वे-न्यक्करणे- लद हेतुमगिगाच्
प्रए• द्वार्यात द्वापति-द्वा-या? . दिहाति दाहायते __ यह लुक- दाद्वेति-दाद्वाति-- ट्रे-खमे-लद द्वाति-शेषंपूर्ववत देप्-शोधने- लट् लुङ हेतुमणिणच
प्र. ए. दाति- अदासीत दापर्यात-दाप्यते दिदासति
सन
यड
प्र. ए. वादायते-
दादेति-वादति
Page #451
--------------------------------------------------------------------------
________________
११०
सन्
यह
तिङन्तार्णवतर्राण:-दकादिपरस्मैपदानि । दाण-दाने- लद हेतुमगिणच्
यह प्र. ए. यति दापर्यात-दापयते दिवासति देदीयते
यड लुक्- देदेति-दादातिद्व-हर्चने- लट् हेतुर्मागणच् सन् ____प्र. ए. दुर्रात द्वारयति-द्वारयते- दिद्वषति द्वाद्वर्यते
__यङ् लुक्- दर्दुरीति-दरिर्ति-दरीर्ति-दरीदुरीतिदु-द्रगती लट्
हेतुमगिणच् प्र. ए. दति-द्रति दावति-दावयते-द्रावति-द्रावयते
सन् प्र• ए• दुदूपति-दुद्रर्षात दोदूयते-दोद्यते यङ लक
णिच लुङ प्र. ए. दोदवीति-दोदोति अदिद्रवत-अद्रवत दृशिर्-प्रेक्षणे
लद
यङ
ए.
पश्यति पश्यतः पन्ति
पश्यसि पश्यथः पश्यथ लिट्
पश्यामि पश्यावः पश्यामः
ददर्श ददृशतुः
बदष्ठ-दर्शिथ ददृशः
ददर्श ददृशिव दशिम
ददृश
लट्
म.
द्रष्टा द्रधारी द्रष्टारः
।
द्रष्टासि द्रष्टास्थः द्रष्टास्थ
द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः
लद
द्विः
द्रात द्रस्यतः द्रयन्ति
द्रयास द्रत्यथः
द्रयामि द्रत्यावः द्रयामः ..
Page #452
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-दकारादिपरस्मैपदानि ।
. लोद
. ४११
म..
पश्यतु-पश्यतात् पश्य-पश्यतात पश्यतां
पश्यतं पश्यन्तु
पश्यत लङ् .
पश्यानि पश्याव पश्याम
अपश्यत अपश्यतां अपश्यन
अपश्यः अपश्यतं अपश्यत
अपश्यं अपश्याव अपश्याम
विधिलिङ
पश्येत पश्येतां पश्येयुः
पश्यः पश्येतं पश्येत श्राशीर्लिङ
पश्येयं पश्येव पश्यम
दृश्यासं
दृश्यात दृश्यास्तां दृश्यासुः
दृश्याः दृश्यास्तं दृश्यास्त
दृश्यास्व दृश्यास्म
लुङ.
अदर्शत-अद्राक्षीत प्रदर्श:-अद्राती: अदर्श-प्रदातं अदर्शतां-अद्राष्टां अदर्शतं-अद्रातिष्टं प्रदर्श्व-अद्रा . अदर्शन-अद्रातुः अदर्शत-अद्रातिष्ट प्रदर्म-अद्रात्म
अद्रत्यं
ए. अद्रत्यत्
अद्रयः द्विः अद्रक्ष्यतां अद्रक्ष्यतं ब... अद्रक्ष्यन्
अद्रक्ष्यत शिर्-धातोर्हेतुर्मापणच-लद
प्र. ए. दर्मर्यात-दर्मयते
अद्रत्याव अद्रक्ष्यास
दर्मयामास दयितासि दर्मयांचवे .बर्मयितासे
Page #453
--------------------------------------------------------------------------
________________
४१२ तिजन्तार्णवतरणि:-दकारादिपरस्मैपदानि ।
लोद ___प्र• ए• दयिष्यति-दयिष्यते दर्मयतां-दर्मयतु-दर्मयतात् लक
विलिङ, बाशीलिड म. ए• अदर्मयतु-अदर्मयत- दर्मयेत-दर्मयत दम्यात-दयिषीष्ट
प्र. ए. अददर्मत-अददर्मत- अददयिष्यत्-अददयिष्यत शिर-धातासन- लद लिट् लुद म. ए. विदृति दिदृक्षामास दितिता दिक्षिष्यति
. लोट् ला विधिलिङ प्राशोर्लिङ, प्र. ए. दिवृत्तुतु अदितत् दिदृतेत दिदृत्यात्
म. ए. अदिदृत्तीत् अदितिष्यत् शिर्-धातार्यड - लद लिद सुद खद प्र. ए. ददृश्यते ददृशांचके दशिता ददृशष्यते
लोद लह, विधिलिक चाशीलिज प्र. ए. दरदृश्यतां अवरदृश्यत दरदृश्येत दरदृशिषीष्ट
प्र. ए. अदरदृशिष्ट प्रदरदृशिष्यतशिर्-धातोर्यड लुक लद लिद प्र. ए. दरीदृशीति . .दरीदर्शामास दरीमंता लुद
लोद म. ए. दरीदर्मियति दरीदर्मिमदृष्टात् अदरीदर्मात-बदरीदरत
विधिलिन प्राशीर्लिन लुक प्र. ए. दरीदृश्यात् दरीदृश्यात् अदरीदृशीत प्रदर्शिष्यत दंश-दशने-ठशनुदंष्ट्राव्यापार:- सट् लिट् लुद लुद
प्र. ए. दर्शात ददंश दंष्टा त्यति लोट्
ला विधिलिड श्राशोर्लिङ, लुङ लम प्र. ए. दशतु-दशतात अदशत् दशेत् दश्यात् अदांसीत् अदस्यत् दंश-धातातुरिण- लद सन यह या लुक
प्र. ए. दंशति विशिषति ददश्यते बंदंशीति-दंदष्टि दह-भस्मोकरणे-
लद ए. दहति . दहसि दहामि
Page #454
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-हकारादिपरस्मादानि ।
४१३
लिद
ददाह
देहतुः
देहिय-दत्य देहथुः देह
ददाह-बदह देहिवदेहिम
सुद
उ.
दग्धा
दग्धास्मि
दग्धासि लद
धत्यति
धत्यामि
धयसि लोट
दह-दहतात
दहतु-वहतात
सह, प्र.ह. प्रदहत
विधिलिङ दहेत
दहानि पाशीर्लिङ दह्यात
अधात
अधातीत अदाग्धां . अधातुः
म. अधाती अदाग्धं अदाग्ध
अधात्व अधात्म
म.
अधत्यं
अधत्यत
साधत्यः दह-धातो तुमपिण- लद .
प्र. ए. दाहति अदीदहत अदाहयिष्यत् का-धानोसन लद यह
या लुक लद ए. ए. दिधति दंदाते दंवहीती-वंदग्धि दान-मंडने-3. बार्जवेकेचित् लद . दीवांमति-दीदांससि दीवांससि दीवांसामि दि. दीदांसतः
दीदांसथः दीवांसावः .. दीदांसन्ति
दीदांसामः
दीढांसथ.
Page #455
--------------------------------------------------------------------------
________________
४१४ तिङन्तार्णवतरणिः-दकारादिपरस्मैपदानि ।
लिट् ए. दीदांसांचकार दीदांसांचकर्थ दीदांसांचकार-दीदांसांचकर
म.
म.
म.
____दीदांसिता दीदांसितासि दीदांसितास्मि
लुट दीदांसिष्यति दीदांसिष्यसि दीदांसिष्यामि
लोट दीदांसतु-दीदांसतात दीदांस-दीदांसतात् दीदांसानि
ल अदीदांसत अंदीदांसः अदीदांस
विधिलिङ. दीदासत दीदांसेः दीदांसेयं
पाशीलिङ दीदांस्यात्
दीदास्याः 'दीदास्यासं
लुङ अदीदांसीत अदीदांसी: अदीदांसिषं
लङ ए. अदीदांसिष्यत् अदीदांसिष्यः अदीदांसिष्यं दानधाताहेतुमगिणच्-लट
लिद . प्र. ए. दीदांसति-दीदासयते- दीदांसयांचकार दीदांसयिता
लोट् प्र. ए. दीदांसयिष्यति-दीदांसयिष्यते दीदांसयतु-दीदासयतां ।
विधिलिङ प्राशीलिङ , प्र. ए. अदीदांसयत-अदीदांसयत दीदासयेत दीदांस्यात् । म. ए. अदीदांसत । अदीदांसयिष्यत्-अदीदांसयिष्यत .
प्र.
Page #456
--------------------------------------------------------------------------
________________
लुङ्
तिङन्तार्णवतरणिः-दकारादिपरस्मैपदानि। ४१५ दान-धातोस्सन- लट्
लिद
लुट प्र. ए. दीदांसिति दीदांसिषामास दीदांसिषिता लट् लोट्
लङ प्रा. ए. दोदांसिधिति दीदासियतु अदीदांसिषत्
विधिलिङ, प्राशीलिङ लुङ म. ए. दीदांसिषेत दीदांसिष्यात अदीदांसिषीत् अदीदांसिषिष्यत दान-धातार्य लट् लिट्
लुट
लूट प्र. ए. देदीदांस्यते देदीदांसांचके देदीदांसिता देदीदांसिष्यिते लोट्
लङ् विधिलिङ् . प्र. ए. देदीदांस्यतां अदेवीदास्यत देदीदांस्येत श्राशोर्लिङ
लड़ प्र. ए. देदीदांसीष्ट अदेदीदांसिष्ट अदेदीदांसिष्यत दान-धातोर्यङ् लुक् लट्
लिट प्र• ए. देदीदासति-ददीदासोत ददादासाचकार ददादासता . लट्
लोट् प्र. ए. देदीदांसिति- देदीदांसेतु-देदीदांसतु अदेदीदांसेत-सत
विधिलिङ श्राशीलिङ प्र. ए. देदीदांसेत् देदीदास्यात अदेदीदांसीत अदेदीदांसिष्यत् द्विष-अप्रीती- लुक् लट्
द्वेष्टि-द्विष्टे द्वेति-द्विते द्वेष्मि-द्विषे द्विः द्विष्टः-द्विपाते द्विष्टः-द्विषाथे द्विष्वः-द्विष्वहे ब. द्विन्ति-द्विषते द्विष्ट-द्विो द्विष्मः-द्विष्महे लिट् लुट् लट्
लोट प्र. ए. दिद्वेष्ट द्वेष्टा द्वयति द्वेष्टु-द्विष्टात अद्वेट
दिद्विषे द्वेष्टासे द्वेक्षते द्विष्टां अदृष्ट आशोर्लिंड, लुङ,
सङ प्र. ए. द्विषात अद्वित्तत अद्वेत्यत् अवशिष्टान्यह्मानि
. द्विषीष्ट अद्वितत अद्वेत्यत
दुह-प्रपूरणे
लट्
ए. दोग्धि-दुग्धे- धोति धुने । द्वि.. दुग्धः-दुहाते- दुग्धः-दुहाथे । बः दुहन्ति-दुहते- दुग्ध-दुग्ध्ने
दोलि-दुहे दुहः-दुहहे दुह्मा-दुह्महे
Page #457
--------------------------------------------------------------------------
________________
४RE तितार्णवतरणिः-दकारादिपरस्मैपदानि ।
लिद लुट् लद लोद प्र. ए. दुदाह- दोग्धासि धोदयात दोधु-दुग्धात अधोक
दुदुहे- दोग्धासे धोत्यते दुग्धां अदुग्ध विधिलिङ प्राशीर्लिक्ष लुइ
लु प्र. ए. दुह्माल दुह्मात् अधुक्षत् अधोत्यत-अधोत्यत दुहीत धुतीष्ट अदुग्ध
शेषंपूर्ववत - अधुत्तत दुह-धाताहंतुमगिणच्- लद लिद प्र. ए. दोहयति दोहयामास दोहयिता. लद
लोद म. ए. दायिति दोहयतु-दोहयतात् अदोहयत
विधिलिक माशीलिक लुड लक, प्र• ए• दोहयेत दोहात अदुदुहत अदोहयिष्यत-इत्यादि दु-धातास्सन- लट् लिट् लुद ख द . प्र. ए. दुधुक्षति दुधुत्तांचकार दुधुनिता दुधुतिष्यति लोट
लङ विधिलिक प्राशीलिंग म. ए. दुधुततु-दुधुततात- अधुतत दुधुवेत दुधुझ्यात
म. ए. अधुतत् अतिष्यत दुह-धातार्यड - लद लु
लू न * प्र. ए. दुह्मते अदोहिष्ट अटोदुहिष्यत
नारदोहीति-दोदोन्धि अदादुडीत अटोदाहिबर दिक उपचये- लुक
देग्धि-दिग्धे ति-धीने देक्षि-विहे दिग्धः-दिहाते दिग्धः-दीहथे दिहः-दिहहे दिहन्ति-दिहते दिग्ध-दिवे दिलः-दिलहे
लट
लिद
उ.
ए. दिवेह-दिदिहे विदेहिय-दिदिहिषे विदेह-दिदिहे द्वि. दिदिहतुः-दिदिहाते दिदिहिथुः-विदिहाथे दिदिहिव-दिदिहिवहे ब. दिदि:-दिविहिरे दिदिह-दिधिध्वे दिदिहिम-दिदिहिमहे
Page #458
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरणिः-दकारादिपरस्मैपदानि ।
म
देग्धा देग्धासि-देग्धासे देवास्मि-दग्धाहे . देग्धारी देग्धास्थः-देग्धासाथे देग्धास्वः-देग्धास्वहे. देग्धारः देग्धास्यः-दग्धावे देग्धास्मः-देग्धास्महे,
खट्. धेश्यति-धेत्यते त्यसि-धेत्यसे धेयामि-धेत्ये धेयतः-धेत्येते धेत्यथः-धेत्येथे धेत्यावः-धेत्यावहे धेयन्ति-धेत्यन्ते घेत्यथ-धेत्यध्ये धेयामः-धेत्यामहे
लोद ह. देग्ध-दिग्धात-दिधां दिग्धि-दिग्धात-धित्व देहानि-देहै द्वि. दिग्धां-दिहातां दिग्धं-दिहातां देहाव-देहावरे .... दिहन्तु-दिहतां दिग्ध-धिग्ध्वं देहाम-देहामहे
लङ, प. अधेक-अधेग्-अदिग्ध अधेक-अधेग-अदिग्धां अदेह-अदिहि द्वि. अदिग्धां-अदिहातां अदिग्धं-अदिहाथां अदिह-अदिहि ब. अदिहन-अदिहता दिग्ध-अदिग्ध्वं अदिहा-अदिलहि
विधिलिङ ए. दिहात-दिहीत दियः-दिहीथाः दिहा-दिहीय वि. दिहातां-दिहियातां दिमातं-दिहीयाथांविझाव-दिहीवहि ब. दिह्यः-दिहिरन दिह्यात-दिहीध्वं दिशाम-दिहीमहि
आशीर्लिङ. दिहात-धितीष्ट : दिसाः-धितीष्ठाः दिह्मास्तां-धितीयास्तां दिह्मास्तं-धितीयास्यां दिझासुः-धितीरन दिहास्त-चितीध्वं
ए. दिशा-धितीय द्वि. विद्यास्व-धितीवर्वाह ब. विज्ञान-तीमहि
उत्ता
Page #459
--------------------------------------------------------------------------
________________
- B
प्र.
अधिक्षतां-अधिक्षातां अधिक्षन्- अधितंत
तिङन्तावतरणि:- दकारादिपरस्मैपदानि ।
अधितत्-प्रदिग्ध-अधिवत अधितः - अधिताः- प्रदिग्धो
अधिक्षतं - अधिंतातां अधितता-अधिध्वं-अधिवध्वं
प्र.
अधक्ष्यत्-अधेक्ष्यत द्वि. अधक्ष्यतां - अधक्ष्येतां ब. अधेक्ष्यन्- अधेक्ष्यन्त
दिह-धातोः सन्
दिह- धातोर्य
विद्य धातोर्हेतुमणिच्-लद प्र. ए. देहयति
ivatio is
विधातोर्यद
लट्
प्र. ए. धिधितति
लट् प्र. ए. देदिते
बाप-लवने
सु-अभिगमने- लट् प्र. ए. व्यौति
उत्तम
अधितं-अधिति अधिताव:- अधिहूहि अधिक्षामः- अधिह्महि
द्वा-कुत्सायां गतौ - लट् प्र. ए. द्राति-:
लुङ.
लद प्र. ए. दाति
5. लुक- लट् प्र. ए. देदेग्ध- देदिहाति
लुङ
म.
लु
अधेयः- अधेयथाः अधेत्यं-अधेये अधेत्यतं- प्रधेत्येथां अधेयाव - अधक्ष्यावहि अधेक्ष्यत - अधेक्ष्यध्वं प्रधेयाम - अधेयामहि
लुङ
दीदित्
म.
लुङ,
श्रदिधितीत्
लुङ
दिष्टि
लिद
दुदयाव
लुङ अद्रासीत्
उ.
लुड
प्रदेदेहीत
लङ
प्रदेहयिष्यत्
लुङि प्रथमपुरुषबहुवचनं-अदासिनः
लुङ
प्रविधिक्षिष्यत
लड
प्रदेदिहिष्यत
बड
देदेहिष्यत
लुद
योतां- शेषंयुधातुवत्-
श्रदासीत्-अदासिष्टां-शेवंपूर्ववत्
Page #460
--------------------------------------------------------------------------
________________
लह,
तिहन्तार्णवतरणिः-दकारादिपरस्मैपदानि। दरिद्रा- दुर्गती
लट् ए. दरिद्राति दरिद्रासि दरिद्रामि द्वि. दरिद्रितः दर्शिद्रथः दरिद्रिवः दरिद्रत दरिद्रथ दरिद्रिमः
लिट् ए. दरिद्रांचकार-दरिद्रौ दरिद्रांचकर्थ-दरिद्रिथ दरिद्रांचकार-दरिद्री द्वि. दरिद्रतुः ददरिद्रथुः ददरिद्रव घ. दरिद्वः ददरिद्र
दरिदिम
. लोट म. ए. दरिद्रिता दरिद्रिष्यति दरिद्रातु-दरिद्रितात प्रदरिद्रात
विधिलिङ, पाशीर्लिङ, लुइ म. ए. दरिद्रियात् दरिद्रात प्रदरिद्रीत-अरिद्रासीत अरिद्रिष्यत दु-दादानेश्नुः-उभयपढी- लद ए. ददाति-दत्ते ददासि-धत्से ददामि-ददे द्वि. दत्तः-ददाते दत्थः-ददाये दद्वः-दद्वहे दति-ददते दत्य-दध्ये ददा-दहे
लिट् ददो-ददे ददिथ-ददिषे ददौ-दर्द ददतः-दताते ददथः-ददाथे दिव-ददिवहे दुः-ददिरे दद-ददिध्ये ददिम-ददिमहे
.
म.
दाता-पर्ववत् . दातासि-दातासे दातास्मि-दाताहे दारी
दातास्थ:-दातासाथे दातास्वः-दातास्वहे दातार:- दातास्य-दाताध्ये दातास्मः-दातास्महे
दास्यति-दास्यते दास्यति-दास्यसे दास्यामि-दास्ये दास्यतः-दास्यते दास्यथः-दास्येथे दास्यावः-दास्यावहे दास्यन्ति-दास्यते दास्यथ-दास्यध्ये दास्यामः-दास्यामहे
Page #461
--------------------------------------------------------------------------
________________
विसावतरलि-वकारविवारीपदानि ।
लोद ए. ददातु-दत्तात-दत्तां देहि-दत्तात-धत्स्व ददानि-ददै द्वि. दत्तां-ददातां दत्तं-ददाथां ददाव-ददावरे ब. ददतु-ददतां दत्त-दध्वं ददाम-बदामहै
लक, प्रददात-प्रदत्त प्रददाः-अदत्याः अददं-प्रददि अदत्तां-अददातां अदत्तं अदथातां अदद्व-अदहि अददुः-अददत अदत्त-अदध्वं अदद्व-अददहि
विधिलिङ
दयात-ददीत दया:-ददीथाः दया-ददीय वयातां-ददीयातां ददयातं-ददीयाथां दयाव-ददीवहि . दाः-ददीरन् दददात-ददीध्वं दयाम-ददीर्माह
पाशीर्लिङ. ए. देयात-दासीष्ट देयाः दासीष्ठाः देयासं-दासीय द्विः देयास्तां-दासीयास्तां देयास्तं-दासीयास्यां देयास्व-दासीर्वाह ब. देयासुः-दासीरन देयास्त-दासीध्वं देयास्म-दासीहि
ए. अदात-अदित अदाः-अदिथाः द्वि. दातां-अदिषातां अदातं-अदिषायां ब. अदु:-अदिषत प्रदात-दिध्वं
अदां-अदिषि
दाव-अदिष्य अदाम-अदिष्ण
अदास्यत्-अदास्यतं अदास्यः-अदास्यथाः पदास्यतां-अदास्येतां दास्यतं-अदास्येषां अदास्यन-अदास्यंत अदास्यत-अदास्यध्वं
उत्तम
अदास्य-अदास्ये द्वि. पदास्याव-प्रदास्याहि
बादास्याम-वास्याह
Page #462
--------------------------------------------------------------------------
________________
मिल्नाली:-बकासविषालीवानित सुहाग-दाने-उभयपदी-जलुः लद लिद
प्र. ए. दत्ते देखें विष-शब्ठे-छा -विष्टि दिदिष्टः दिदिषति धन-धान्ये-छां०-दति दधतः दधनति ददान हु-दान-दाने- लद
लिट् . लुद खुद प्र. ए. ददाति-दत्तः ददति ददो दाता ददातु-दत्तात
म. देहि-दत्तात ला, लि, लु म. ए. अददात् दद्यात् अदात्-अदातां-अतुः दोव-क्रीडा-विजगोषाव्यवहारट्युतिस्तुतिमादमदस्वमकांतिगतिषु-म्यन
लद लिद लुद लुङ, लङ. . प्र. ए. दीति दिदेव र्दोवता अदेवीत अविष्यत-परितापे-दूर्यतिदो-प्रवखंडने- लट् लिट् लुटू खद खोद ल . म. ए. यति ददौ दाता दास्यति दातु-दातात प्रदात.
विधिलिह, आशीलिङ, नुह, खड, प्र. ए. टोत दोयात अदात् अवास्यत दुष-वेकत्ये- लट् लुङ,
प्र. ए. दुात. अदुषत हप-हर्षणमोहनयोः लद दृति लुङ, अदृपत .. द्रव-जिघांसायां- लट् लिट्
प्र. ए. द्रुह्मति दुद्राह-दोग्धा दुद्रोथ-दुद्रोहिय उत्तम-दुद्रुह-दुहिक-दुद्रुह्म-दुहिम
लुद द्राहिता-द्रोग्धा-द्रोढा
लट् द्रोहिति-धाात-अदृहत् बमु-उपशमने लद दाति- अदमत मुच- लद दात दु-उपता-अनुः लट् लिद लुद लट् लोद
म. ए. दुनोति दुदाव दाता दोष्यति दुनोतु-सात
लह, लिङ प्राशोर्लिङ, लुङ तक ए. अदुनोत दुनुयात . दूधान महावीत पदोबत दंभु-दंभने- दधोति- ददंश देभतुः बभतुः ददभिय
देभिव- रेभ- वयात बदंभव देतुः- “बुदुंभ
Page #463
--------------------------------------------------------------------------
________________
४२वः विसावतरणि कारादिस्पदानि । वघ-घातने- छ० लद . दप्नोति- दाश-हिंसायां-छा० दानोति हु-हिंसायां-लद लिद लुद लद लोद
लक प्र. ए. दृणोति ददार दता दारात दृणोतु -दृणुतात- अदृणात विश-प्रतिसर्जने-शः उभयटि- लट् ।
प्रए. दिर्शात-दिशते देष्टा-देष्टासे
दिश्यात-दितीष्ट-अदितत्-अदितत दृप-वृंफ-उत्लेशे-दृपति-दृपतिदूभ-ग्रंथे- लट् लिट् लुद
प्र. ए. द्रति दद्राभ द्रभिता इती-हिंसायंयनयोः-लद लिद
प्र. ए. दृति ददर्त दर्तता हरण-हिंसागतिकौटिल्येषु-लद- दृतिहु-विदारणे- श्ना दृति- ददरतुः दुल-उत्तेपणे- दोलति
अथ धकारादिपरस्मैपदानि । धाख-शोषणेतमर्थयोः लट. लिट. लुट
खट. प्र. ए. धाति- दधाख धाखिता धाखितिः लोट,
लड लिक प्राशोलिंग 'प्र• ए• धाखतु-धाखतात अचाखताखेत् धाख्यात्
म. ए. अधाबीत् अाखिष्यत् धाख-धाताहंतुण्णिच्- लद
लिद
लुद प्र. ए. धाख्यति-धाखयते धाखयामास धाखयिता. . खट
लोद म. ए. धायिति-धार्खायष्यते धाखयतु --धाखयतात . लङ
विधिलिड श्राशीर्लिङ, प्र• ए• प्रधाखयत्-अधाखयत भावयेत् धाख्यात्-धातयिषीष्ट
...•
अवाखत
अभावयिष्यत्-अधायिष्यत ..
Page #464
--------------------------------------------------------------------------
________________
भाव- धातोस्सन्- लट् प्र. ए. दिधाखिषति
भज-गती
तिङन्तर्बियतरविः - धकारादिपरलेपदानि ।
यह लुक
दाधाखीति-दाधाक्ति
धजि-गती- लट्
प्र. ए. धंजति
-गती
लद
तुमच
सन्
प
प्र. ए. धजति धाजयति-धाजयते दिधजिषति दाधज्यते दाधजीति-दाधक्ति
पढ़ लुक्
यड लुक्
लद प्र. ए. धर्जति
धिनधातोर्यह लट्
धूप-संतापे
पड
दधाख्य
प्र. ए. दाध्रज्यते
दाध॑ज्यते
दरीवृज्यते
दरीयते
दाध्वन्यते
दाध्वज्यते
देधिन्यते
पढ़ लुक् धरीधृजीति-धरीधृस्ति
जि-गता
लट्
हेतुमण्याच्
सन्
घड
सन
घड
प्र. ए. धृजिति धंजर्यात - धूंजयते दिधुंनिषति दरीधृज्यते ध्वज-गती- लट् तुमच् प्र. ए. ध्वजति ध्वजयति-ध्वजयते दिध्वनिषति दाध्वज्यते ध्वज-गतीलट् हेतुमणिच्
सन्
यह
प्र. ए. ध्वंजति ध्वंजयति-ध्वंजयते दिध्वंनिषति दाध्वंज्यते धिनच धेजति जयति जयते द्विधिजिपति- दिधेजिपति- दिधेन
दाधजीति- दाक्ति
पट दाधज्यते - यह लुक -
प्र.
धूपार्यात
धूपायतः
धूपायन्ति
सन्
पड.
हेतुर्माणच धंजयति- धंजयते दिधंजिषति दाध॑ज्यते
दाधंजीनि-दाक्ति
सन्
घड
हेतुम रिणच् धर्जयति धर्जयते दिधर्जिषति दरीधृज्यते
यङ, लुक् लट् दाधजीति-दाधक्ति दार्थजीति- दाक्ति दरी जोति-दरीधि
दर्घजीति-दरीधि
दाध्वजीति-दाध्वक्ति दाध्वंजीति-दाध्यंक्ति देधिजीति-देधिक्ति
70
लद
म.
धूपायसि
धूपायथः
धूपायथ
४.
धूपायामि
धूपायावः
धूपाचामह
Page #465
--------------------------------------------------------------------------
________________
सिन्सारथि:-कादिपरोपदानि।
लिद
धपायामास धूपायामासतुः धूपायामासुः
धपायामासिथ धपायामासः धूपायामास
धपायामास धपायामासिब धूपायामासिम
धूपायिता धूपायितारी धूपायितारः
म. धायितासि धपायितास्यः धूपायितास्थ
धपायितास्मि धपायितास्वः । धूपायितास्मः
म.
धूपायिष्यति धूपायिष्यतः धूपायिन्ति
धायिष्यसि धूपायिष्यथः धूपायिष्यथ लोद
धपायिष्यामि धूपायिष्याव: धूपायिष्यामः
म.
ह. पायितु-धपायतात् धपाय-धूपायतात् धपायानि द्विः धूपायतां
धपायत
धपायाव ब. धूपायन्तु
धपायत
धयायाम
लह
अधपायत अधुपायता अधपायन
अधपाय: अधुपायतं अधपायत विधिलिका
भूधपायं अधपायाव अधयायाम
धूपायेत् ।
धपाय: धपायेतं
धूपायेतां धूपाधेषुः
धपायेयं धपायेव . धपायम
धपायेत
पाशीर्सि
धाम:
Page #466
--------------------------------------------------------------------------
________________
玩
idois.
तिङन्तार्थवतरविः चकारादिपरस्मैपद
..
धूपाय्यास्तां
धूपाय्यासुः
प्र.
अधूपायीत् धूपाविष्टां अधूपायिषुः
प्र.
अधूपायिष्यत् पयिष्यतां
धूपायिष्यन्
द्वि
धूप- धातोर्हेतुर्माणिच्-लद
श्राशीलिंद
म.
धूपाय्यास्तं
धूपाय्यास्त
लुङ.
प्र. ए. दोघप्यते
म.
लेट् प्र. ए. दोधूयतां
पधूपिष्ट
अधपायीः
अधूपायिष्टं
धूपाविष्ट
लड.
म.
अधूपयिष्यः
प्र. ए. धूपाययति-धूपाययते
धूपायिष्यतं अधूपयिष्यत
उ.
धूपाय्यास्व
धूपाय्यास्म
बद
लाद
लट,
प्र. ए. धूपार्यायष्यति धूपाययतु-- धूपाययतात् अधूपाययत विधिलिङ श्राशीर्लिङ
लुङ
प्र. ए. धूपाययेत्
धूपाय्यात् अधूपाययिष्यत् - धूपयिष्यत्
लु
दुधूपित्
लिट् दोधूपांचक्रे
उ.
अधपार्थिवं
धूपयिष्य
अपायिष्य
जुद
लिद धूपाययामास धूपार्यायता
उ.
अधूपायिष्यं धूपायिष्याव अधूपायिष्याम
८.
धूप- धातोस्सन लट्
लिद
लुद
लद
प्र. ए. दुधविषति दुधूपिवामास दुधपिषिता दुधपिषिष्यति लोद
प्र. ए. दुधविषतु - दुधपिषतात्
श्राशीलिंङ प्र. ए. दुधपिष्यात् धूप-धातोर्य लट्
लड़
दुध पित्
दुधपायत्-अदूधुपत
व
भूविष्यत
लिङ
दुधूपित्
लुङ
दुधपिविष्यत्
खुद
खद
दोधूपिता दोधूपिष्यले
लड़
श्राशीर्लिङ
लिख दोधूप्यत दोघप्येत दोधूपिवीष्ट
Page #467
--------------------------------------------------------------------------
________________
लोद
म तिहन्तार्णवतरणिः-धकारादिपरस्मैपदानि । धूप-धातार्यक, लुक-लट
लिद म. ए. वधूपीति-दोधूप्ति दोधूपांबभूव दोधूपिता . म. ए. दोधूपिति दोधूपीतु-दोधूप्तु-प्रदोधूपीत-प्रदोधूप
लिङ प्राशीर्लिङ मुङ, म. ए. दोधूप्यात् दोधूप्यात् अदोधूपीत् प्रापिष्यत् पण -शष्ठे-धण्इत्यपि-लद हेतुर्माण
प्र. ए. ध्वति ध्वणति-ध्वणयते विणिपति यह
यड लुक प. ए. दंध्यण्यते दंध्वणीति-दंधणत-धणतीत्यादि- . धण-शब्द- लद हेतुमगिण सन्या , म. ए. प्रतिधार्यात- दिर्धाणति दंधण्यते.
यह लुक् - दंधणीति-दंधणितधोर्च-गतिचातुर्य - लट तुमगिण
म म. ए. धोरति धोरर्यात-धारयते दुधोरिषति दोधुर्यते
पह, लुक्- दोधोरीति-दोधार्ति धुर्वी-हिसार्थ:- लट् हेतुर्मागणच् सन् यह म. ए. पूर्वति पूर्वर्यात- दुर्विपति दोधूळते
पड लुक्- दोपूर्वीति- दधाति हु-धाञ्-धारणपोषणयोः उभयपदी- दानदरी के .नद ए. दधाति लद लुक
द्वि. धतः ए. धत्ते ए. अधित
ब. दधति द्वि. धत्से - लद लिट् लुद सृट् लोट् , म . ए. दधाति दधौ धाता धास्यति दधातु-धतात् अधात
विधिलिड प्राशीलिङ, लुब खड. म. ए. धायात- धेयात अधात प्रधास्यत्
अवशिधानिपूर्ववदित्यूह्यानि ।।
Page #468
--------------------------------------------------------------------------
________________
तिजन्तार्यवतरणि:-धकारादिपरस्मैपदानि । शिवि-प्रोणनार्थ:
लट धिनोति
धिनोषि धिनतः
धिनुवः-धिन्वः धिन्वन्ति
धिनुमः-धिनमः
धिनोमि
धिनुथः धिनथ
लिद
दिधिन्विथ
दिधिन्व दिधिन्वतुः दिधिन्युः
दिधिन्वथुः
বিথি दधिन्विव दर्धािन्तम
दिधिन्व लुट
म.
द्वि.
धिन्विता धिन्वितारो ঘিবিনা
धिन्वितासि धिन्वितास्थः धिन्वितास्थ लट्
धिन्वितास्मि धिन्वितास्वः धिन्वितास्मः
धिन्विति ঘিসিন धिन्विन्ति
विष्यसि धिन्विष्यथः धिन्विष्यथ लोट
धिन्विष्यामि धिन्विष्याव: धियिष्यामः
म.
धिनातु--धिनुतात् धिनु-धिनुतात् धिनुतां
धिनुतं धिन्वन्तु
धिनुत
धिनवानि धिनवाव धिनवाम
अधिनोत् अधिनुतां अधिन्वन्
अधिनाः अधिनुतं अधिनुत
अधिनवं अधिन्व-अधिनुव अधिन्म-अधिनम
विििलद
... धिनुयात् ..
धिनुयाः
पिनुयां -
Page #469
--------------------------------------------------------------------------
________________
भक तिनावरषि कारादिकपदानि ।
विधिलिस धिनुयाता धिनुयात . धिनुयाव धिनुयुः
धिनुयात धिनुयाम
प्राशीलिंग धिव्यात धिव्याः
धिन्व्या धिन्व्यास्त
धिन्व्यास्व धिव्यास्त
___ 'धिन्व्यास्म
धिन्ध्यास्ता धिन्व्यासुः
ह. अधिन्वीत द्वि. अधिन्विष्टां ब. अधिन्विषुः
अधिन्धीः अधिन्विष्टं अधिन्विष्ट
अधिन्वी अधिन्विष्य अधिन्विन
ए. अधिन्विष्यत अधिन्विष्यः अधिन्विष्यं द्विः अधिन्विष्यतां अधिन्विष्यतं अधिन्विष्याव ब. अधिन्विष्यन अधिन्विष्यत अधिन्विष्याम वि-धांतोहेतुर्मायणाच लट्
लिट् म. ए. धिन्वयति-धिन्वयते धिन्वयामास धियिता
लोद प्र. ए. धिन्वयिति--धिन्वयिष्यते धिन्वयतु-धिन्वयतात् ।
लिङ
आशीलिंग म. ए. अधिन्धयत् - धिन्वयेत्-धिन्वयेत धिन्ध्यात्-धिन्वयिषीष्ट म. ए. अदिधिवत् -अदिधिन्वत अधिन्वयिष्यत् -अधिन्वयिष्यत विवि-धातासन- लद
लिद म. ए. दिधिन्विति दिधिन्विषामास दिधिन्विषिता
लट् लोद म. ए. दिधिन्विषिष्यति दिधिन्विषतु-विधिन्विषतात अदिधिन्विषत्
लिए प्राशीर्सिनः सुद म. ए. दिधिन्विरेत् दिधिन्विण्यात दिधिन्विषोत्-विधिन्विषिष्यत्
लन्द
Page #470
--------------------------------------------------------------------------
________________
तिङन्तार्यवत्तरविः - धकारादिपरमेरदानि ॥
विवि- धातोर्यद- लद प्र. ए. देधिन्व्यते लोद
प्र. ए. देधिन्व्यतां
लड
प्र. ए. अदेधिन्विष्ठ
धिविधातार्य लुक् - लद्
वि- गत्यर्थ:लद प्र. ए. धन्वति
म. ए. देधिन्वीति-देधेन्ति
लड
अदेधिन्व्यत
उ-धावु - गतिशुध्योः शप् लट्
बद
लिट् लुद देधिन्व्यांचके देधिन्विता देधिन्विष्यते
हेतुमणिच
लड
अधिन्विष्यत
भ्रादि-ध्वाति- घोरवा सितेच
लट्
लाद
लङ
प्र. ए. देधिन्विष्यति देधिन्वीतु-देधेन्तु- देधिन्तात् प्रदेधिन्वीत् प्रदेधेन् विधिलिङ श्राशीलिंङ लुङ्
लड़
प्र. ए. देधिन्व्यात् देधिन्व्यात् अदेधिन्वित् अदेधिन्विष्यत्
प्र. ए. धावति - धावते
यह लुक - दाधन्वीति-दाधन्ति
लिङ् देधिन्व्यत
सन
प्र. ए. दिध्वनिपति
लिट् देधिन्वामास
वन-शब्दे - धन इत्यपि ध्वनच- लद
तुमच्
सन्
यह
धन्वयति धन्वयते दिधन्विषति दाधन्व्यते
प्र. ए. ध्वनति -
सन्
यङ
यङ्लुक्
प्र. ए. दिधाविषति- दाधाव्यते दाधावीति- दाधाति उभयपदि
लट्
प्र. ए. धांतति-ध्वांतति
लद्
प्र. ए. धांतर्यात-धांतयते ध्वांतयति-ध्वांतयते
सन् लट् दिधांचिपति-विध्यांतिपति
दाधांत्यते-दाध्वांक्ष्यते
१२८
आशीर्लिद देधिन्विषीष्ट
यह
दंध्वन्यते!
लुद
देधिन्विता
यह लद
पढ् लुक्-लद दाधांतीति-दाध्वांतीति-दाधष्टि-दाध्वष्टि
हेतुमण्याच् धावयति-धावयते
हेतुर्माणच् ध्वनयति-ध्वानयते
यह लुक
ध्वनीति- दंधन्ति
Page #471
--------------------------------------------------------------------------
________________
४३७ तिङन्तार्णवतरणि:-धकारादिपरस्मैपदानि । पज-धारणे लट्तु गिण
सन् र .. प्र. ए. धरति धारयति-धारयते विधीति देधीति___ या लुक् धर्धरीति-धर्ति-शेषधातुवत घेद-पालनेधति
धर्यास धयतः
धयावः धर्यान्त धयथ
धयामः लिद
धयामि
धयथः
दधिथ-दधाय
दधी दधतुः
दधथुः
दधी दधिव दधिम
दधुः
.
धाता থানাযা धातार:
दध लुद
म. धातासि धातास्थः धातास्य स्वट्
धातास्मि धातास्वः धातास्मः
धास्यति धास्यतः धान्ति
धास्यसि धस्यथः धास्यथ
धास्यामि धास्यावः धास्यामः
लोद
धयतु-धयतात धयन्तां धयन्तु
म. धाय-धायतात धायतं धायत
धायानि धायाव
ब...
धायाम
.
ए. ' . अधयत . द्विः अधयता
म. अधयः .. . अधयतं प्रधयत
अधयं अधयाव
-
Page #472
--------------------------------------------------------------------------
________________
तिन्नावलापिकासोपदानि ।
विधिलिक
धयेयं
ए. द्वि.
धयेत
धयेतां . - धयेयुः
.
धयः धयेतं
धयेत पाशीलिद
धयेव धयेम
धेयात धेयास्तां धेयासुः
धेयाः धेयास्तं धेयास्त
धेयासं धेयास्व धेयास्म
प्र.
अदधत प्रदधतां प्रदधन्
अधासीत् अधासिष्टां
अधात अधातां अधुः
अधासिषुः
म.
म.
अदधः अदधतं प्रदधत
अधासीः अधासिष्टं अधासिष्ट
अधाः अधातं ऋधात
अदधं अदधाव प्रदधाम
अधासिषं अधासिष्व अधासिष्म
अधां अधाव प्रधाम
अधास्यत अधास्यः
प्रधास्यं . अधास्यता अधास्यतं
अधास्याव अधास्यन् अधास्यत अधास्याम धेद-धाताहेतुमगिणच-लट प्र. ए. धापयति-धापयते - धापयामास धापयिता
. लोद म. ए. भापमिति-धायिष्यते . धापयतु-धापयतात-पापयतां .
लिट्
Page #473
--------------------------------------------------------------------------
________________
३२ मिन्तातरवि:-धकाविपरस्मैपदानि ।
भाशीलिंद म. ए. अधापयत-अधापयत धापयेत-धापयेत धाप्यात
लङ्
प्र. ए. अदीधपत , अधायिष्यत-अधापयिष्यत धेद-धातास्सन्- लद लिद लुटू . दू . .प्र. ए. दिधासति दिधासामास दिधासिता दिधासिति
लोट म. ए. दिधासतु-विधासतात- अदिधासत-अदिधासत- अविधासेत
प्राशीर्लिङलुङ प्र. ए. दिधास्यात अदिधासीत् अदिधासिष्यत धेद-धातार्यड - लद लिद लुद म. ए. देधीयते देधीयांचके देधीयिता देधीयिष्यते
नोट लडलिक चाशीर्लिङ प्र. ए. देधीयतां अदेधीयत देधीयेत वेधीयिशीष्ट
लुङ् अदेधीयिष्ट- बा अदेधीयिष्यत धेद-धातोर्य लुक्- लद दाधेतिधे-नली- लद हेतुमगिणान्
सन
या म. ए. धाति धापति-धापयते दिधासति- दाधायते
यह नुक्- दाति-दाधातिध्ये-चिंतायां लद हेतुगिणच सन प्र. ए. ध्याति- यापति-ते दिध्यासति दायायते
यह लुक- दाध्यति-दाध्यातिध्या-शब्दाग्नवस्त्रसंयोगयोः
धमति धमतः धमन्ति
धमामि धमाव:
धर्मास धप्रथः धप्रथ लिद
दमो
दि. दमतुः
मिथ-वध्यार वो वध्मः
दनि सिम
Page #474
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-धकारादिपरस्मैपदानि ।
४३३
म.
.
माता मातारी मातारः
ध्मातास्मि मातास्वः ध्मातास्मः
मातासि मातास्थः मातास्थ . लूट
म. मास्यसि ध्मास्यथः मास्यथ
'मास्यति मास्यतः ध्मास्यन्ति
ध्मास्यामि ध्मास्यावः मास्यामः
लोट
धमतु-धमतात धमतां धमन्तु
म. धम-धमतात धमतं
धमानि धमाव
धमत
धमाम ..
लङ,
अधमत्
अधमतां अधमन
अधमः अधमतं अधमत विधिलिद
प्रधमं अधमाव धमाम
धमेयं
धमेत धमेतां
धमे धमेतं धमेत श्राशीलि
धमेव धमेम
धमेयुः
ए. पायात-प्रेयात माया:-ध्येयाः मायासं-ध्येयासं
मायास्तां-यास्तां ध्मायास्तं-ध्येयास्तं मायास्व-प्रेयास्त्र ब. मायासुः-ध्येयासुः मायास्त-ध्येयास्त मायास्म-ध्येयास्म
ए.
अध्यासीत्
अध्मासीः
अमासि
Page #475
--------------------------------------------------------------------------
________________
४३४
तितावतरणिक-धकारादिपरस्मैपदानि ।
अध्यासिष्टां अमासिषुः
अध्मासिष्टं प्रमासिष्ट
अध्यासिव अध्यासिष्म
लग
अध्मास्यत अध्मास्यः
अध्मास्यं समास्यता अध्यास्यतं अध्मास्थाव
समास्यन् अध्मास्यत अध्मास्याम मा-धाताहेतुमगिण-लद
लिट प्र. ए. ध्मापति-ध्मापयते मापयामास मायिता
लोद प्र. ए. ध्यायिष्यति-ध्यापयिष्यते ध्मापयतु-ध्यापयतात ध्मापयत-त विर्धािला
प्राशीलिङ लुङ म. ए. पापयेत-धापयेत प्राप्यात अदिध्मपत-दिध्मपत
लङ् अध्यापयिष्यत-अध्यायिष्यतमा-धातासन्- लद लिट् लुद ___. ए. विध्यासति- दिमासामास दिधासिता विमासिष्यति
लोद लड् लिद प्राशीलिङ लुद म. ए. दिध्मासतु अदिध्यासत दिमासेत् दिध्मास्यात अदिमासीत
खा. अदिध्मासिष्यत मा-धातोर्यक- लद लिट् प्र. ए. वेमीयते देमीयांचक्र देमीयिता देवीयिष्यते.
लोद लङ् लिङ प्राशीर्लिन प्र. ए. देमीयतां अदेमीयत देनीयत देनीयिषीष्ट
खुद
प्र. ए. अदेयायिष्ट अदेमीयिष्यत मा-धातार्य लुक लद लिद लुद म. ए. बाबति-दामाति दाध्यामास दामिता दामिष्यति ..... खोद दातु-दामातु-दामातात
लिङ - श्राशीर्लिद । प्र. ए. अदायात-अदामेत- दमायात बामेयात्
सुन । “अदामासीत- लड् अदामआस्थत
Page #476
--------------------------------------------------------------------------
________________
तिङन्तावतरणिः - धकारादिपरस्मैपदानि ।
लिट् लुद लोद
दध्वार
ध्व-चने- लद प्र. ए. ध्वरति
लिङ
प्र. ए. ध्वरेत्
श्राशीर्लिङ त्रियात्
लुङ,
प्र. ए. प्रदिध्वरत्
- धातोस्सन्- लद् प्रए दुध्वर्षति लोद प्र. ए. दुध्वर्षतु- दुघूर्षतात्
ध्व - धातोर्हेतुर्माययाच्-लट्
लिद लुद
खट्
प्र. ए. ध्वारयति-ध्वारयते ध्वारयांचक्रे ध्वारयिता ध्वारयिष्यति लिङ श्राशीर्लिङ प्र. ए. ध्वारयतु-ध्वारयतात् अध्वारयत् ध्वारयेत् ध्वायत्
लोद
लड्
लुङ अदुध्वर्षीत्
ध्व - धातोर्यङ - लद्
ध्य धातोर्यदलक
ए.
ब.
लड़
ध्वती ध्वरतु-ध्वरतात् अध्वरत
लुङ
अध्वार्षीत्
लिट्
प्र. ए. दाध्वर्यते दाध्वरांचक्रे
दूरध्वरीति
दरवर्ति
लङ
अध्वारयिष्यत्
लुट्
लिट् दुध्वर्षामास दुवर्षिता
लख
अध्वरिष्यत् -
लड़
अध्वर्षत् दुवत् दुध्वर्षिष्यत
लुद दाध्वरिता
लट् प्रथम
दरिधारीति
दरिवर्ति
लोट्
लड
लिङ श्राशीर्लिङ दाध्वर्यतां अदाध्वर्यत दाध्वर्यंत दाध्वरिष्ट अदाध्वरिष्ट
लु
न अदाध्वरिष्यत
द्वि. दरध्वतः उ. ए. दरवति
म. ए. दरध्वरीषि-दरवर्ष- दरिध्वर्ष
द्वि. दरध्वथः
दरिध्वथः
दरिध्वच
दरिध्वृतः
दरिध्वर्ति
४३५
लद
दुध्वर्षिष्यत्
लिङ श्राशीर्लिङ
दुध्वष्यत्
लट्
दाध्वरिष्यते
वारी दरीवर्ति
दध्वतः
दरीध्वति
वरीवर्ष
दरीध्वृचः
दध्यच
दूरध्वथ
उ. ए. दरवीमि - दरवर्म दरिया रीमि-दरिध्वर्मि- दरीध्वरीमि-दरीध्वर्मि
दि. दरघृवः ब. दध्वमः
दरिध्ववः दरिध्मः
दरीध्वः दरीध्यमः
Page #477
--------------------------------------------------------------------------
________________
३६.
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
लिद
.
प्र.
द्विः
दरवरामास दरवरामासिथ दरामास दरवरामासतुः दध्वरामासयुः दयरामासिव दध्यरामासुः दरध्यरामास दरवरामासिम
लुट् दरवरिता दरितासि . दरवरितास्मि दरितारी दरितास्थः दोरतास्वः दरितारः दरितास्य दध्वरितास्मः
म.
दारात दरिष्यतः दरिन्ति
दवरिष्यसि হাস: दरवरिष्यथ
दरिष्यामि दरिष्यावः दरिष्यामः
लोद
ए. दरवरीतु-दरवर्तु-तात दरवृहि-दरवर्षात् दरध्वरानि-दर्मि द्वि. दरध्वृतां
दरध्वतं
दरिध्यराव ब. दरवतु
दध्वृत दरिध्वराम
ए. अधध्वरीत द्वि. अधरध्वृतां • :
अधध्वरी:-अधरध्वः अधध्वरीमि-अधर्मि अधरध्वृतं
धरव अधवत
अधरम विधिलिङ्
प
ए. दर यात द्वि. दवयातां ब. दरवृयुः
दरध्वयाः दध्वयातं दध्यात पाशीर्लिङ
दयां दयाव दरध्वयाम
ए.
दनियात
दतियाः .
दनियासं
Page #478
--------------------------------------------------------------------------
________________
४३७
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
' अशीर्लिङ् दनियास्तां दरक्रिया दरक्रियास्व दरभिनयामुः दनियास्त दस्त्रियास्म
म.
अद रीत् अदध्वरिष्ठां अदरिषुः
अदरवरीः अदरवरिष्टं अदरवरिष्ट
अदरिषं अदध्वरेष्व अदरवरिष्म
वह
म.
अदरवरिष्यत् अदरवरिष्यः
अदरिष्यतां अदरवरिष्यतं अदध्वरिष्याव ब. अदरिष्यन् अदध्वरिष्यत अदध्वरिष्याम धस्थैरे- धवतिधिष-शब्द- श्लुः छां० दिधेष्ठि-दिधिष्ठः-दिधिर्षातधन-धान्ये- छ० दति-दधत:-दधनति-दधान . धुन-कंपने-धनु:- लद लिद लुट लट् लोद ... प्र. ए. धुनोति दुधाव धोता घोति धुनोतु-तात्
___ लुङ, अधौषीत्धूज-कंपने- धनोतिधू-इपि- धनोति इध्यषा-प्रागल्ये-वृष्णोतिधुड-संवरणे शः धुडति-दुधोड-धोहिता ध-विधूनने-धुवति-विता-अधावीत
श्लोकं धूनोतिचंपकधनानिधुनोत्यशोक चूतंधूनाति धुर्वातस्फुटिताति मुक्तं । वायुविधूनर्यातचंपकपुष्यरेणनयत्काननेधवति चंपकमंजरीश्च ॥ १ ॥
Page #479
--------------------------------------------------------------------------
________________
४८ तिङन्तार्णवतरण:-धकारादिपरस्मैपदानि । धृ-गतिस्थैर्ययोः-वति-धृवदतिपाठान्तरं धि-धारणे-धीति-धेता-अधापीत- रतिशः अथ श्ना
-वयोहानी- धृणाति लिट-दधार उधस-उंछे-धवाति-उध्रवाति-उध्रसांचकार धक-नाशने-णिच धकुर्यात-धक्कयामास धस-कांतिकरणे-धसति-धसयांचकार धष-इत्येके-धशदत्यपर-घषर्यात-धूशयति धृष-प्रसहने-धर्षति-धर्षयामास-दतिस्वार्थणिच
___ अथ धकाराद्यात्मनेपदानि । धेत-शब्दोत्साहयोः धेकते-दिधेके-शेषं-धेठधातुवत धाथ-सामर्थ-धाघते-शेषंधावृधातुवत धाव-विशरणे-ध्राढते-शेषंपूर्वधातुवत् धाव-गतिशुध्योः धावते-शेषपूर्ववत् धुत-संदीपनलेशनजीवनेषु-धुक्षते-शेषंपूर्ववत धित-संदीपनकेशनजीवनेषु-धितते-शेषंपूर्ववत ध्वंस-प्रदस्वंसने-लद लिद लुट बद लोद
प्र. ए. ध्वंसते दध्वंसे ध्वसिता ध्वसिष्यते ध्वंसतां . लक विधिलिङ, पाशीलिंद लुक
अध्वंसत ध्वंसीत सिसीष्ट अध्यसिष्ट अध्वंसियत ध्वंसु-गती-ध्वंसते-शेषंपूर्ववत एज-धारणे
.लद
धरते धरते धरंत
धरसे धरेथे
द्विः
धर धरावहे धरामरे
धरध्ये
लिद दधिषे दाथे दधिध्ये
दधे
दधात दरिं
दधिव दधिमहे ।
Page #480
--------------------------------------------------------------------------
________________
ivibo
jivajicots
vivahoo is
द्वि.
র
vivahco fa ivyajco is
द्वि·
प्र.
तिङन्तावतरणिः - धकारात्यात्मनेपदानि ।
लुद
धर्ती
धर्तारी
धीरः
धरिष्यते
धरिष्येते
धरिष्यन्ते
#.
धरतां
धरतां
धरन्ता
प्र.
अधरत
अधरेताः
अधरन्त
·
धरत
धरेयातां
धरन
प्र.
धृषीष्ट
धृषीयास्तां धृषीरन
प्र.
अधृत
म.
धर्ती
धतीसाचे
धध्ये
लद
म.
धरिष्यसे
धरिष्येथे
धरिष्यध्ये
लोद
म.
धरस्व
धरथां
धरध्वं
लड़
म.
अधरथाः
अधरेथां
अधरध्वं
विधिलिङ
म.
धरेथा:
धरेयाथां
धरध्वं
श्राशीर्लिङ
म.
धृषीष्ठाः धृषीयास्यां
ਅਬੀਰ
लड़
म.
अधृथा;
उ.
धर्ती
धर्तीव
धतास्महे
3.
धरिष्ये
धरिष्यावहे
धरिष्यामहे
धर
धरावहै
धराम
उ.
अधरे
धTafs
धराम
3.
धरय
धरहि
धरमहि
उ.
धृषीय
धृषीवहि
धृषीमहि
अधृषि
४३८
Page #481
--------------------------------------------------------------------------
________________
४०
सिन्तार्णवतरणि:-धशाराध्यात्मनेपदामि ।
अषातां अषत
अधृषाथां
अधृष्यहि अष्महि
ਇਥੇ
म.
अर्धारष्यथाः अरिष्येयां अरिष्यध्वं इतिशय
ঘষ্টি अरिष्याहि মথসিমষ্টি
अधरिष्यत द्विः अधरिष्येतां ब. अरिष्यन्त धृङ्-अवध्वंसने धी-प्राधारे प्रयन् सट्
म. ए. धीयते
लिद
दिधीये
धत
जयले
लद
प्र. ए. अधीष्ट अधेष्यत
. धूरो-हिंसागत्योः-लद लिद - प्र. ए. धूर्यते । दुधरे धूरिता धरिष्यते अरिष्ट पद-अवस्थाने-शः- लट् लिट् लुट् स्वद लोट
प्र.. ए. धियते दधे धर्ता रिष्यते धियतां
ला विधिलिद प्राशीलिङ छ . स्तुद प्र. ए. अध्रियत ध्रियेत कृषीष्ट अधृत अर्धारष्यत् धुन-कंपने-लद धुनीते-धुनाति- लिट् दुधाव
स्वार्थणिच-धूपभाषार्थ:-धूपयते धूत्र-कंपने-धूनयते-धूनति-धावति-इतिचित ध्यान-शळे- लट् लिट् ___प्र. ए. ध्वनयते ध्वनयांचने ध्वयिता अदिध्वनत धेक-दर्शनदत्येके- लट्
लुर
लुट्
लए
. अथ नकाराद्यात्मनेपदानि । माध-यानोपतापैश्वाशीष्टु शप
__ लट् लिट् लुद स्लट् लोट् लद प्र. ए. नाधत ननाधे नाधिता नाधिष्यते नाधतां अनाधत
Page #482
--------------------------------------------------------------------------
________________
तिङन्तावतरणिः - नकारायात्मनेपदानि ।
विधिलिङ् श्राशीर्लिङ् लुङ प्र. ए. नाघेत नाधिषीष्ट अनाधिष्ट नाधृ-यन्त्रोपतापैश्वर्याशीष्टु - नाधते - शेषं पूर्ववत् नाधू - धातारा शिष्येवात्मनेपदं अन्यत्र नार्धाति-अवशिष्टानिपूर्ववस नट - नृतौ - नतावित्येके - गतावित्यन्ये- नटते
प्र. ए. नेषेत
यासु-शब्ठे
येष्ट-भये लट् लिट् लुट् लट् लोट् लड़ निनेषे नेषिता नेषिष्यते नेषतां अनेषत आशीर्लिङ
प्र. ए. नेपते विधिलिङ
नेपिषीष्ट
लट्
प्र. ए. नासते
- भावार्थ:
लट्
प्र. ए. नाडयते
लोट्
प्र. ए. नाडयतां
लङ्
निवास - श्राच्छादने लट् प्र. स. निवासयते
मर्द - शब्द
प्र.
नर्दति
प्र.
ननर्द
लुट्
प्र. ए. नर्दिता
श्राशीर्लिङ
प्र. ए. नत्
लड़ लिङ अनायत नाडयेत अनाडयिष्यत
लिट्
लुङ
ननासे
अनासिष्ट अथस्वार्थणिच्
लिट् नाडयांच
लुट्
नर्दिष्यति
लुङ्
अनिवासयिष्यत
निकेत - श्रावणे - निमंत्रणेच - निकेतयते अनीनिकेतत अनिकेतयिष्यत
अथ नकारादिपरस्मैपदानि ।
लट्
लुङ अनेषिष्ट
म.
नर्द
लङ
अनाधिष्यत-शेषंगाधृवत्
लिट्
निवासयांचक्रे
लिट्
म.
नर्नार्दथ
लुङ अनद
लङ् अनषिष्यत
लुट् नायता
लड् अनासिष्यत
लोद नर्दतु - नर्दतात्
आशीर्लिङ लु नाडयिषीष्ट अनीनडत
४४१
खट्
नाडयिष्यते
लुड अनिनिवासित
8.
नदीम
उ.
ननर्द
लड् लिह
नत् नर्वेत्
खड़
अर्नार्दश्यत
Page #483
--------------------------------------------------------------------------
________________
४४२
तिङन्तार्थवतरखिः - नकारादिपरस्मैपदानि ।
मर्द - धातोर्हेतुमरिया लट्
लिद लुद
तद
प्र. ए. नर्दयति- नर्दयते नर्दयामास नर्दयिता नर्दयिष्यति नर्दयिष्यते
लाद
प्र. ए. नर्दयतु- नर्दयतां - नर्दयतात्
श्राशीर्लिङ
नर्द- धातोस्सन
लुट
प्र. ए. नर्झत्-नर्दयिषीष्ट अननर्दत् - अननर्दत अनर्दयिष्यत्
नर्दयिष्यत
नर्दधातेार्य लद
म. ए. नान
लाट् प्र. ए. नानर्ह्यतां
लट्
लुद
सद
लिट् प्र. ए. निनर्दिपति निर्नार्दषामास निर्देिषिता निर्नार्देविष्यति खोद
प्र. ए. निर्नार्दषतु - निर्नार्दषतात् श्राशीर्लिङ प्र. ए. निर्नार्दव्यात्
लुद
नर्द- धातोर्य लुक - लट्
लुट
अनिनर्दिषीत्
लिट् नानदींचक्रे
लड
अनान
अनानर्दिष्ट
लिट्
प्र. ए. नानदति नानदीमास
लख
लोद प्र. ए. नानर्दतु - नानदेतात - नामर्द
लिङ् प्र. ए. नानात्
नयनयत
लक्ष्
अनिनर्दिषत्
द- नदसमद्धो- लद प्र. ए. नंदति - लङ, लिङ
प्र. ए. अनंदत् नदि धातोर्हेतुमणिच्-लद प्र. ए. नंदयति-नंदयते म लुक नानंदीति-नानंति
अनिर्नार्दविष्यत्
लु नानर्दिता
लिङ् नानौत
ढ़ अनानर्दिष्यत
लुट्
लद
नानर्दिता नानर्दिष्यति
लुङ
आशा लिंड् नात् अनानर्दो लिट् लुद ननंद नंदिता नंदिष्यति
खट्
श्राशीर्लिङ, लुड नंदेत नंत नंदीत
लिड अनिर्नार्दषेत्
}
सन
निनंदिषति
खद् नानर्दिष्यते
लड
अमानद नानर्त
श्राशीर्लिङ नार्नार्दषीष्ट
अनानर्दिष्यत्
लाट नंदतु-नंदतात
लड
नंदिष्यत्
एड.
नानंदाते
Page #484
--------------------------------------------------------------------------
________________
सन
तिन्नावतरणि:-नकाराविपरस्मैपदानि। ४७३ नील-व- लद हेतपिणचए. नीति नीलति-नीलयते निनीलिपति
यह यह लुक म. ह. नेनील्यते नेनीलीति-नेनिन्तिगोव-स्वाल्ये लद हेतुमगिणच् । सन् .. यह... म. ए. नीति नीवति-नीवयते निनीविषति नेनीव्यते
पड लुक नेनीवीति-नेनेत्ति विवि-सेचने शए- लट् हेतुमपिणच प्र. ए. निति निन्वयति-निन्वयते निनिन्विषति यड
यड लक प्र. ए. नेनिन्व्यते ननिन्वीति-निन्ति बह-गती- लद हेतुगिणच
सन्
यह प्र. ए. नतति नतर्यात-नतयते नितिति नानत्यते
यह लुक नानतीति-नानष्टिसख-खि-गत्यर्थी-लद हेतुपिणच प्र• ए• नति- नखति-नखयते निखिपति . यह
पह, सुक प्र. ए. नानख्यते- नानखीति-नानखि न-नये- लद हेतुमण्णि ___प्र. ए. नरति नारयति-नयांदन्यत्र-नरर्यात-नरयते सन् यह
यह लुक प्र. ए. निनीति-नानयंते नानरीति-नार्ति खल-गंधे- लद तुर्मागणच प्र. ए. नलति नालति-नालयते निनलिति यह
यङ, लुक प्र. ए. नानल्यते नानलीति-नास्तिणिढ-णेढ़-कुत्साचिकर्षयोः लद हेतुमगिणच्
म. ए. नेदति- नेदर्यात-नेदयते
सन् यह यक लुक म. ए. निनेदिति ननियते निदीति-नेनेत्ति-नेनेदयते-नेनेदीति णिज-प्रापणे- लद हेतुगिण मन म. ए. नति-नयते नाति-माययते मिनीषति नेनीपते
म तुक नेनयोति-नेनेति
Page #485
--------------------------------------------------------------------------
________________
४४४
- स्तुती - लुक् - सद लिट् लुद प्र. ए. नौति
नुनाव
नविता श्राशीर्लिङ,
नूयात्
ए..
लङ
प्र. ए. अनीत णिनिर्-शोचशेोषणयेाः श्लुः
chotis
iv jio ta
द्वि.
iv chio is
द्वि
ivo is
iv foots
choos
तिङन्तार्णवतरणिः -- नकारादिपरस्मैपदानि
प्र·
नेनेक्ति
नेनिक्तः
नेनिजति
निनेज
निनिचतः निनिजुः
प्र.
नेक्ता
नेक्ता
नेक्कार:
प्र.
नेक्ष्यत
नेक्ष्यतः
नेयन्ति
प्र.
नेनिक्तां
लिङ्
नुयात्
निजतु
प्र.
लट्
श्रनेनेक्— अनेनेग् अनेनिक्तां अनिक्षुः
म.
नेनेति
नेनिक्यः
नेनिक्य
लिद
म.
निनेजिथ
निनिजघुः
निनिज
लुट्
म.
नेक्कासि
नेक्तास्यः
नेक्तास्य
लट्
म.
नेयस
नेत्यथ:
नेक्ष्यथ
लोद
म.
नेनिक्तं
नेनिक्त
उ.
नेनेक्तु--नेनिक्तात् नेनिग्धि-नेनिक्तात् नेनिजानि
नेनेजाव नेनेजाम
लङ
म.
1
खद लोद नविष्यति नातु-नुतात
अनेनेक्— अनेनेग् अनेनिक्तं
मेक्ति
लुङ
तर
नावीत अनविष्यत्
उ.
नेनेज्म
नेनिज्वः
नेनिज्म:
उ.
निनेज
निनिजिव
निनिनिम
उ.
नेक्तास्मि
नेक्तास्वः
नेक्तास्मः
उ.
नेक्ष्यामि
नेत्याव:
नेत्यामः
उ.
नेनेजं
अनेनिज्व
अनेनिज्म
Page #486
--------------------------------------------------------------------------
________________
४४५
तिहन्तार्णवतरणिः-नकारादिपरस्मैपदानि ।
विधिलिङ नेनिज्यात नेनिज्याः
नेनिज्यां नेनिज्यातां निज्यातं
नेनिज्याव नेनिज्युः नेनिज्यात
नेनिज्याम श्राशीलिङ
निज्यात् निज्यास्तां निज्यासुः
निज्याः .. निज्यास्तं निज्यास्त
निज्यासं निज्यास्व निज्यास्म
लङ
ए. अनिजत् -अनैतीत अनिजः-अनैतीः अनिज-अनै द्विः अनिजतां-अनैतां अनिजतं-अनक्तं अनिजाव-अनत्व ब. निजन्–अनैतुः अनिजत-अनैक्त अनिजाम-अनैहम
अनेत्यत्
लोद
अनेत्यः
अनेत्यं अनेत्यतां अनेत्यतं अनेत्याव अनेक्ष्यन् अनेत्यत अनेत्याम आत्मनेपदरूपाणि-नेनिक्त-निनिजे-नेत्यते-नेनिजीत
नितीष्ट-अनित नती-गात्रविक्षेपे-श्यन् लद लिट् लूट
म. ए. नृत्यति ननत तिति नृत्यत ' लुङ, अनीत् - लुङ, अनर्तिष्यत् - नृ-नये-श्ना- नृणाति नभ-हिंसायां- नाति स्वाणिच- नट-अवस्यंदने- नाटति नक्क-नाशने- नक्कति निवास-आच्छादने निवासर्यात- अनिनिवासत् कंडादि-नच- . दास्यत्येके ।
.. इति नकारादयः।
Page #487
--------------------------------------------------------------------------
________________
a
२६ तिलावतरशि:-पकारावात्मनेपदामि ।
अथ पकारादित्रात्मनेपदानि । पर्द-कुत्सितेश- शपए. पर्दत पर्दसे
पर्दाबहे पर्दन्ते पर्दध्ये पर्दामहे
लिद पपर्दे
पपई पपीते पपदाथे पार्दवहे पार्दरे पर्दिध्ये
पर्दिमहे
द्विः
पर्वत
पर्दथे
पर्दिधे
पदिला पर्दितारों पर्दितार:
पर्दितासे पर्दितामाथे पर्दिताध्ये
पर्दिताहे पर्दितास्वहे पर्दितास्महे
लूद
पर्दिष्यते पर्दिष्येते पर्दिष्यन्ते
पर्दिष्यसे पर्दिष्येथे पर्दिष्यध्ये लोद
पर्दिष्ये पर्दिष्यावहे पर्दिष्यामहे
पर्दतां पर्दतां
पर्दस्व पर्दयां पर्दध्वं
पर्दन्तां ।
पदावर पर्दामहे
लड
उ.
अपर्ट
अपर्वत अपर्दतां अपदेन्त
अपर्दघाः अपर्दयां अपर्दछ
अपदावधि अपीमहि
Page #488
--------------------------------------------------------------------------
________________
लिन्तावाताशि:-बाराव्यात्मनेपदानि ।
विधिलिक
F.
पर्वत
पर्दयातां परन्
पर्दथाः पर्दयाथां पर्दध्वं प्राशोलिक
पहि पर्देहि
पर्दिषीष्ट पर्दिषीयास्तां पर्दिषीरन
पर्दिषीष्ठाः पर्दिषीयास्थां पर्दिषीध्वं
पर्दिषीय पर्दिषीवहि पर्दिषीमहि
अर्दिष्ट अर्दिष्ठाः अर्दिषि अर्दिषातां अपर्दिवाथां अपर्दिष्वहि अपर्दिषत अर्दिवं अार्दमहि
बद अपर्दिष्यत अर्दिष्यथाः अर्दिष्ये द्विः अर्दिष्येतां अर्दिष्येथां अर्दिष्याहि
अर्दिष्यन्त বিল अर्दिष्याहि पचि-विस्तारवचने- पंचते- शेषंकचिधावत् पिडि-संघाते- पिंडते- शेषचदिधातुवत् पडि-गती- पंडते- शेषपर्वषत् पण-व्यवहारे-स्तुतीच-पणते शेषंककधातुवत् पन-स्तुती- पनते- शेषंपूर्ववत् पय-गतो- . पयते- शेषंचयधातुवत् पूयो-विशरणेदुगंधेच- पयते- शेषंक योधातुवत् भोण्यायो-पद्धी
लद प्यायते प्यायसे
प्याये.. प्यायेते प्यायेथे
प्यायावहे प्यायन्ते
प्यायामहे
.
.
.. प्यायध्ये
Page #489
--------------------------------------------------------------------------
________________
@
४४८
तिङन्तार्णवतरणि:- पकाशयात्मनेपदानि ।
पिप्ये
द्वि. पिप्याते
पिप्यरे
लुद
प्र.
प्र. ए. प्यायिता श्राशीर्लिङ्
प्रुङ्धातोर्थङ पोतेसुङ्-गता
लट् प्र. ए. प्रवते -
प्येङ - वृद्धा
लट्
प्र. ए. लते सुङ,- धातोर्यङ
लट्
प्र. ए. पोलयते ङ - पवने -प्लेट् प्र. ए. पवते
यह पोपूयते -
लट् प्र. ए. प्यायते
लिङ
प्र. ए. प्यायेत पुपुल - पतिता डुपचल - पाके - पेचिता
पपक्य
लिट्
लुङ
प्र. ए. प्यायिषीष्ट अप्यायिष्ट अप्यायिष्यत पेवृ-निपातने– पेत्रते- शेषंतेपृधातुवत् प्लेवृ-सेवने- प्लेबते – शेषं पूर्ववत् प्रेष्ट-प्रयत्ने– प्रेषते – शेषं पूर्ववत् प्रिड-गतौ प्रेहते अवशिष्टान्यानि प्रथ—–प्रख्याने– प्रथते– शेषं पूर्ववत् प्रस - विस्तारे - प्रसते - शेषं पूर्ववत् प्राष्ट-पर्याप्ता- प्राधते मुङ्गता -
अवशिष्टानिपूर्ववत्
तुमच प्रावयति - प्रावयते
यड़ लुक्
पोप्रवीति - पोप्रोति
म.
लिट
पुलुवे
पिप्यषे
लट्
लोद प्यायिष्यते प्यायतां
लङ
पिप्याथे
पिप्यिध्वे
- पेचे-पक्ता- पक्षीष्ट
•
उ.
पिप्ये
पिविहे पिप्यिमहे
लङ विधिलि आप्यायत प्यायेत
-रक्त-अपक्षातां
लुट
पुप्रवत- अपुप्रवत् .
ਹਿ
सन
लावयते पुलविषते - पुलविर्षात
यङ् लुक्-लट्
पोलीत पोलोति हेतुर्माणच् पावर्यात - पावयते लुक् यङ पोपवीति- पोपोति
लिट्
लड
लुट् लद लोट् पप्ये प्याता प्यास्यते प्यायतां प्राप्यायत आशीर्लिङ
प्यायिषीष्ट
सन्
fuaa
लुङ अप्यायस्त
लड़ अध्यायिष्यत
Page #490
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-पकाराक्षात्मनेपदानि । पिजि-वर्णे-लुक् संपर्चनइत्येके उभयत्रेत्यन्ये अवयवेइत्यपर
अव्यक्तशब्दतीतरेएजीत्येकेलट् लिद . लुट् लट् लोट् लक प्र. ए. पिस्ते पिपिंजे जिता पिजिष्यते पिंतां अपिज्त
विधिलिङ् प्राशीर्लिङ, लुङ, प्र. ए. पिंजीत पिजिषीष्ट अपिंजिष्ट अपिजिष्यत पूजि_संवर्चने-पृक्त शेषपूर्ववत् । प्रची_संवर्चने-पृक्तपीङ्_पालने-श्यन्– लट् पीयते--पिप्य प्रीङ-प्रीता-प्रीयते-पिप्रिये परी प्राप्यायने-पर्यते-अपरि-अपरिष्ट पद-गती-पेदे-पता-पत्सीष्ट-अपादि-अपत्सातां पृङ्-व्यायाम-शः प्रियते-पप्रे-अपृत प्रोज-तर्पणकांतोच-श्ना-प्रीणीते-प्रीणाति पत्र-पवने-पनीते-पनाति पुङ्सं भक्ती-पृणीते पश-बंधने-स्वार्थणिच्- लट् लिट् लुङ।
.प्र. ए. पाशयते पाशयांचवे अपीशत अपाशयिष्यत पुषधारणे- लट्- लुङ,
लुङ प्र. ए. पोषयते अपपुषत अपोषयिष्यत पट-भाषार्थः-पाटयते- अपीपटत अपायिष्यत पुट-भाषार्थः-पोटयते- अपपटत अपोयिष्यत पिजि-भाषार्थ:-पिंजयते अपिपिंजत-अपिंजयिष्यत पिसि-भाषार्थ:-पिंसयते पुट-भाषार्थ:- पुंटयते पूरी-प्राण्यायने- लट पूरयतेएच-संयमने- लट् पर्चयते प्रीज़-तर्पणे- लट् प्रोणते पट-ग्रंथे- लट् पटयते लुङ अपपटत पत-गती-वाणिजंतः-पतयते-अपपतत पद-गती-पदयते लुङ, अषपदत
Page #491
--------------------------------------------------------------------------
________________
Yo
पार- कर्मसमाप्त लट् पारयते - पुट-संसर्ग-पुटयतेपर्णहरितभावे - पर्णयते
पुधि - हिंसासंक्लेशनयोः
is too is
द्वि.
ivatio is
iv chio is
vivahoo is
द्वि.
द्वि.
तिङन्तार्णवतरणि:- पकारादिपरस्मैपदानि ।
য়
ivahots
प्र.
पुंधति
पुंधतः
पुंधन्ति
प्र.
पुपुंध
पुपुंधथुः
पुपुंधुः
प्र.
पुंधिता
पुंधिता पंधितार:
प्र.
पंधिष्यति
पंधिष्यतः
पुंधियन्ति
प्र.
पुंधतां पुंधन्तु
लट्
म.
पुंर्धास
पुंधथः
पुंधथ
प्र.
अध
अपुंधतां
आपुंधन्
लिट्
म.
पुपुंधित
पुपुंधथुः
पुपुंध
लुट
म.
पुंधितास
पंधितास्यः
पुंधितस्य
लट्
म.
पंधिष्यसि
पुंधिष्यवः
पुंधिष्यथ
लोट्
पुंधतु-पुंधतात् पुंध- पुंधतात्
पुंधतं
पुंधत
म.
लड
म.
पुंध:
पुंधतं
पुंधत
उ.
पुंधामि
पुंधाव:
पुंधाम:
उ.
पुपुंध
पुपुंधिव
पुपुंधिम
उ.
पुंधितास्मि धितास्वः
पुंधितास्मः
उ.
पंधिष्यामि
पंधिष्यावः
पधिष्यामः
उ.
पुंधानि
पंधाव
पंधाम
उ.
अपुंधं
पुंधाव
अधाम
Page #492
--------------------------------------------------------------------------
________________
५१
वतं
तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि ।
विर्धािला पुंधेत्
पंधेः पुंधेतां
पुंधेत पाशीलिङ
म. पंध्या पंध्याः
पंध्यासं पंध्यास्तां पंध्यास्तं
पंध्यास्व पुंध्यासुः पुंध्यास्त
पुंध्यास्म
पुंधेयुः
अपंधीत् अधिष्टां अधिषः
अपंधीः अधिष्टं अयुधिष्ट लुङ,
अपंधिषं अधिष्व अधिष्म
लुट्
अधिष्यत् अधिष्यः अधिष्यं अधिष्यतां अधिष्यतं अधिष्याव:
अधिष्यन् अधिष्यत अधिष्याम पुधि-धातो:तुमण्णिच लट्
लिट् प्र. ए. पुंधर्यात-पुंधयते . पुंधयामास पुंर्धायता ___ बद
लोट्
लङ, म. ए. पुंधयिष्यति-पुर्धायष्यते पुंधयतु-पुंधयतात अपुंधयत
विििलक, प्राशीर्लिङ, लुङ, प्र• ए. पुंधयेत्-पंधयेत पुंध्यात अपंधत् अर्धायष्यत-त पुधि-धातासन- लद लिट् लुद म. ए. पुधिषति पुधिषामास पुधिषिता पुधिषिष्यति लोद
लङ, लिङ्ग वाशीलिह • ए. पुधिषतु अधिषत पुधिषेत पुधिष्यात म. ए. अधिषीत् । अपुधिषिष्यत
Page #493
--------------------------------------------------------------------------
________________
४५२
पुधि- धातोर्यङ - लद प्र. ए. पोपुंध्यते लाद पोपुंध्यतां
प्र. ए.
तिङन्तावितरणिः - पकारादिपरस्मैपदानि ।
लिट् पोपुंधांचक्रे
लुङ
प्र. ए. अपोपुंधिष्ट
पुधि- धातोर्यङ, लुक्- लद
लिङ् प्र. ए. पोपुंध्यात्
पट-गता शप् लट् प्र. ए. पटति
यङ्लुक्
पिट - शब्द संघातयोः लट् प्र. ए. पेटति
पुट-मर्दने
प्र. ए. पोपुंधीति - पोपुंक्ति
लृद
लोट्
प्र. ए. पोपुंधिष्यति पोपुंधीतु- पोपुंत्तु - पोपुंध्यात्
लट् प्र. ए. पोटति
पुडि-खंडने पुं लट्
घड
प्र. ए. पोपुट्यते
लङ,
पोपुंध्यस
लङ
पोपुधिष्यत
लुट्
लट्
पोपुंधिता पोपुधिष्यते
श्राशीर्लिङ लुङ पापुंध्यात्
प्र. ए. पुंडति - यङ, लुक् -
हे तुमच् पाटर्यात - पाटयते
पापीति- पापट्टि
पठ-व्यक्तायांवाचि- लद प्र. ए. पठति
घड,
प्र. ए. पापठ्यते
लिट् पोपुंधांचकार
यङ
यङ्लुक्
प्र. ए. पेपिट्यते- पेपिटीति - पेपेटि
लिङ
पोपुंध्येत
अपोपुंधीत
तुमच् पेटयति-पेटय
हेतुर्माणच् पोटयति- पोटयते
सन्
पिपटिर्षात
घड लुक्
पोपुटीति- पोपोट्टि -
आशीर्लिङ पोपधिषीष्ट
सन्
हेतुमणिच् पाठयति- पाठ्यते
यह लुक
पापठीति- पापट्टि
लुट्
पोपुंधिता
लङ
अपोपुंधीत्-ध
लुङ
अपापुंधिष्यत्
पिपेटत-पिपिटिर्षात
यङ
पापट्य
सन्
पुपुटिषति - पुपोषित
हेतुर्माणिच्
सन्
यह
पुंडर्यात - पुंडयते पुपुंडिति पोपुंझते पोपुंडीति- पोपुंडि
सन्
पिपठिषति
Page #494
--------------------------------------------------------------------------
________________
पिठ - हिंसाल्लेशनयोः शप्-लद् प्र. ए. पेठति
यङ
प्र. ए. पेपिठ्यते
पर्व-गती
लट्
प्र. ए. पर्वत
पेणु-गतिप्रेषणश्लेषणेषु
पील- प्रतिष्टं भे
तिङन्तावतरणि:- पकारादिपरस्मैपदानि ।
हेतुर्माच् पेठयति-पेठयते
पुल संघाते
तुमच् पर्वयति - पर्वयते
यङ लुक् - पापर्वीति - पापविति
लट् प्र. ए. पीलति
यङ्
प्र. ए. पेपील्यते-
पोव - स्थाल्ये
लद
प्र. ए. पूलति
प्र. ए.
लट्
प्र. ए. पैर्णात
पुर्व - पूरणे
यङ
प्र. ए. पोपुल्यते
पेल-गता- लट् प्र. ए. पेलत
यह
यङ, लुक्
प्र. ए. पेपैण्यते पेपैणीति--पेपैरित
-पूर
पङ, लुक
पेपिठीति-पेपेट
ल्ल द पीवति
लट्
प्र. ए. पूर्वति
हेतुमणिच पैयति- पैय
यङ लुक
लद
प्र. ए. पर्वति
सन्
तुमच् पीलर्यात - पीलयते पिपीलिर्षाति
हेतुमचि पेलयति - पेलयते
यड लुक्-पेपेलीति - पेपेल्ति
यङ लुक्
पेपीलीति - पेपी ति
हेतुमणिच पीवर्यात - पीवयते
यह लुक - पेपेवीति-पंपत्ति
यढ, लुक्
सन्
पिपर्वप्रति
यङ लुक्
पोपलीति - पोपुल्लि
सन्
हेतुमच्ि पूलर्यात - पूलयते पुपूलिषति
तुमच् पूर्व पति-पूर्वयते
सन्
पिपलियत
पोपूर्वीति- पोपूर्ति -
हे तुमच् पर्वपति - पर्वयते पापर्वीति- पापर्त्ति
-4
सन्
पिपठिषति
सन्
सन्
पिपर्विषति
४५३
सन्
पिपैणिषति
यङ
पापर्व्य
घड
पेपेल्यते
सन्
यह
पुर्वपति - पोपूर्व्यते
यह
पिपीदिपति-पेपव्यते
पड
पापर्व्यते
Page #495
--------------------------------------------------------------------------
________________
यह
४५४ तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि । पिवि-सेधने- लट् हेतुर्माणणच प्र. ए. पिन्वति पिन्वर्यात-पिन्वयते पिपिन्विति
यह लकप्र. ए. पेपिन्व्यते पिन्वति-पेपिन्ति पक्ष-परिग्रहे- लट् हेतुर्मागणच्
सन् प्र. ए. पति- पक्षर्यात-पक्षयते पिपतितियह
यह लुक प्र. ए. पापक्ष्यते पापतीति-पात्ति पूष-वृद्धी- लट् हेतुगिणच् सन् प्र. ए. पूति- पूषर्यात-पूषयते पुषिषति- पोपुष्यते
यङ, लुक्- पापूर्फीति–पोपुष्टिपुष-पुष्टी- लट् हेतुर्माणाच् सन्
प्र. ए. पोति- पोषर्यात-पोषयते पुोषिषति-पुपुषिर्षात
यड
यड
प्र. ए. पोपुष्यते- पोपुषीति-पोपोष्टि प्रषु-सषु-दाहे- लट्
हेतुमगिणच * प्र. ए. प्रोषति-प्नोति- पोषयति-ते-प्लोषयति-पोषयते
सन् प्र. ए. पुप्रोषिति-पुप्लोषिर्षात पापुष्यते-पोप्लष्यते। यङ, लुक् - पोपृषीति- पोपुष्यते- पोपुषीति- पोपोष्टि
प्र. ए. पोप्लषीति- पोप्लष्यते- पानुषीति- पोप्नोष्ठि एष्-सेचने- लट् हेतुणिच् सन् प्र. ए. पति- पर्षति-पर्षयते पिार्षषति परियष्यते यङ् लुक्- परपृषीति-परिपूति-परीकृषीति
परषितति-परिपृष्टि-परीष्टिपिस-पेम-गती- लट् हेतुमगिणन् प्र. ए. पेसति पेसयति-पेसये पिपेसिति- पेपिस्यते
पिपिसिर्षात पेपेस्यते यह लुक- पेपिसीति-पेयस्ति
पेपेसीति-पोस्त
स
Page #496
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-पकारादिपरस्मैपदानि । ४५५ पधे-गती- लट् हेतुगिणच सन् प्र. ए. पति पति-पथयते पिपथिति- पापथ्यते
यङ, लुक् - पापीति-पात्यि पोए-पर्याप्ती- लद हेतुमगिणच- सन प्र. ए. प्रार्थात- प्रोथति-प्रोथयते पुपोथिति पोपोथ्यते
यङ लुक पोपोथीति-पोप्रोत्थिपा-पाने
लट् ए. पिबति पिबसि
पिबामि पिबतः
पिबावः पिबन्ति पिबथ
पिबामः लिट्
म. पपी
पपिथ-पपाथ पपीपपतुः पपथुः
पपिव पप
पपिम
पिबथः
.
.
पपुः
उ.
पाता पातारी पातारः
लुट
म. पातासि पातास्थः पातास्थ
पातास्मि पातास्वः पातास्मः
.
प्र. पास्यति पास्यतः पास्यन्ति
पास्यसि पास्यथः पास्यथ लोट
पास्यामि पास्यावः पास्यामः
.
पिबतु-पिबतात् पिब-पिबतात पिबानि द्वि. . पिबतां पिबतं
पिबाव ब. पिबन्तु
पिबत ..... पिबाम
.
Page #497
--------------------------------------------------------------------------
________________
४५६
तिङन्ताणवतरणिः-पकारादिपरस्मैपदानि ।
अपिबत् . अपिबता अपिबन्
अपिबः अपिबतं
अपिबत विधिलिङ्ग
अपिबं अपिबाव अपिबाम
पिबेत पिबेतां पिबेयुः
पिबेः पिबतं
पिबेयं . पिबेव पिबेम
पिबेत पाशीलिङ
पेयात पेयास्तां
पेयासं
पेयाः पेयास्तं
पेयासुः
पेयास्व पेयास्म
पेयास्त
उ.
प्र. अपात् अपातां
अपाः अपातं अपात
अपां अपाव अपाम
अपुः
अपास्यं
लिट
अपास्यत्
अपास्यः द्विः अपास्यता अपास्यतं
अपास्याव अपास्यन् अपास्यत
पास्याम पा-धातोर्हेतुमगिण-लट्
लुट प्र. ए. पायर्यात-पाययते पाययामास पार्यायता लट्
लोट प्र. ए. पार्यायति पाययतु-पाययतात अपाययत
विधिलिङ प्राशीर्लिङ लुङ, लुक प्र. ए. पाययेत् पाय्यात अपीपल अपार्यायव्यत-पायिष्यत पग-धांतोः सन्-लद पिपाति
Page #498
--------------------------------------------------------------------------
________________
या धातोर्यङ्-लक्ष् प्र. ए. पेपीयते
लोट्
प्र. ए. पेपीयतां
लुङ्
पा- धातोर्यङ, लुक्-लट्
तिङन्तार्णव तरणि:- पकारादिपरस्मैपदानि ।
लिट् पेपीयांचक्रे
प्रथ- प्रख्याने
लट्
प्र. ए. प्रथति
-
पुल महत्वे लट् प्र. ए. पोलति
chootis
पे-शोषणे
लिट्
प्र. ए. पापति - पापाति पापांचकार
लोट्
प्र. ए. पापे - पापतात् - पापातु-पापातात् -
लिङ्
प्र. ए. पाण्यात्
पथे-गती- लट्
प्र० ए० पथति
यङ्लुक्
यड
प्र. ए. पोपुल्यते पत्ल-गती- लट् प्र. ए. पतति यह लुक
लिट् प्र. ए. पौ
अपपीयिष्ट
प्र.
पायति
पायतः पायन्ति
लङ
पेपीयत
आशीर्लिङ
पापीयात्
यड़ लुक्
हेतुर्माणच्
पोलयति- पोलयते
लृङ
हेतुमच्ि प्रथयति-प्रथयते
लुद
पाता
लुट्
पेपीयता
लिङ्
आशीर्लिङ
पेपीयेत पेपयिषीष्ट
यङ लुक् -
पोपुलीति - पोपोल्ति
लट्
पाप्रथीति - पाप्रत्थि
म.
पायस
लुङ पापासीत्
पायथ:
पायथ
पेपीयिष्यत
लुट्
लृट्
पापीता पापिष्यति
तुमच्
पातयति - पातयते पनपतीति- पत्पत्ति -
उद पास्यति -
सन्
पिप्रथिषति
४५७
लट्
पेपीयिष्यते
लड़ अपात पापात्
सन्
यङ
हेतुर्माणच् पाथयति पाथयते पिपथिषति पापथ्यते
पापथीति - पापत्थ
लड़
पापास्यत्
मन्
पुपोषित - पुपुलिर्षात
उ.
पाथामि
घड
सन्
पिपतिषति पनपत्यते
पायाव:
पायामः
यङ
पाप्रथ्यते
Page #499
--------------------------------------------------------------------------
________________
४५८
is chio fis
द्वि.
iv jio is
द्वि.
.
द्वि.
ब.
choos
ए.
द्वि.
ब.
प्र.
तिङन्तावतरणि:- पकारादिपरस्मैपदानि ।
पायतु-पायत्
पायतां
पायन्तु
प्र.
अपायत
अपायतां
अपायन्
प्र.
पायेत् पायेतां
पायेयुः
प्र.
पायात् पायास्तां
पायासुः
प्र.
पासीत् पासिष्टां
पासिषुः
प्र.
अपास्यत्
अपास्यतां
अपास्यन्
- धातोर्हेतुर्माणच्
लोद
म.
पाय- पायतात्
पायतं
पायत
लड़
म.
अपायः
अपायतं
अपायात
विधिलिङ्
म.
पायेः
पायेतं
पायेत
श्राशीर्लिङ
म.
पाया:
पायास्तं
पायास्त
लुङ्
म.
अपासी:
पासिष्टं
पासिष्ट
लड़
म.
अपास्यः
अपास्यतं
अपास्यत
उ.
पायानि
पायाव
पायाम
उ.
अपायं
अपायाव
अपायाम
उ.
पाथेयं
पाव
पायेम
उ.
पायासं
पायास्व
पायास्म
3.
पासि
पासिष्व
पासिष्म
उ.
अपास्यं
अपास्याव
अपास्याम
लट्
सन्
यड्
प्र. ए. पायर्यात - पाययते पिपासति पापायते यह लुक - पापति पापाति
Page #500
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-पकारादिपरस्मपदानि । ४५९ हुपच-पाके-लद पतिपृ-पालनपूरणयोः- लुः लट्
पिपति पिर्षि पिम पिपूर्तः पिपर्थः पिपूर्वः पिपुरति पिपर्थ पिपर्मः
लिट् ए. पिपार
परिथ
पपार-पपर द्वि. पिप्रतः-पपरतुः पप्रथुः-पपरयुः ।
पप्रिव-पपरिव ब. पप्रः-पपरुः पप्र-पपर पप्रिम-परिम
ए. परिता-परीता परितासि-परीतासि परितास्मि-परीतास्मि द्विः परितारी-परीतारी परितास्यः-परीतास्थः परितास्वः-परीतास्वः ब. परितार:-परीतारः परितास्य-परीतास्थ परितास्मः-परीतास्मः
ट्
उ.
ए. परिष्यति-परीति परिष्यसि-परीष्यसि परिष्यामि-परीष्यामि द्विः परिष्यतः-परीष्यतः परिष्यथ:-परीष्यथः परिष्याव:-परीष्याव: ब. परिन्ति-परीन्ति परिष्यथ-परीष्यथ परिष्यामः-परीष्यामः
लोट्
म.
पिपर्तु-पिपूर्तात् पिपुती पिपुरतुः
पिहि-पिपात पिपराणि पिपत
पिपराव पिपूर्त पिपराम
ल
अपिपः अपिपती अपिपरुः
अपिपः अपिपतं अपिपूर्त
अपि अपिपर्व अपिपर्म
Page #501
--------------------------------------------------------------------------
________________
४६०
chico is
द्वि.
vivahots
ब.
iv jio is
द्वि.
द्वि.
ब.
तिङन्तार्णवतरणि:- पकारादिपरस्मैपदानि ।
प्र.
पिपूयात् पिपूयतां पर्यु
प्र.
पूर्णत् पूर्यास्तां
पूयासुः
प्र.
पारीत__ अपारिष्टां
अपारिषुः
प्र.
अपरिष्यत परिष्यतां
अपरिष्यन्
2
विधिलिङ
लुङ
प्र. ए. अप्प्रोषीत् पुथ-हिंसायां -
पिपूया :
पुष्प - विकसने लट् प्र. ए. पुण्यति पद-गती- लट् पद्मति
म.
पिपूयतं
पिपात
श्राशीर्लिङ.
म.
पूर्याः
पूर्यास्तं
प्यास्त
लुङ्
म.
अपारी:
लट् पुर्थ्यात
पारिष्टं
पारिष्ट
लङ
म.
अपरिष्यः
परिष्यतं
परिष्यत
लिद
पुपुष्प
स्वांतोयमिति केचित् - पिप्रति-पिपृयात् – प्रियात् - अपार्षीत् - पाणिनीयमतेोदसिपितृमित्यादकांस त्वं
लड
अलोषिष्यत्
सुष दाहे - भ्यन् लट्
लिट्
लुट
लट
प्र. ए. यति- पुनोष प्रोषिता पोषिष्यति
ट्
प्र. ए. प्लुष्यतु–लुज्यतात्
3.
पिपय
पिपर्याव
पिपूयम
लिद
3.
पूर्णसं
पूर्ण स्व
पूर्यास्म
लुट्
पुष्पिता
पपाद
उ.
अपारिषं
अपारिष्व
अपारिष्म
उ.
अपरिष्यं
परिष्याव
परिष्याम
लङ
लिङ
अप्लुष्यत् पुष्येत्
लट्
पुष्पिष्यति
आशीर्लिङ
पुण्यात् -
Page #502
--------------------------------------------------------------------------
________________
लुट
वड
लह
अपोणिष्यत्
। तिङन्तार्णवतरणिः-पकारादिपरस्मैपदानि। ४६१ पुष-पुष्टी- लट् पुष्यति- पुपोषिय-पुपोष्ठ-पोष्ठा-अपुषत् सष-दाहे- लट् लिट् लुङ् * प्र. ए. पति- पुलोष- अलपत् प्युसोत्येके- प्युयति पुग्योस अप्युसत् ए-प्रीती- अनुः-लद- पृणोति एड-मुखने- शः लट् लिट्
प्र. प. पृडति पपर्ड पाडता . पर्डिष्यत अपर्डीत एण-प्रीणने- लट् लिट् " प्र. ए. पृति पपर्ण पर्णिता अपर्णात् अणिष्यत् पुण-कर्मणिशुभे- लट् लिट
प्र. ए. पुति- पुपोण पोणिता पुर-प्रयगमने- लट् लिद लुट प्र. ए. पुरति पुपोर पोरिता
अपोरिष्यत् पुट-संक्रेषणे- लट् लिट् लुट
प्र. ए. पुटति पुपोट पोटिला अपोटीत् अपोटिष्यत् पुड-उत्सर्ग- लट् लिट् लट्, लुङ्ल ङ
प्र. ए. पुडति- पुपोड पोडिति- अपुडत् अपोडप्यत् प्रच-डोण्यायां- लद प्रति- लिट्- पपृच्छ पिश-अवयवे- लट् पिर्शातपि-मता- लट्- पितिपच्छ-डोप्सायां- लट् लिद लुट
प्र. ए. पृच्छति पच्छिथ पप्रच्छ प्रत्यति अप्रातीत् पृ-पालनपुरणयोः ना लट् लिट्
- लट् . प्र• ए. पृणाति पातुः-पपरतुः परीता-परिता प्री-गती-प्नीनातिमुष-पुष-खेहनसेवनपूरणेषु-प्रुष्णाति- प्रष्णाति पुष-पुष्टौ- पुष्णाति पीड-अवगाहने-स्वार्थणिच्- लद . . ....... म. ए. पीडयति पीपिडाल-पत्रिपीडत
Page #503
--------------------------------------------------------------------------
________________
ल
४६२ तिङन्तार्णवतरणिः-पकारादिपरस्मैपदानि । पृ-पूरणे- लट् लिट्
प्र. स. पारति पारयांचकार पक्ष-परिग्रहे- लट्
प्र. ए. पत्तर्यात परिता प्रथ-प्रख्याने लट्
प्र. ए. प्रथयति प्रायति पृथ-प्रक्षेपे लट्
प्र. प. पति अपीएथत-अपपर्थत-पथइत्ये के पुट-अल्पीभावे- लट्
लोट् लुङ प्र. ए. पुटति-पुटयते . पुटयतु अपुपुटत-अपुपुटत पिजि-हिसाबलातानि
प्र. ए. पिंजर्यात- अपिंजयिष्यत पिज-इतिकेचित् लद लिद
लट् प्र. ए. पेजति पेजयांचकार पेजयिता पेजयिष्यति पिस-गती- लट् लोट् लङ, विधिलिङ प्राशीलिए
प्र. ए. पेसति- पेसयतां अपेसयतपेसयेत पेयिषीष्ट पथ-गती- लट् लुङ्
लुङ, प्र. ए. पंथति अपपंथत अपयिष्यत पिच-कुटने- लट्
लिद प्र. ए. पिच्छति पिच्छयांचकार अपिपिच्छत पुस्त-प्राटरानाटरयो:- लट् लिट्
प्र. ए. पुस्तयति पुस्तयांचकार पुस्तयिता पुल-महत्वे- लट्
लट
नोट प्र. ए. पोलयर्यात पोलयिति पोलयतां अपोलयत पाल-रक्षणे- लट् विर्धािलड प्राशीर्लिङ
प्र. ए. पालयति पालयेत पालयिषीष्ट अपीपलत पुट-संचूर्णने- लट्
प्र. ए. पोटयति अपपुटत अपोयिष्यत् पडि-नाशने- लद । लिट्
प्र. ए. पंडयति पंडयांचकार ' पंडयिता पसि-नाशने- लट्
लोद सद प्र. ए. पंसत पंसयिति पंसयतु अपंसयत
लट
८
Page #504
--------------------------------------------------------------------------
________________
तिङन्तार्णव तरणि:- पकारादिपरस्मैपदानि I
लट्
लुङ
प्र. ए. पूलयति
पूल-संघाते
पुंस - श्रभिवर्धने- लट्
प्र. ए. पुंसयति पुंसयते
पूज - पूजायां
लट्
प्र. ए. पूजयति - पूजयते
ल. अपुंसयिष्यत् - अपुं तयिष्यत
पचि - विस्तारवचने - लट्
प्र. ए. पंचयत - पंचयते पिडि-संघातेलट्
प्र. ए. पिंडर्यात- पिंडयते पल्यूल- लवनपवनयोः- लट पार- कर्मसमाप्ती - अपपारत् पर्णहरितभावेलट्
प्र. ए. पर्णयति - पर्णयते
कंडादि- पंपस दुःखे पंपस्यति पयस्-प्रसृता
फक्क- नीचेर्गता-शय्- लट् प्र. ए. फक्कति पाफक्यते
विधिलिङ्
पूल येत
पड
ञ - फला - विशरणे शप्-लट्
प्र. ए. फलति
सन्
प्र. ए. पिफलिषति
फलनिष्पत्ती- लट् प्र. ए. फलति
द्वि.
पाल्यते-
य
अथ फकारादिपरस्मैपदानि । हेतुर्माणच् फक्र्यात - फक्कयते
लुक् -
अपूपुलत्-पूपुलत
लुङ्
अपुपुंसत्-अपुपुंसत
लुट् पंचयिता
लिट्
पफाल
लिट् पूजयांचकार
यङ्
पाफल्य
लङ
लोट् पिंडयतु - पिंडयितात् अपिंडयत्-त पल्पूलयति - पल्पलयते
लुङ पत्
लट् पंचयिष्यति - पंचयिष्यते
हेतुमणिच्फालयति - फालयतें
लुङ
अपर्णयिष्यत्
पाफकीति - पाफक्ति
४६३
सन्
पिफ क्षिति
यढ, लुक्पाफलीति - पाफल्ति
हेतुमणिच फालयति - फालयते
सन्
विफलियति
फेलतुः
फेलुः
यह लुक - पाफलीति- पाफलित
Page #505
--------------------------------------------------------------------------
________________
સહર્ષ
फुल्ल - विकसने - लद प्र. ए. फुल्लति
यह पोफुल्य
फेल-गती
लद
हेतुमणिच्
सन्
यड्
प्र. ए. फलति फेलर्यात-फेलयते पिफेलिषति पेफेल्यते
यङ् लुक्
फण-गती- लट्
तिङन्तार्यबतरणि:- फकारादिपरस्मैपदानि ।
हेतुर्माण - फुल्लयति - फुल्लले
यह लुक - पोफुलीति-पोफुल्ति
प्र. ए. फणति
बाध-विलोडने लट् प्र. ए. बाधते
- अप्लाव्ये
बाड़
बह-बुद्ध
लाट् लङ् प्र. ए. बाधतां
ब- प्राधान्ये
बल्ह - प्राधान्ये
बाहू- प्रयत्ने
हेतुर्माणच्
सन्
यङ
पङ लुक् -
प्र. ए. फेणर्यात - फेणयते- पिफणिपति पंफण्यते पंफणीति - पंकरित फाणयति - फाण्यते
अथ बकाराद्यात्मनेपदानि ।
पेफेलीति - पेफेल्ति
लिट् प्र
ए.
पफाण
द्वि. फेणतुः फे:
लुङ
ब.
लद
अबाधता
उ. बुधिर्बोधने लद्
प्र. ए. बोधते
लिट्
बबाधे
म.
फेणिथ
लिङ् बाधेत
फेयुः
फेण
अबाधिष्यत
बाडते
लट्
बंहते- शेषंबडिधातुवत्
बर्हते शेषं गल्हाधातुवत् बहते शेषं पूर्ववत् बाहते शेषंद्राहूधातुवत्
लुट्
बाधिता
शन्
पुफुल्लित
उ.
पफाण- पफण
फेणिव
फेणिम
लिद लुद बुबुधे बोधिता
आशीर्लिङ् लुङ बाधिषीष्ट अबाधिष्ट
लट्
बाधिष्यते
लट्
लोद बोधिष्यते बोधतां
लङ्
श्राशीर्लि
लुड्
लद
लिङ् प्र. ए. प्रबोधत बोधेत बोधिषीष्ट प्रबोधिष्ट अबोधिष्यत
Page #506
--------------------------------------------------------------------------
________________
EUTमनपदाम
लट
उ. बुदिर्-निशामने-लद लिद लुट् लट् लोट प्र• ए• बंदते बुबुंदे बुंदिता बुदिष्यते बंदतां
लङ्ग लिङ, प्राशीलिङ, लुङ, लुङ् प्र. ए. अबंदत बंदेत बुदिषीष्ट अबुदिष्ट अबुदिष्यत
अवशिष्टरूपाणिपात धातुतुल्यानीत्यमानि ॥ बधेश्चित्तविकारे
___प्र. ए. बीभत्सते बुध-अवगमने-प्रयन् लट् बध्यते। बध-बंधने-स्वार्थणिच् लट्- लिट् लुट् लट् ।
प्र. ए. बंधयते बंधयांचक्रे बंयिता बंधयिष्यतेबुक्क-भाषणे- लट्
प्र. ए. बुक्कयते अबक्कत - अबक्कयिष्यत - बहि-भाषार्थः लद लिट.
प्र. ए. बृहयते बृहयांचने बह-भाषार्थः लट् ।
प्र• ए. बर्हयते अबिवर्हत प्रबर्हयिष्यत बलह-भाषार्थः लट् । प्र. ए. बल्हयते बबलहत
अबल्हयिष्यत बक-दर्शन-लट् बष्कयते
अथ बकारादिपरस्मैपदानि । . . बद-स्थैर्य-शप- लट् लिट् द्विवचनं लुट लट प्र. ए. बदति बबाद बेदतः बर्बादता बदिति
लोट् लङ् विधिलिङ प्राशीर्लिक प्र. ए. बदतु-बदतात् अवदत् बदेत बदद्यात्
लुङ् अबादीत-अवदीत लङ् अर्बादष्यत् बद-धातोहंतुगिणच्- लट्
लिट् प्र. ए. बादर्यात-वादयते बादयांचओ लक्ष्
. लोद ब. ए. बादयिता बार्शयष्यति-बादयिष्यते बादयतु-बाला
विधिलिङ, बाशीडि, प्र. ए. अबादयत-अवादयत वादयेत-बादयेत- बयात-वादयिषीष्ट
Page #507
--------------------------------------------------------------------------
________________
४६६
तिङन्तार्णवतरणि:-बकारादिपरस्मैपदानि ।
-
लङ,
लूट
. प्र. ए. अबीबदत अबायष्यत्-अबायिष्यतबद-धातीस्सन्- लद
लिट्
लुट् . प्र. ए. बिर्बादषति बिबर्बादषामास बिदिषिता लद
लोद प्र. ए. बिदिविात बिबदिषतु-बिर्बादषतात् अबिदिषत्
लिङ प्राशीर्लिङ . प्र. ए. बिदिषेत् बिर्बादण्यात अबिबदिषीत् अबिर्बादषिष्यत् बद-धातार्य लट् लिद प्र. ए. बाबाते बाबदांचक्रे बाबदिता बाबदिष्यते लोट
ल बाबदाता अबाबदात
बाबदोत স্ময়ালি प्र. ए. बाबदिषीष्ट अबादिष्ट अबादिष्यत बद-धातोर्यङलुक लट्
लिट् प्र. ए. बाबदीति-बाबत्ति बाबदांचकार बाबदिता
लट् लोद प्र. ए. बादिष्यति बाबदीतु-बाबतात-बाबतु- अबाबदीत
अबाबद्-त लिङ प्राशोर्लिङ प्र. ए. बाबदद्यात बाबदद्यात-बाबदास्तां अबाबदीत
लुङ् अबादिष्यतबिर्बाद-अवयवे-शप-लट् हेतुमगिणच्
प्र. ए. बिंत- बिंदर्यात-बिंदयते बिबिंदिति
लुङ
लङ,
लुङ,
प्र. ए. झेबंदाते बेबंदीति-बेबिन्ति-बिदीतिपाठान्तरं बुक्क-भषणे-शए लट् हेतुमगिणच् प्र. ए. बुकति बुक्कयति-बुक्कयते बुबुक्किति यड
यङ लुक- प्र. ए. बाबुक्यते बोबुझ्कोति-बोबुक्ति- बिट-पाकोशे- लट्- बिति- .... ......
Page #508
--------------------------------------------------------------------------
________________
यड
सम
तिहन्तार्णवतरणि:-बकारादिपरस्मैपदानि । ४६७ धुगि-वर्जने- लट् . हेतुर्मागणच सन यह प्र. ए. बुंगति- बुंगर्यात-बुंगयते बुबुंगिति बोबुंग्यते
___ यड, लुक- बोबुंगीति-बोबुक्तिबया-शब्दे- लद प्र. ए. बर्णात बाणति-बाणयते बिणिपति बाबण्यते
यड लुक - प्र. ए. बंबणीति-बंणित बर्ब-गती- लट् हेतुमगिणच
यड प्र. ए. बर्बति- बर्बर्यात-बर्बयते बिबिषति बाबर्यते
यह लुक् - बाब/ति-बार्ति बह-बद्री-लट् हेतुमगिणच् सन् यहा। प्र. ए. बर्हति- बर्हयति-बहयते बिहिषति बरीबृह्मते-बरब्रह्मते
यङ, लुक ___प्र. ए. बरिबृहीति-बरबृहीति-बरीबृहीतिहि- बुद्धीशब्दच- बंहितंकरिंग:रतं लट् बृहतिहेतुमगिणच
सन्
यड यड, लुक बृहर्यात-बृहयते बिहिर्षात बरह्मते बबूंहीति-बरबृद्धि बृहिर-दत्येके- अबृहत- अबीतबल-प्राणधारणे- लट् हेतुर्मागणच् प्र. ए. बलति बालयति-बालयते विह्वलति यह
यड लुक प्र. ए. बाबल्यते बाबनीति-बाल्ति बुध-अवगमने- लद हेतुर्माण
सन् प्र. स. बोधति बोधर्यात-बोधयते बुबोधिति-बुधिति
सन्
प्र. ए. बोबुध्यते बोबुधीति-बोबद्धि बुधिर-बोधने-अबुधत्-अबोधीत ब्रज-व्यक्तायांवाचि- लट् ए. आह-ब्रवीति-बते अत्य-बीषि-बर्षे ब्रवीमि-बुधे. द्वि. आहतुः-बत:-बुवाते आहथुः-बयः बुवाथे बुवः-बबहे ब. पाहुः-बंबन्ति-बेते बघ- बध्ये ब्रमः-ब्रमहे
Page #509
--------------------------------------------------------------------------
________________
=
ब.
ए.
द्वि ऊचतुः - ऊचु: - ऊचिरे
उवाच-ऊचे
तिङन्तार्णव तरणिः - बकारादिपरस्मैपदानि |
लिट्
म.
बोस - - प्रोणने -
प्र.
लुद
लट्
प्र. ए. वक्ता वक्ष्यति विधिलिङ
प्र. ए. ब्रूयात् - ब्रवीन बसु - स्तंभ-यन- लट्
प्र. ए. बभ्यति
बुझ से उत्सर्गे -
ऊवचिथ उवक्य-ऊचिषे
- ऊचाते ऊचथु:-: ऊच-ऊचिध्वे
लट्
प्र. ए. बिस्पति
लट्
प्र. ए. बुपति
बल - प्राणने
बंध-बंधने - प्रना- लट्
प्र. ए. बध्नाति लाद प्र. ए. बंधान
:- ऊचाथे
लद
प्र. ए. बर्हयति
लुङ
लिट् बुबास अबुसत्लिट् लुट् प्र. ए. बिलति बिबेल बेलिता बेलिष्यति- बिलतु-बिलतात् - बड-संवरणे- लट् लिट लुट्
बिल-भेदने-शः - लट्
लट्
लुट्
प्र. ए. बुडति बुत्रोड
लोट् ब्रोडिता ब्रोडिष्यति बुडतु-बुडतात् लिट् बबंधिय - बबंड बंडा वत्स्यति
लुट्
लट्
लङ
-
लोट्
लुङ.
ब्रवीतु व्रतात्-व्रतां आशीर्लिङ् उच्चात् -वलीत उवेोचत् -
लुङ
-त उवक्ष्यत् -
लुट्
लिट् लुट् लोट् बबास बसित बसिष्यति बस्यतु-तात् लिद लुट्
लुङ
बिबेस
बेसिता बिसत्
उ.
उवाच-उवच-ऊचे ऊचिव - ऊचिव हे ऊचिम-ऊचिमहे
लुङ.
अविबर्हत्
लट्- बलयति
लङ
अब्रवीत् अनूत
बांत्सीत्-बांद्धां-
बुध-संयमने - णिच्- लट्- बोधयति- बंधेति चांद्र: बुस्त - श्रादरानादरयोः लद बुस्तर्यात लिट् बुस्तयांचकार बिल-भेदनेलोट् प्र. ए. बेलयति ब्रूस - हिंसायां - लट्- ब्रूसर्यात - लिद ब्रूसयांचकार
लट्
बर्फ-हिंसायां
इति वकारादिपरस्मैपदानि
इतिश्यन्
लेट्
लङ
अबे सिध्यत्
लुट्
लट्
बेलयिता बेलयिष्यति बेलयतु- बेलयतात्
-त
लुङ,
बर्हयिष्यत्
Page #510
--------------------------------------------------------------------------
________________
४६९
तिङन्तार्णवतरण:-प्रकारादिपरस्मैपदानि ।
अथ भकारादिपरस्मैपदानि । भूसत्तायां- शप
लट् भवति भवसि
भवामि भवतः भन्ति
लिद
T
भवथः
भवाव:
भवथ
भवामः
.
बभव
बभव बभवतुः
बभविष बभविम
बभवः
बविथ बभूवथुः बभूव
लुद भर्भावतासि भवितास्थः भवितास्थ
म.
भविता भवितारी भर्भावतारः
भवितास्मि वितास्वः भवितास्मः
लद
भविति भविष्यतः भवन्ति
भविष्यसि भविष्यथः भविष्यथ
भविष्यामि भविष्याव: भविष्यामः
लोद
भवतु-भवतात् भवतां भवन्तु
भव-भवतात भवतं भवत
भवानि भवात्र भवाम
अभवत
अभवतां . अभवन्
अभवः अभवतं
द्विः ब.
अभवं
भवाव "अभधाम
Page #511
--------------------------------------------------------------------------
________________
४७०
तितार्णवतरणि:-भकारादिपरस्मपदानि ।
विधिलिद
भवेत भवेतां । भवेयुः
भवेः भवेतं
भवेयं
भवेव भवेम
भवेत
आशीर्लिब
म. भयाः भयास्तं भयास्त
भयात् भयास्ता भूयासुः
भूयासं
भूयास्व भयास्म
अभूत अभूतां अभूवन .
अभः अभूतं अभूत
अभव अभव अभम
लङ.
अभविष्यः अभविष्यतं अर्भावष्यत
अविष्यं अभविष्याव अभविष्याम
ब.
अभविष्यत द्वि. अर्भावष्यतां
अर्भावष्यन भू-धाताहेतुमण्णिच्
भावति द्वि. भावयतः
भावन्ति
लट्
म.
भावर्यास भावयथः भावयथ
लिट् ।
भावयामि भावयावः भावयामः
प्र.
उ.
भावयामास भावयामासतुः भावयामासुः
भावयामासिथ भावयामासयुः भावयामास
भावयामास . भावयामासिव भावयामासिम
भावयिता
भावयितासि
भावयितास्मि
Page #512
--------------------------------------------------------------------------
________________
४७१
तिजन्तार्णवतरण:-भकारादिपरस्मैपदानि ।
लुट भावयितारी भावयितास्यः
भावयितास्वः भावयितारः भावयितास्थ भार्वायतास्मः
लट् भायिष्यति भावयिसि भायिष्यामि भावयिष्यतः मावयिष्यथः भावयिष्याव: भावयिष्यन्ति भावयिष्यथ भावयिष्यामः
लोद
भावयतु-भावयतात भावय-भावयतात भावयतां
भावयतं भावयन्तु
भावयत
भावयानि भावयाव भावयाम
उ.
अभावयत अभावयतां अभावयन्
लङ
म. अभावयः प्रभावयतं अभावयत
अभावयं अभावयाव अभावयाम
ब.
विधिलिङ्
वि.
!!!!!!
भावयेत् भावयेतां भावयेयुः
भावये: भावयेतं भावयेत पाशीलिङ
भावयेयं भावयेव भावयेम
ए.. भाव्यात द्वि. भाव्यास्तां ब. भाव्यासुः
भाव्याः भायास्तं भाव्यास्त .
भाव्यासं भाव्यास्व भाव्यास्म
... अभीभवत
अभीभव...
अभीभव
Page #513
--------------------------------------------------------------------------
________________
४०२
तिलावतरणिभकाराविपरस्मैपदानि ।
द्विः
अभीभवतां अभीभवन
अभीभवतं अभीभवत
अभीभवाव अभीभवाम
लड
म.
अभावयिष्यत् अभायिष्यः द्वि. अभायिष्यतां अभायिष्यतं .
. अभावयिष्यन् __ अभायिष्यत भू-धातोस्सन्
अभावयिष्यं মাময়িকা अभावयिष्याम
लद
उ.
बुभषामि
टू
ए.. बुभषति बुभास द्विः बुभषतः
অথ:
बुभषावः ब... बुभर्षान्त
बुभषथ
बुभषामः लिट
लोट प्र. ए. बुभषामास बुषिता बुषिष्यति बुभषतु-तात्
लङ्ग लिङ्ग प्राशीर्लिङ, लुङ प्र. ए. अबुभूषत् बुभूषेत बुभष्यात अबुभूषीत अबुभूषिष्यत् भू-धातार्यक
लट बोभयते बोभूयेते बोभयेथे
बोभयावह बोभयध्ये बोभूयामहे
बोभूयसे
बोभये
बोभूयन्ते
लिट
बोभूयांचने बोभयांचक्राते बोभयांक्रिरे
बोभूयांचकृषे बोभयांचत्राथे बाभूयांचध्ये
बोभयांचके बाभयांचवहे. बोभूयांवधमहे
बोयिता बोर्भायतारी बोणिसारः
बोभूयितासे बोयिताहे बोयितासाथे बोयितास्वहे बोभूयिताने बोयितास्महे . .
Page #514
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-भकारादिपरस्मैपदानि ।
४७३
तद
बोयिष्यते बोयिष्येते बोभूयिष्यन्ते
. बोभूयिष्यसे बोयिष्येथे
बोयिष्ये बोयिष्यावहे बोयिष्यामहे
लोट
बोभूयतां बोभूयेतां बोभयन्तां
बोभयस्व बोभयेथा
बोभूयै बोभयावहै बोभूयामहै
बेभयध्वं
लड़
म
.
अबोभयत अबोभयथाः अबोभये अबोभूयेतां अबोभूयेथां अबोभूयाहि अबोभूयन्त अबोभूयध्वं अबोभूयाहि
विधिलिङ बोभयेत बोभयेथाः
बोभयेय द्विः बोभयेयातां बोभयेयाथां बोभयहि बेभूयेरन् बोभयेध्वं
बोभूयेमहि श्राशीर्लिङ,
उ. बोयिषीष्ट बोयिषीष्ठाः बोर्भायषीय बोयिषीयास्तां बोयिषीयास्यां बोयिषीबहि बोभूयिषोरन् बोयिषीध्वं बोयिषीमहि
म.
11
अबोयिष्ट अबोधयिष्ठाः । अबोभयिषातां अबो यषायां अबोधयिषत __अबोयिद्धं
अबोयिषि अबोभयहि अबोयिष्यहि
अबोधयिष्यत
अबोधयिष्यथाः .. अबोधयिष्य
Page #515
--------------------------------------------------------------------------
________________
४७४
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि ।
द्वि. अबोयिष्येतां अबोयिष्येयां . अबोर्भायष्याहि
अबोभूयिष्यन्त अबोभूयिष्यध्वं अबोभूयिष्यामहि भू-धातार्यङ् लुक
बोभवीति-बोभोति बोभवीषि-बोभाषि बोभवीमि बोभतः बोभथः
बोभवः মন্নান
बोभथ
बोभमः
लिद
बाभवांचकार बोभवांचक्रतुः
बाभवांचकर्थ बोभवांचक्रथुः बाभवांचक्र
बाभवांचकार-चकर बोभवांवश्व बोभवांचक्रम
बोभवांचक
द
म.
म.
बोभविता बोभवितासि बोभवितास्मि बोभवितारी बोभवितास्यः बोभवितास्वः बोर्भावतारः बोभवितास्थ बोभवितास्मः
लद बोर्भावष्यति बोभविास बोभविष्यामि बोभविष्यतः बोर्भावष्यथः बोभविष्यावः बोभवन्ति बोभविष्यथ बोभविष्यामः
लोट ए. बोभवीतुः-बोभातु-बोभूतात बोभूहि-बाभूतात बोभवानि द्वि. बोभतां
बोभतं
बोभवाव ब. बोभूवतु
बोभवाम
. लङ, ए. अबोभवीत-अबोभोत अबोभवी:-अबोभोः अवोभवं द्वि. अबोभतां
अबोभव ब. अबोभवुः, - बाभूत" अबोभम
___ बोभत
अबोभूतं
Page #516
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि ।
विधिलिद
४५
४७५
बोभूयां
बोभयात् . बोभयातां बाभूयुः
बोभयाः बोभयातं बोभयात
बोभूयाव
बोभूयाम
श्राशीर्लिङ, .
बोभयात् द्विः बोभयास्तां
बोभूयासुः
बोभयाः बोभयास्तं बोभूयास्त
बोभ यासं बाभयास्व बाभूयास्म
लुङ,
ए. अबोभवीत-अबोभत अबोभवी:-अबोभोः अबोभवं द्वि. अबोभूतां अबोभूतं
अबोभवः ब. अबोभूवुः
अबोभूमः
अबाभूत
ए. अबोर्भावष्यत अबोभविष्यः अबोभविष्य द्वि. अबोभविष्यतां अबोर्भावष्यतं बोर्भावष्याव ब. अबोर्भावष्यन अबोभविष्यत अबोभविष्याम भिदि-अवयवे- लट् लिट्
प्र. ए. भिंदति बिभिंद अभिंदीत अभिंदिष्यत भट-मती- लट् लिट् लुट् लुद लोद : प्र. ए. भटति बभाट भटिता भटिति भटतुं-भटतात
लङ, लिङ, पाशीलिङ लुङ, . म. ए अभटत् भटेत भट्यात अभाटीत-अभटीत अटिष्यत्भट-धाताहंतुणिच् लट्
लिट् । प्र. ए. भाटयति-भाटयते भाटयामास
लोट् प्र. ए. भाटयिता भाटयिष्यति-भाटयिष्यते भाटयतु-भाटयतात
लुङ
लड.
लिड
प्र. ए. अभाटयत-अभाटयत भाटयेत-भाटयेत
पाशीर्लिङ् म. ए. भाट्यात-भादयिषीष्ट कभीभटत-अभीभटत अभायिष्यत
Page #517
--------------------------------------------------------------------------
________________
VE सिडन्तार्णवतरण:-भकादिपरस्मैपदानि । भठ-धातासन- लट्
लिद
लुटू .. प्र. ए. विटिति विटिषांचकार विभटिषित लट् लोद
लडा. लिड प्र. ए. विHिषात विभटिषतु अविभठिषत् विटिषेत
श्राशीर्लि प्र. ए. विर्भाटण्यात अबिभटिषीत अविर्भार्टषिष्यत् भट-धातार्यक्ष- लट् लिट् प्र.ए. बाभट्यते बाभटांचक्र बाटिता बाटिष्यसे
. लोद लङ, लिङ.. पाशीलिए प्र. ए. बाभट्यतां अबाभट्यत बाभट्येत बाटिषीष्ट
लक्ष
लिद.
ना
प्र. ए. अबाठिष्ट अबाटिष्यतभट-धातार्यङ लुक- लट् प्र. ए. बाभटीति-बाभट्टि बाभटांचकार ब्रार्भाटता
लट् लोद म. ए. बाटिति बाभटीतु-बाटितात-बाभट्टा-बाभट्टात
लिङ, श्राशीलिक, प्र• ए. अबाभटील-अबाभट् बाभट्यात बाभट्यात्
प्र• ए• अबाभटीत अबाटिष्यत भण-शब्दार्थः । लद लिद लुद लट् लोद म. ए. भात बभाण भणिता भणिति भणतु-भणतात
लङ, लिङ् श्राशोर्लिङ, लुङ् प्र• ए. अभणत भणेत भण्यात् अभाणीत-अभणीत अणिष्यत् हेतुर्मागणच्- लट्
सन् यङ यह लुक् । प्र. ए. भार्यात-भाणयते बिभणिति बाभण्यते बाभणीति
बारित भण-शब्दार्थ:- . लट् हेतुमरिणच
प्र. ए. अति भ्राणति-भ्राणयते बिर्माणपति
... प्र.. बाधक्यते । बायोति-बाण्टि
Page #518
--------------------------------------------------------------------------
________________
भूष- अलंकारे लट्
भव-भर्त्सने
ए.
द्वि.
ब.
रा.
.द्वि.
भट - परिभाषणे - लट्
भ्रमु चलने - श्रवसनेच
ब.
র
द्वि.
S
प्र. ए. भूर्षात
द्वि.
लट्
प्र. ए. भषति
तिङन्तावतरणिः - भवारादिपरस्मैपदानि ।
हेतुर्माणच् भूषयति- भूषयते यह लुक - "बोभूषीति- बोभूष्टि
य
प्र. ए. बाभष्यते
प्र.
प्र.
भ्रमति-भ्रम्यति
भ्रमतः- भ्रम्यतः भ्रमन्ति-भ्रयन्ति
लिट्
प्र. ए. बभ्राम
प्र.
प्र.
हेतुमच्ि
भाषर्यात - भाषयते
भर्टात - शेषं पूवत्
अभ्रमत्-अभ्रम्यत् अभ्रमतां - अभ्रम्यतां
अभ्रमन्— अभ्रम्यन
भ्रमेत्-भ्रम्येत् भ्रमेतां-भ्रम्येतां भ्रमेयुः - भ्रम्येयुः
यङ लुक बाभीति- बार्भाष्ट
लट्
म.
भ्रमसि भ्रम्यसि
भ्रथमः- भ्रम्यथः भ्रमथ-भ्रम्यथ
भ्रमतु-भ्रमतात् भ्रम भ्रमतात् भ्रम्यतु-भ्रम्यतात् | भ्रम्य-भ्रम्यतात्
भ्रमतां-भ्रम्यतां
भ्रमतं-भ्रम्यतं
भ्रमन्तु - भ्रम्यन्तु
भ्रमत-भ्रम्यत
लुट्
भ्रमिता
लेट्
म.
लङ्
म.
अभ्रमः - अभ्रम्यः
अभ्रमतं-अभ्रम्यतं
अभ्रमत- अभ्रम्यत
विधिलिङ
म.
भ्रम:-भ्रम्येः भ्रमेत-भ्रम्येत
प्रमेत- ब्रत
सन्
५ यङ्
भूषिषति बोभूष्यते
सन् बिभषिषति
लट्.
भ्रमिष्यति
उ.
भ्रमामि-भ्रम्यामि
भ्रमावः - भ्रम्यात्रः भ्रमामः - भ्रन्यामः
उ.
भ्रमाणि भ्रम्याणि
भ्रमात्र - भ्रम्याव
भ्रमाम-भ्रम्याम
उ.
अभ्रमं भ्रम्यं
अभ्रमव-अभ्रम्यव
800
अभ्रमम- अभ्रम्यम
उ.
भ्रमेयं-भ्रम्येयं
भ्रमेव-भ्रम्येव
अमेम-श्रम्येम
Page #519
--------------------------------------------------------------------------
________________
Hee
तिडाणवतरणि:-भकादिपरस्मैपदानि ।
प्राशीर्लिङ,
ह.
भम्यात्
द्विः भ्रम्यास्तां
भ्रम्या : भ्रम्यास्तं भ्रम्यास्त
भ्रम्यासं भ्रम्यास्व धम्यास्म
ब.
भम्यासुः
अभ्रमिष्यत्
प्र. ए. अभ्रमीत् भमु-चलने-इत्यस्मातुर्मागण
लट
लाट
लुङ
सन्न
प्र. ए. भ्रामयति-भ्रामयते भ्रामयामास भ्रामयिता भ्रार्मायात
लङ् प्र. स. भ्रामयतु-भ्रामयतात-भ्रामयतां अभ्रामयत्-अभ्रामयत
विधिलिङ प्राशीर्लिङ् लुङ, प्र. ए. भामयेत-भ्रामयेत भ्राम्यात् अबिभ्रमत्-त अभ्रमयिष्यत् भमु-धातासन- लट् यह लद यङ लुक् ।
प्र. ए. बिभ्रमिर्षात बाभ्रम्यते बाभ्रमीति-बान्ति उ० भेष-भये-शप- लट् हेतुर्मागणच् ।
प्र. ए. भेषति भेषति भेषयते विषिषति यह बेभेष्यते- यह लुक् - बेभेषीति-बेभेष्टिभेष-भ्लेष- भेति-श्लेषति-भेषयति भेषयते--
विभेषिर्षात-बेभेष्यते-बभेषीति-बेभेष्टि भक्ष-लक्ष-अदने- भतति-लक्षति-भ्रतर्यात-भ्रतयते
विक्षिति-बाभ्रत्यते-बाभ्रतीति -बाष्टि
भत्ततिमैत्रेयःभज-भरणे-शप लट
हेतुमगिया ____प्र. ए. भति-भरते भारति-भारयते - यह
यड लुक विरिति बेधीयते बर्ति-बभरीति भजसेवायां- लद हेतुर्माण
प्र. ए. भजति भाजयति-भाजयते बिजिति यह बाभन्यते। यह जुक : बाभजीति-बाभक्ति
Page #520
--------------------------------------------------------------------------
________________
४७८
प्र.
तिङन्तार्णवतरणि:-भकारादिपरस्मैपदानि । लिद प्रथम मध्यम भयति बभाज-भेजतुः भेजु:-भेजिथ-बभक्य
लुङ अभातत् भक्ष-भ हसनयोः- लद भतिभा-दीप्ती- लुक - सद् भाति लु अभासीत् जिभी-भयेभलुः
लट মিনি মিষি
बिभेमि द्वि.. बिभितः-विभीतिः बिभिथः-बिभीथः बिभिवः-बिभीषः ब. . बिति बिभिथ-बिभीथ बिभिमा-विभीमः
लिट् बिभयांचकार बिभयांचकर्थ
बिभयांचकार-चकर बिभयांचक्रतुः विभयांचक्रथुः बिभयांचव बिभयांचा: बिभयांचक्र बिभयांचष्टम बिभाय विर्भायथ-बिभेथ बिभाय-बिभय बिभ्यतुः
बिभ्यः बिर्बाध्यव बिभ्युः
बिभ्यिम
बिभ्य
भेता भेतारी भेतारः
भेतासि भेतास्थः भेतास्थ
भेतास्मि भेतास्वः भेतास्मः
भेष्यति भेष्यतः भेान्त
भेष्यसि भेष्यथः भेष्यथ लोद
भेष्यामि भेष्यावः भेष्यामः
ए. बिभेतु-बिभीतात् बिभिहि-विभीहि-बिभितात बिभयानि द्विबिभेतां-बिभीतां बिभितं-बिभीतं
बिभयाव ब. बिभ्यतु- बिभित-बिभीत ... बिभयाम
Page #521
--------------------------------------------------------------------------
________________
४८०
ए.
द्वि.
ยู
ए.
द्वि.
II.
hos
bition is
द्वि.
ब.
तिङन्तार्यवतरणिः - मकारादिपरस्मैपदानि ।
लङ्
म.
अबिभेः
प्र.
अबिभेत्
अबिभितां-भी. अबिभयुः
प्र
बिभीयात्- भि. बिभीयातां भि. बिभीयुः - भि.
प्र.
भीयात् भीयास्तां
भीयासुः
प्र.
अभैषीत्
अभैष्टां
अभैषुः
प्र.
अभेष्यत्
अभेष्यतां
अभेष्यन्
उ० डु-भञ्-धारण पोषणयेाः
बिभितं भी. अबिभित
विधिलिङ
म.
बिभीयाः - भि. बिभीयातं- भि.
बिभीयात- भि.
आशीर्लिङ
म.
भीयाः
भीयास्तं
भीयास्त
लुङ
म.
अभैषीः
अभैष्टं
अभैष्ट
लड.
म.
अभेष्यः
अभेष्यतं
अभेष्यत
लट्
बिभर्ति - बिभ्रति
उ.
अबिभयं अबिभीत्र-भिव अबिभीमः - भिम
उ.
बिभीयां - भि. बिभीयाव - भि.
बिभीयाम- भि.
उ.
भीयासं
भीयास्व
भीयास्म
उ.
अभैषं
अभैष्व
अभैष्म
उ.
अभेष्यं
अभेष्याव
अभेष्याम
लिट्
बिभार - बिभरामासं
बिबृहि - बिभराणि - अबिभः - अभिभृतां - अबिभसः बिभृयात्- भ्रियात् अभाषत् - बिभरांच-ब-भृषीष्ट-प्रभृत
(-आ० बिभृते-बिभ्राते
भस
1- भर्त्सनदीप्योः छां० बभस्ति- बब्धः भर्त्सति भ्रमु अनवस्थाने -अध्यश्यन्- भ्राम्यति-भ्रमत
लु अभ्रमत्
Page #522
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि। ४८१ भृश-अधः पतने- भृश्यति-बभर्श अभृशत भंशु-अधः पतने- भृश्यति भृड-निमज्जने- भृश्यति भुजोकोटिल्ये- लद लिट् लुट लट् लोट् प्र. ए. भुजति बुभोज भोक्ता भोति भुजतु-भुजतात्
लङः विर्धािलङ प्राशीर्लिङ, लुङ प्र. ए. अभुजत् भुजेत् भुज्यात् अभातीत्
___ लङ् अभोत्यत् - इत्यादयह्मानि भुज-धाताहेतुमगिणच्- लट् ।
प्र. ए. भोजर्यात अबुभुजत अभोजयिष्यत् भुज-धातोस्सन्- बभुति अबभुतत् अबभत्यत् भुज-धातार्यङ, बाभुज्यते अबाभुजिष्ट- अबोभुजिष्यत भुज-धातार्यङ, लुक- बोभुजीति अबोभुजीत- अबोभुजिष्यत्
बोभुक्तिभस्ज-पाके-श:- भति - . भज्जते भू-भर्त्सने-श्ना• भ्र-भृणाति- भरणेत्येके भी-भये- लट् भणाति भरणइत्येके भक्ष्य-अदने लद भयर्यात अथस्वार्थणिच्- डि-कल्याणे- लट् भंडति भुवो-अवकल्कने मिश्रकरणमित्येके-चिंतनमित्येके
भावर्यात कंडादि-भिषज-चिकित्सायां-- भिषात भिष्णज-उपसेवायां भुरण-धारणपोषणया:-भुरण्यः
___ अथ मकारादिपरस्मैपदं । मंध-विलोडने- लद लिट् लुद लुट् प्र. ए. मंति- ममंध मंधिता मंधिष्यति लोट्
लङ् लिङ् पाशीलिङ प्र. ए. मंधतु-मंधतात अमंधत् मंधेत मंध्यात्
लुह अमंधीत् लङ् अमंधिष्यत् . .. ३१
Page #523
--------------------------------------------------------------------------
________________
सन्
४८२ तिङन्तार्णवतरणिः-मकादिपरस्मैपदानि । मंध-धातोहेतुमगिणच् लट्
सन
यङ प्र. ए. मंधति-मंधयते मिमंधिषति मामंध्यते
___ यह लुक मामंधीति-मामंद्धि मधि-हिंसासंकेशनयोः- शप लट् हेतुमगिणच् लट् प्र. ए. मंर्धात मंधति
यङ, लुक प्र. ए. मिमंधित मामंध्यते मामंधीति-मामंद्रि मख-गत्यर्थः- लद हेतुर्माणणाच्
सन् प्र. ए. मखति माखर्यात-माखयते मिखिपति
यङ, यङ लुक प्र. ए. मामख्यते मामखीति-मामरित्र मखि-गत्यर्थ:- लट् हेतुमगिणच
सन प्र. ए. मंखति मंखर्यात-मंखयते मिखिति यङ
यड लुक प्र. ए. मामख्यते मामखीति-मारिन मगि-गत्यर्थः लट, मंति-शेषं मखिधातुवत् मधि-मंडने लट - मंति शेषं पर्ववत् मंचु-गत्यर्थः- लट् हेतुर्मागणच्
सन् प्र. ए. मृति मंचर्यात-मुंचयते मिचिति __यङ, यह लुक
मरीजते मरमात-मरिति -मरीमति-मरभुक्ति खंचु-गत्यर्थः-झुंचतीत्यादि-शेषं पूर्ववत् मचु-म्लुचु-गत्यर्थी- लट्
प्र. ए. मति-लोचति मर्यात-मर्चयते म्बोचर्यातसन्
यह मिर्चिर्षात मरीमृच्यते मिनोचिति मोनुच्यते मिचिति मोनुचीति-मोमोक्ति
यह लुक्- मरमृचीति-मरिमृचीति- मरीमृचीति-मरमुक्ति म्लेच्छ-अव्यक्ते शब्द- लट् हेतुमगिणच् ।
प्र. ए. स्वेच्छति खेच्छर्यात-स्वेच्छयते मिचिति
हेतुमगिणच्
सन
म. ए. मेलेच्यते मेलेच्छीति-मेक्ति
Page #524
--------------------------------------------------------------------------
________________
सन
सम्
।
तिजन्तार्णवतरणि:-प्रकारादिपरस्मैपदानि । ८३ मुछी-मोहसमुकाययोः म. ए. मूर्छति मूर्छयति-पूयते मिमूर्छिषति
____ यङ, लुक ___प्र. ए. मोमूते मोमोति-मोमोति । मुज-शब्दार्थः- लद हेतुमणिच्
सन् प्र. ए. मोजति मोजयति-मोजयते मुमोजिर्षात-मुमोजषोत
यह यह लुक म. ए. मोमुज्यते मोमुजीति-मोमोक्ति मुजि-शब्दार्थ:- लद हेतुमगिणच् प्र. ए. मुंजति मुंजर्यात-मुंजयते मुमंजिषति
यङ, लुक म. ए. मोमुंज्यते- मोमुंजीति-मामुन्तिम्लेट्र-उन्मादे- लद हेतुमगिणच् म. ए. लेटति खेटर्यात-बेटयते मिटिषति
__ या लुक प्र• ए. मिनेट्यते मेलेटीति-मेग्नेट्टी मे-उन्मादे- लद हेतुण्णिच प्र. ए. मेति मेडति-प्रेडयते मिडिपति
यङ, लुक प्र. ए. मेमेडात मेमेडीति-मेमेडि मेढ-उन्मादे लट् हेतुमगिणच् - सन् म. ए. मेटति मेष्टयति-मेटयते मिर्मोटति ... यह
पड, सुक म. ए. मेमेट्यते मेमेटोलि-मेमेट्टीमडि-भूसायां- लट् हेतुमपिणच
सन् । प्र. स. मंडति मंडर्यात-मंडयते- मिमंडिषति . यङ, यह लुक
प्र. ए. मामंडाते मामंडीति-मामंड्डि मुडि-मर्दने- लद हे तुमपिण
प्र.ह. मुंडति मुंडयति-मुंडयते मुमुंडिर्षात--
प्र. ए. मामुंझते मामुंडीति-मामुड्डिमुडि-खंडने-पूर्ववत् ...
सन्
Page #525
--------------------------------------------------------------------------
________________
सन्
४८४ तिहन्तार्णवतरणिः-मकादिपरस्मैपदानि । मठ-मनिवासयोः-लट् हेतुरिणच् प्र• ए• मठति- माठयति-माठयते मिठिषति यङ
यङ लुक म. ए. मामटाते मामठीति-माठि मर्ब-गती- लट्
हेतुगिणच् प्र• ए. मर्बति- मर्बयति-मर्बयते मिर्बिपति- . यङ,
यङ, लुक प्र. ए. मामळते मामोति-मानि मण-शब्दार्थः- लट हेतुर्मागणच प्र. ए• मणति माणयति-माणयते मिर्माणपति
यङ लुक प्र. ए. मंमण्यते ममणीति-ममणित मीव-गती- लट्
हेतुर्मागणच प्र. ए. मीवति मीवति-मीवयते मिमीविर्षात
यङ, लुक - प्र. ए. मेमीव्यते मेमीलीति-मेमेति मध्य-बंधने- लद हेतुर्माणच
सन् म. ए. मयति मव्यर्यात-मव्ययते मिमयिषति
यह मामव्यतेमोल-निमेषणे- लट् हेतुमपिणच प्र. ए• मीलति मीलर्यात-मीलयते मिमीलिपति
यड लुक प्र. ए. मेमील्यते
मेमीलीति-मेमोल्ति मूल-प्रतिष्ठायां- लट् हेतुर्मागणच
सन् प्र. ए. मति मूलति-मूलयते मुमलिपति यङ
यङ लक् प्र. ए• मामूल्यते मामूलीति-मामूल्ति मभ-गतो- लट् .
हेतुमयिणच्
सन् । म. ए. मधति- मधयति-मधयते मिमनिषति
यड लुक . प्र. ए. मामध्यते मामीति-मामक्षित
सन्
Page #526
--------------------------------------------------------------------------
________________
सन
तिङन्तार्णवतरणिः-मकारादिपरस्मैपदानि। ४८५ मीव-स्थौल्ये- लट् हेतुर्माण . प्र. ए. मीवति मीवयति-मीवयते मिमीविति
यङ, . यड लुक् प्र. ए. मेमीयते मेमीनीति-मेमोति मुर्वी-हिंसायां- लट् हेतुर्मागणच - प्र. ए. मूर्वति मूर्वति-मर्वयते मुर्विषति
यङ् लुक प्र. ए. मोमळते मोमोति-मोमोति मर्वपूरणे- लद हेतुमगिणच प्र. ए. मर्वति मर्यात-मर्वयते मिर्विषति
यङ यङ, लुक प्र. ए. मामळते- मामीति-मार्तिमिवि-प्रोणने- लद हेतुमगिणच्
सन् प्र. ए. मिन्वति मिन्वर्यात-मिन्वयते मिमिन्विति यङ
यङ लुक प्र. ए. मेमिन्व्यते- मेमिन्वीति-मेमेन्द्रित मव-बंधने- लट् मर्वात-शेवं मणधातुवत मत-कांक्षायां- माति-कांक्षायां- मति-मांति मृत-संघात-मृति-प्रक्षेत्येके-प्रति-शेषं मृचुधातुवत् मूष-स्तेये-मषति-शेषं मूलवत मष-हिंसायां-मति-शेषं मववत् मिषु-सेचने-मेति-शेषं बिटधातुवत् मृषु-सेचने-मर्षति-शेषं बृहधातुवत् मिमे-शब्द-मिशति-शेषं मिषुधातुवत् मश-शोषणेच्च-मति-शेषं मषधातुवत् मह-पूजायां-महति-शेषं पूर्ववत् . मद-मर्दने- लद लिट् लुद लुट् प्र. ए. मदति ममाद मंदिता मृदिति : लोट्
- लङ, विधिलिङ प्राशीलिंद प्र. ए. मदतु-प्रदतात्म दत् प्रदेत् पदयात्
Page #527
--------------------------------------------------------------------------
________________
४च्छ तिङन्तार्णवतरणि-मकारादिपरस्मैपदानि । - लुङ
लङ हेतुमगिणच्-लद __प्र• ए• अमादीत्-अनदीत् अमदिष्यत् मादति-सादयते मदी-हर्ष गेपनयोः मदति-शेषमशवत् मधे-विलोडने- लट् लिट् लुद लट् लोद प्र. ए. मति ममाघ मधिता मधिति मधतु-मधतात्
लङ् लिङ् श्राशीर्लिङ, लुङ खन प्र• ए• अमधत् मधेत मध्यात् अमधीत अधिष्यत्
णिच सन् यङ, यङ, लुक ए. ए. माधयति मिमधिति मामध्यते मामधीति-मामद्धि म्ले-हर्षक्षये- लट् लिट् लुट् लद लोद प्र. ए. स्वाति मन्त्रो साता स्वास्थति स्वायतु-तात्
लङ लिङ, प्राशीलिङ लुङ लङ् प्र. ए. अनायत् सायेत् स्वायात् अम्बासीत् प्रसास्वत् मा-प्रादाने लट् लिद लुटू लद लोद प्र. ए. मनति मम्मो बाता बास्यति मनतु-मनतात्
लड़ लिङ् प्राशीर्लिङ् लुङ लङ् प्र. ए• अमनत् मनेत् बायात् अवासोत् अवास्यत् मिहसेचने- लद लिद
लुङ प्र. ए. मेहति मिहिथ-मिमेध मेथा अमितत्
इति शप मा-माने- लट् लिट् लुट् लूट लद लद प्र. ए. माति ममौ माता मायति मातु अमात
लिङ् प्राशीलिङ लुङ प्र. ए. मायात मेयात् अमासीत अमास्यत
मायातां मेयास्तां मजू-शुद्धा लुक ए. मार्टि
मार्मि द्विः मृष्टः -..
मृष्ठः
मृज्वः ब. मृान्त-मार्जन्ति मृष्ठ
मृज्मः .
मार्ति
Page #528
--------------------------------------------------------------------------
________________
१८७
म.
तिङन्तार्णवतरणिः-मकारादिपरस्मैपदानि।
लिद ममार्ज ममार्जिथ-ममार्छ ममार्ज़ ममार्जतुः-ममृजतुः ममार्जियः-मजियुः ममार्जिव-ममृज्य ममार्जुः-ममृजः ममार्ज-ममृज ममार्जिम-ममृज्म
ए. मार्जिता-माष्टी मार्जितासि-माष्टसि मार्जितास्मि-माटीस्मि द्वि. मार्जितारी-माटारौ मार्जितास्था-माटास्यः मार्जितास्व:-माष्टास्वः ब. मार्जितार:-माटारः मार्जितास्य-माष्टास्य मार्जितास्मः-माटीस्मः
लुट्
ए. मार्जिष्यति-मायति मार्जिसि-मायसि मार्जिण्यामि-मायामि द्वि. मार्जिष्यतः-मार्यतः मार्जिव्यथः-माय॑थः मार्जिष्याव:-माावः ब. मार्जिन्ति-मायन्ति मार्जिव्यथ-मायथ मार्जिष्यामः-मायामः
लोद माटुं-मृष्टात मृढ़ि-मृष्टात्
मार्जानि मृष्टां मृष्टं
माजाव मृजन्तु-मार्जन्तु मृष्ट
मार्जाम लड अमार्ट-अमाई अमार्ट-अमाई अमान अमृष्टं
अमृज्य अमार्जन अमृष्ट
अमृज्म
अमृष्टां
लिङ्
1. 411 • !!
मृज्यात मृन्यातां मृज्य:
म. मृज्याः मृज्यातं मृज्यात पाशीर्लिङ
मृज्यां मृज्याव मृज्याम
स.
मृज्यात
... मृज्या :
मृज्यासं
Page #529
--------------------------------------------------------------------------
________________
४८८
तिङन्तार्णवतरणि:-मकारादिपरस्मैपदानि ।
पाशीर्लिङ,
मृज्यास्व
मृज्यास्तां मृज्यासुः
मृज्यास्तं मृज्यास्त
मृज्यास्म.
.
ए. अमार्जीत-अमातॊत् अमाझेः-अमार्जीः अमार्जि-अमात द्विः अमार्जिष्टां-अमाष्टी अमार्जिष्टं-अमार्जिष्टं अमार्जिष्व-अमाव ब. अमार्जिषुः-अमातुः अमार्जिष्ट-अमार्जिष्ट अमार्जिष्म-अमार्क्स
ए. अमार्जिष्यत-अमायत अमार्जिष्यः-अमायः अमाजिष्यं-त्यं द्रि अमार्जिध्यता-अमाद्यतां अमार्जिष्यतं-प्रमा_तं अमार्जिण्याव-याव ब• अमार्जिष्यन-अमायन अमार्जिष्यत-अमात्यंत अमार्जिष्याम-याम मुह-वैचित्ये- श्यन् लट् लिट् प्र. ए. मुह्मति मुमोहिथ माग्ध मोहिति
ममोग्धं मोहिता मोति मुमोग्ध मोठा
लुङ
अमुहत अमोहिष्यत्-अमात्यत् मदी-हर्षे- लट् मादयति लुङ, अमदेत मुस-खंडने- लट् मुति लुङ् अमुसत मसी-परिणामे- लट् मस्यति लुङ् अमसत् समीत्येके जिमिदा-स्नेहने लट् मेदाति लुङ् अमिदत मष-तितिक्षायां लद मृति लिट् ममर्षडुमिज-प्रक्षेपणे-नुः लट्
लिद प्र. ए. मिनोति-मिनुते ममा-मिम्यतुः
म. ममिय-ममाथ-मिम्ययुः
उ. मिम्ये लुट् प्राशीलिङ, लुइ प्र. ए. माता मीयात् अमासीत-अमासिष्टां मिछ-उत्कशे-शः लट् लिट्
लुङ प्र. ए. मिच्छति मिमिच्छ... अमिच्छीत .
Page #530
--------------------------------------------------------------------------
________________
४८
प्र.
तिङन्तार्णवतरणि:-मकारादिपरस्मैपदानि । मड-सुखने- लट्
प्र. ए. मृतिमण-हिंसायां- लट् लिट् लट् लद लोद प्र. ए. मृति ममर्ण मर्णिता मर्णियति मर्णतु-तात
लह लिङ् प्राशीलिङ लङ् लुङ . प्र. ए. अमृणत मृणेत मृण्यात अमर्णीत अर्णिष्यत् मुण-प्रतिज्ञाने- लट् लिट् लुट् लट् लोद
.प्र. ए. मुर्गात मुमोण मोणिता मोणिष्यति मोणतु-मोणतात मुर-संवेष्टने लट् लिट्
प्र. ए. मुति 'मुमोर मोरिता अमारीत मिष-स्पीयां लट् लिट् लुट लद लोट्
प्र. ए. मिति मिमेष मेषिता मेषिष्यति मिषत-मिषतात मिल-संश्लेषणे- लट् लिट् लुट लट् लोट् ।
__ मालता मोलष्योत मिलतु-तात् मुट-माक्षेपमर्दनयो:- लट् लट् लोट
लङ् प्र. ए. मुटति मोटिति मुटतु--तात् अमुटत ट्-मस्जी-शुद्धी- लट् लिट् म. प्र. ए. मज्जति ममज्ज ममजक्य-ममज्जथ मंक्त मंति
___ लुङ् अमांक्षीत-अमातुः । मश-प्रामर्शने-अामर्शसंस्पर्श:
लद लिट् लुङ् . म. ए. मृति ममर्श अमातीत्-अमार्तीत-अमृतत् मृ-हिंसायां-ना- लद
प्र. ए. मृणाति मरिता-मरीता मरिष्यति-मरीष्यति .. मंध-विलोडने- लद प्राशीलिङ
प्र. ए. मधाति मध्यात अमंधीत अधिष्यत् मद-चोधे लद द्वि. ब लिद
प्र. ए. मृधाति मृधीतः- मृधन्ति ममर्ध मर्धित ता मर्धिष्यति
लुट
Page #531
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि: - मकारादिपरस्मैपदानि ।
मड-च
लद
लिट्
लुङ.
लड़
प्र. ए. मृड्नाति मृड्नातु - मृड्नीतात् अमृह्णात् मृड्णीयात्
४८०
मुष - स्तेये
लट्
प्र. ए. मुष्णाति - मिदि-स्नेहने- स्वार्थणच्- लद प्र. ए. मिंदर्यात
प्र. ए.
लाद मिंदयतु-मिंदयतात् श्राशीर्लिङ् प्र. ए. मिंयात्
मडि-भूषायां - हर्षेच लक्ष्
लट् प्र. ए. मर्चयति
लुद मोषिता
मक्ष- म्लेच्छने
मुस्त- संघाते
लट्
लोद प्र. ए. मुस्तर्यात मुस्तयतु-तात् मूर्ज-शब्दार्थ- लद प्र. ए. मूर्जयति
ममर्च
लट्
प्र. ए. म्रतयति
लिट्
लुट्
लृद
मिंदयांचकार मिंदयिता मिंदयिष्यति
लुङ. अमिंदत्
मंडयति
मूल- राहणे
लट्
लिट्
लुद
लट्
प्र. ए. मूलयति मूलयांचकार मूलयता मूलयिष्यति -
श्राशीर्लिङ माज्यात
लिद मर्चयांचकार
लाद- मर्चयमु - मर्चयतात्
म्लेच्छ- श्रव्यक्तायांवाची- लद प्र. ए. म्लेच्छयति
लुङ,
अमेषीत्
लङ.
अम्रक्षयत्
लड.
श्रमिंदयत्
लड्
अमिंदयिष्यत्
लुङ्
श्रममात्
लुङ
अमेषिष्यत्
लड़
लिङ् अमुस्तयत् मुस्तयेत्
लुट् मर्चयिता
लिङ,
प्रक्षयेत्
लिङ मिंदयेत्
अमिम्लेच्छत्
मृज- शौचालंकारयोः- मार्जयति- मार्जयांचकार कंड्वादि- मंतु अपराधे - मंतयति मेधा - आशुग्रहणे - मेधाति मगध-परिवेष्टने - मगध्यति
राड
प्रमार्जयिष्यत्
लट्
मर्चयिष्यति
श्राशीलिंङ
म्रत्यात्
उड़
अम्लेच्छयिष्यत्
Page #532
--------------------------------------------------------------------------
________________
लिद
युयुगुः
तिङन्तार्णक्तरणिः-यकादिपरस्मैपदानि । ४९१
अथ यकारादिपरस्मैपदानि । युगि-वर्जने-शए- लट् .प्र. ए. युंगति युयंग
युगिता द्वि. युंगतः युयुंगतुः युगितारी ब. युगन्ति
युंगितारः । लट् लोद
लक लिङ् प्र• ए.. युंगिति युगतु-युंगतात अयुंगत युंगेत
द्विः युगिष्यतः प्राशीर्लिङ् ___ब. युंगियन्ति युंग्यात अगुंगीत अयुंगिष्यत युच्च-प्रमादे-युति-शेषंवुक्कधातुवत योद्र-ग- लट् लिट् लुट लट् प्र. ए. योटति युयौट योटिता योटियति यौटतु-तात
लङलिङ, श्राशीलिङ लुङ, प्र. ए• अयोटत यौटेत योट्यात अयोटीत अयोटिष्यत् यज-देवपूजासंगतिकरणदानेषु- लद
लोद
लह
यर्जास
यजति यजतः यन्ति
यजथः यजथ
यजामि यजाव यजाम
लिद
म.
इयाज
इयष्ट-जिथ
इयाज-यज
ईजतुः
नयुः
जिव
ईजिम
यष्टां
यष्टारी यष्टारः
यष्टासि यष्टास्यः यष्टास्थ
यष्टास्मि यष्टास्वः यष्टास्मः
म.
यास
द्वि.
ययति यत्यतः यस्यन्ति
यत्ययः यत्वय
ययामि यत्याव: यत्वामः
Page #533
--------------------------------------------------------------------------
________________
४९२
jio s
ii choots
ए.
द्वि.
ब.
sivho is
ब.
ho is
sivatios.
ब.
सं
डि.
ब.
•
यज
प्र.
यजतु - यजतात् यजतां
यजन्तु
तिङन्तार्णवतरणि: - यकारादिपरस्मैपदानि ।
लोट्
प्र.
यजत्
अयजतां
यजन्
प्र.
यज्ञेतां
यजेयुः
प्र.
दृज्यात् इज्यास्तां
दूज्यासुः
प्र.
प्रयाक्षीत्
प्रयाष्टां
श्रायात्तुः
प्र.
यक्ष्यत् यक्ष्यतां
प्रयत्यन्
- धातोर्हेतुमणिच्- लट् प्र. ए. याजयति
:. पियक्षति
बज - धातोस्सन
म.
यज- यजतात्
यजतं
यजत
लड्
म.
अयजः
प्रयजतं
प्रयजत
विधिलिङ्
म.
यजेः
यजेतं
यजेत
श्राशीर्लिङ
म.
दूज्याः
इज्यास्तं
इज्यास्त
लुङ
म.
याक्षीः
यष्टं
अयाष्ट
लङ
म.
श्रायत्यः
यक्ष्यतं
प्रयत्यत
लुङ प्रयीयजत प्रायितत्
उ.
यजानि
यजाव
यजाम
उ.
अयजं
प्रयजाव
अयजाम
उ.
यज्ञेयं
यनेत्र
जेम
उ.
दुज्यासं
दुज्यास्व
दुज्यास्म
उ.
यानं
प्रयात्व
प्रयात्म
उ.
यक्ष्यं
आयत्याव
अयक्ष्याम
Page #534
--------------------------------------------------------------------------
________________
यह
यन्ता
लिड
तिङन्तार्णवतरणिः-यकारादिपरस्मैपदानि। ४३ यूष-हिंसायां- लद लिट् लुट् लद लोद . प्र• ए. यूति युयाष यूषिता षिति यूषतु-तात्
लङ् लिङ. श्राशीर्लिङ, लुङ, लङ् प्र. ए. अयूषत् यूषेत् यूष्यात् अयूषीत् अषिष्यत् यभ-मैथुने- लद लिट् मा
लुट लट् प्र. ए• यति- ययाभ- येभिय-ययभ्य- यभ्या- ययात लोद
लङ लिङ, प्राशीलिङ, लुक्छ । प्र. ए. यभतु-यभतात् अयभत यभेत यभ्यात् अयाप्सीत्
लुङ् हेतुमरिणच् सन् प्र. ए. अयप्स्यत्याभर्यात यियप्सति यायभ्यते
यङ् लुक् यायभीति-यायब्धि यम-अपरमे- लद लिद प्र. ए. यच्छति ययाम मिथ-ययंथा
लोद प्र. ए. यात यच्छतु-यच्छतात् अयच्छत् यच्छेत्
पाशीर्लिङ् लुङ् द्विः प्र. ए. यम्यात् अयंसीत् असिष्टा अयंस्यत् यम-धातोर्णिच- लट् .. प्र. ए. यामयति
अयीयमत सम-धातोसन यियंसति यियंसीत् पम-धातार्यड यंयम्यते अमिष्ट यम-धातोर्य लुक्क यंयमीति-यंन्ति-प्रयंयमीत् मुमिनणे-श्रमिनणे चयोति
यौषि द्वि. युतः
युथः
युवः युन्ति
लिद लुट् लुट् लोद प्र. ए. युयाव यविता यविष्यति. यातु-युतात् अयात
लिङ प्राशोर्लिक लुछ खङ् प्र. ए. युयात् ययात् अयावीत् अविष्यत्
यामि
युथ
Page #535
--------------------------------------------------------------------------
________________
४९४
यु- धातोर्हेतुमणिच् लट्
ivajibo
या - प्रापणे
लिङ्
लट् लिट् लुद लड् प्र. ए. याति ययौ याता अयात् अयुः याथात् - यायातां
ए.
द्वि.
प्र. ए. यावयति-यावयते
यती प्रयत्नेश
ब.
तिङन्तार्थवतरणि: - यकारादिपरस्मैपदानि ।
-
ivajibo is. iv choos
प्र. ए. युध-संप्रहार- श्यन्-लद युध्यति - लिट् युयैौध युज- समाधी लद युज्यति लिद यसु - प्रयोयुध-विमोहने- युष्यति यत्रि-संकोचने- लट् प्र. ए. यंत्रयति
यस्यति - यसति
लद प्र. ए. यंत्रयिष्यति
प्र.
य
यतेते
यतन्ते
लुङ,
अयासीत् - अयासिष्टां
प्र.
येते
येताते
येतिर
प्र.
यतिता
यतितारी
यतितार:
यौषिता
लोद यंत्र-यंत्रयतात्
लिङ,
श्राशीर्लिङ,
लुङ
प्र. ए. यंत्रयेत् मंत्र्यात् अययंत्र यमच परिवेषणे - परिवेषणमिह वेष्टनंनतुभोजना-यमयति
अथ यकाराद्यात्मनेपदानि ।
लिट. यंत्रयामास
लट्
म.
तसे
तेथे
यतध्व
लिट्
म.
येतिषे
येताथे
येतिध्वं
लुङ
लुट्
यवत्
म.
ब.
यतितासे यतितासाथे यतिताध्ये
लुङ
अयास्यत्
युयैौज
येसत् - अयसत्
युषत्
लुट् यंत्रयिता
उ.
य
यता
यतामहे
उ.
येते
येतिवहे
येतिमहे
लड.
यंत्रयत्
लुङ
यंत्रयिष्यत्
उ.
यतिताहे यतितास्वहे
यतितास्महे
Page #536
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-यकारावात्मनेपदानि ।
४९५
A
यतिष्यते तिष्येते यतिष्यन्ते
यतिष्यसे यतिष्येथे यतिष्यध्ये लोद
यतिष्ये यतिष्यावहे यतिष्यामहे
यतता
यतेतां
उ. यतै यतावहै यतामहै
यतस्व यतयां यतध्वं लङ,
यतन्तां
प्रयतत प्रयतेतां अयतन्त
अयतयां अयतेथां प्रयतध्वं विधिलिड
अयते अयताहि अयतामहि
यतेत यतेयातां यतेरन्
यतेथाः यतेयाथां यतध्वं पाशीलिङ
यतेय यतेहि यतमहि
यतिषीष्ट यतिषीयास्तां तिषीरन्
यतिषीष्ठाः यतिषीयास्यां यतिषीध्वं लुङ
तिषीय यतिषीवहि तिषीहि
प्रतिष्ट अतिषातां अतिषत
प्रतिष्ठाः अयतिषायां अतिध्वं
अतिषि प्रतिष्यहि अयतिष्यहि
अतिव्यत
अर्यातव्यथाः
अर्यात
Page #537
--------------------------------------------------------------------------
________________
४६
तिङन्तार्णवतरणिः-यकारामात्मनेपदानि ।
न
द्विः अतिष्यतां अतिष्येथां अतिष्यावहि
अयतिष्यन्त अर्यातष्यध्वं अयतिष्याहि यत-धातोर्हेतुमगिणच्-लद लिट्
लुट् प्र. ए. यातयते- यातयांचके यायिता लट्
लोट् लङ प्र. ए. यायिष्यते यातयतां अयातयत यातयेत
प्राशीलिङ लुङ, प्र. ए. यायिषीष्ट अयीयतत अयायिष्यत यत-धातोस्सन्- लट्
लुङ प्र. ए. यितिषते अयितिषिष्ट यितिषिष्यत यत-धातोर्यड - यायत्यते अयायतिष्ट अयातिष्यत यत-धातोर्यडलक- लद लिट् लुङ,
प्र. ए. यायतीति यात्ति प्रयायतीत युत-भासने लट् लिट्
प्र. ए• योतते युयुते- शेषं मृतधातुवत् येष-प्रयने लट् ___प्र. ए. एषते- शेषं मेधातुवत् द-याछु-याञ्चायां-याचते-यार्चात- शेषं मातृवत् युध-संग्रहरे-श्यन लद
प्र• ए. पयत्ते-योद्धा-अयुद्ध-कथंयुध्यतीति-युमिच्छ्तीत्यर्थ युज-समाधा-श्यन- युज्यते-योत्यतेयुजिर्-योगे-श्नम लद
प्र. ए. युनक्ति-युंक्त-योयति-अयोतीत्-अयुजत-अयुक्त-अयुतातां युबंधने-ना लट्
प्रए. युनाति-युनीते-योता अयोषीत अयोष्यत् . अथ स्वाणिच-यक्ष-पूजायां- ल
लिट् प्र. ए. यतयते यक्षयांचवे अयियक्षत
। बु-जुगुप्सायां- लट् लुङ
प्र. ए. यावयते अययवत
Page #538
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-रेफायात्मनेपदानि । -निराकारोपस्कारयोः लट लिट,
प्र. ए. यातयते यातयांचक्रे
ज-संयमने
द
म. ए. युंजयते
अयुयुंजत अयुजयिष्यत
इति यकाराद्यात्मनेपदानि ।
अथ रेफाद्यात्मनेपदानि । -शंकायां- लट् लिट् लुट् 7 प्र. ए. रेकते रिरके रोकिता रोकिष्यत रेकतां - लङ् लिङ प्राशीर्लिङ् लुङ लुङ, ए. अरेकत रेकेत रोकिषीष्ठ अरेकिष्ट अरोकष्यत
हेतुमगिणच्- रेकर्यात-रेकयतेरघि-गत्यर्थः- रंघते- शेषंमधिधातुवत् राघ-सामर्थ्य- राघते- शेषमाइधातुवत ए-गत- पते- शेषरकृधातुवत रभि-शब्डे- भते- शेषरघिधातुवत रेभृ-शब्दे- रेभते- शेषरेपधातुवत् रय-गतो- रयते- शेषमयधातुवत रेव-प्रवगतो- रेवते- रभृधातुवत रेष्ट-अव्यक्तशब्दे-रेषते- शेषंपूर्ववत रासु-शब्दे- रासते- शेषरावृधातुवत् ग्चदीप्तावभिप्रेतीच- लद लङ,
म. ए. रोचते- अरोचत अरोचिष्ट- शेषंमुदधातवत् । स्ट-प्रतिघाते- लट्
लङ प्र. ए. रोटते अरोटत अरोटिष्ठ- शेषं पूर्ववतराज-दीप्तौ- राजते-राजयति रराज रराजतः रजे रराजेरम-क्रिडायां- लट, लिट लुट, लट लोट प्र. ए. रमते रेमे-मिषे रंता स्यते रमतां
लङ, लिङ प्राशीलिङ लुङ, लङ, म. ए. अरमता रमेत रंसीष्ट अरंस्ता अरंस्थत रेट्ट-परिभाषणे- रेटते रिरेटे शेषरेपधातुबत ... .
Page #539
--------------------------------------------------------------------------
________________
४८ तिङन्तार्णवतरणिः-रेफाट्यात्मनेपदानि । गा-गतिरेषणयोः- लट् लिद लुट् लट् लोट
प्र. ए. रवते रुरुवे रविता रविष्यते रवतां
लङ, लिड, प्राशीलिङ, लुङ, लङ, प्र. ए. अरवत रखेत रविषीष्ठ अरविष्ट अरविष्यत
हेतुमगिणच्- लट् सवयते-रावति- लुङ, अरीरवतसन-लट् रुरूषते यङ, रोरूयते- यङ, लुक् - रोख्वीति-रोरोतिरम-राभस्ये- प्रारभते रेभे रब्धा- रफ्स्यते रोड-श्रवणे-श्यन्- लट् लिट् लुट् लद लोट्
प्र. ए. रीयते रीिये रेता रेष्यते यतां
लङ, लिङः पाशीर्लिङ, लुङ, लुङ, प्र. ए. अरीयता रीयेता रेषीष्ट अरेष्ट अरष्यतइत्यादि रंज-रागे- रज्यते- रज्यतिधिर-प्रावरणे-नम् लट् प्र.
ए. रुद्धः स्वः रुंधन्ति
_____ए. रुत्सि संधः संधउ. वि.
द्विः लिट् रुणमि संध्वः संधं रंधाते स्रोध-रुरुधे-रोधिय
लोट स्रोद्ध-रोद्धा रोत्स्यते संधि रणधानि रुणधाव
रुंधां रूंधातां संत्स्वा रणधै रूणधावहै ला. अरुणत अरुण असंधां अरुंधन अरुणः अरुण, रस-आस्वादने- रघइत्येके-रगेत्येके-रासयति-रासयते
गर्यात-राघयते रुट-भाषार्थ:- लट् लिट् लुट्
खुद प्रए. रोटयते रोटयांचने रोयिता रोयिष्यते शि-भाषार्थ:- लट् लोट लङ, लिङ,
प्र. ए• रुंशयते रंशयतां अरुंशयत रुंशयेत .. चि-भाषार्थः लद पाशीलिक लुङ , खद
प्र. ए. संचयते संचयिषीष्ट अरुसँचत अरंचयियत.
Page #540
--------------------------------------------------------------------------
________________
य-भाषार्थ:- लट् प्र. ए. रंघयते
युहि - भाषार्थ:- लट् प्र. ए. रंहयते
ज-हिंसायां
प्र
रेक
तिङन्तावतरणिः - रेफाट्यात्मनेपदानि ।
लु अररंघत
लट्
प्र. ए. रोजयते
व- वियोजन संपर्चनयो:- लट्
प्र. ए. रेचयते
1- त्यागे
लट्
प्र. ए. रहयते
च-प्रतियत्ले
लट्
प्र. ए. रचयते
कक्ष-पारुष्ये
लट् प्र. ए. रूक्षयते
रस- श्रास्वादनस्नेहनयो:- लट् प्र. ए. रसयते
रूप-रूपकयायां- लट्
प्र. ए. रूपयते
5
आशीर्लिङ्
प्र. ए. रूपयिषीष्ट
रविलेखने- लट् म० ए० रदति
लिद
रहयांच
लोद
रोजयतां
रख - गत्यर्थ:- रखति
रखि- गत्यर्थ:- रंखति - रमि- गत्यर्थ:- रंगति
लिट् रहयांचक्रे
लोट्
रचयतां
श्राशीर्लिङ रूक्षयिषीष्ट
लिट्
रसयांचक्रे
लुङ
अरंघयिष्यत
श्राशीर्लिङ
रचयिषीष्ट अरीरिचत.
लोद
रूपयतां
लुद
रचयिता
लुट् रहायता
लङ्
विधिलिङ्
रोजयत रोजयेत
लङ
अरचयत
लुड
रुरुतत
लुट् रसयिता
लुङ अरुरुपत
इति रेफाद्यात्मनेपदानि ।
अथ रेफादिपरस्मैपदं ।
लड़ अरूपयत
लड़
रूपयिष्यत
लिट् लुट् रराद रदिता रदिष्यति
लद
हथिष्यते
लिङ् रचयेत
लट् लोद
४९९
१
लद रयिष्यते
लिङ् रूपयेत
लट्
रसयिष्यते
रदतु-रदतात्
लड़ लिङ् आशीर्लिङ् लु
लुङ्
प्र. ए. अरदत रदेत् रयात अरादीत अरदीत अरदिष्यत्
राख्नु-शोषणालमर्दया:- राखति - शेषंयैौद्रधातुवत
शेषंरदधातुवत् शेषमदिधातुवत् शेषं पूर्ववत
Page #541
--------------------------------------------------------------------------
________________
५००
तिङन्तार्णवतरणिः - रेफादिपरस्मैपदानि ।
रिगि- गत्यर्थ:- रिंगति
रट - परिभाषणे - रटति - रुठि - स्थेय
संवति -
रुठि -इत्यपरे - संठति
संतिरोडति रोडति
शेषं पूर्ववत्
रुड़ि- केचित् - रोड़ अनादर रोड़ - उन्मादेप - व्यक्तायां वाचि-रपति शेषंरटधातुवत् रफ-गतीरफति- शेषं पूर्ववत् रफि-गतो- रंफति- शेषं गिधातुवत् रण- शब्दे - रिवि-गत
रवि-गती
रक्ष- पालने - रक्षति रूप-भूषायां - रूपति - रठ- परिभाषणे - रठति
रस
- शब्दे - रह-त्यागे
रहि-गती
लिद लुद लट् लोट् रिरिंग रिंगिता रिंगिष्यति रिंगतु-रिंगतात्
रसति -
रहति
रंहति - रगतरगत
रगे- शंकायां
रण
-गती
रणति
णि- इति केचित् - रणति
राज़ - दीपो
शेषंरखधातुवत् शेषंगिधातुवत्
रणति शेषरपधातुवत् रिन्विति शेषंरुधिधातुवत् रन्वति शेषं पूर्वबत् शेषरणधातुवत् शेषंयषधातुवत् शेषं रणधातुवत्
रूठ-उपघाते
लट् लिट् लुट्
लुट्
लोट्
प्र. ए. रोठति रुरोठ रोठिता रोठिष्यति रोठतु-रोठतात् रुठि - गतौ- संठति रुठ संठिता संठिष्यति संतु-संवतात् रुप - हिंसायां - शेषति-रोष्ठ- शेषंरुठधातुवत
रिष - हिंसायां-रेषति-रेष्टा शेषंमिहधातुवत्
शेषंरणधातुवत्
शेषंपूर्ववत् शेषंरविधातुवत्
शेषंमधेधातुवत्
शेषंरसधातुवत्
शेषंपूर्ववत्
शेषं पूर्ववत् शेषयद्रधातुवत्
लिद प्र
लद प्र. ए. राजति - राजते- रेने-रराज
ब.
रेजतुः- रराजतुः रेनु:-ररानु:
Page #542
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-रेफादिपरस्मैपदानि।
५०१
लट
रंज-रागे- रजति- शेषंमंधधातुवत रस-शब्दे- रसति शेषरणधातुवत रुह-बीजजन्मनिप्रादुर्भावेच- रोहति- रोह- सरोहिय•
रोठा-रोठा-रोयति-अरोहत रे-शब्दे- लद लिद लुद लट् लोद
लड़ प्र• ए. रायति ररौ राता रास्यति रायतु-रायतात अरायत रंज-रागेस्व- लट् लिट् लुट् श्राशीलिङ,
प्र. ए. रति-रजते रंज-रंजे रंक्त रज्यात-रंतीष्ट .. लुङ, अराक्षीत-अरक्तरंज-धाताहतुगिणच्-लद लुङ्
प्र. ए. रंजर्यात अररंजत अरंजयिष्यत् रंज-धातोस्सन- रितति अरिरंतीत
अरिरंतिष्यत रंज-धातोर्यद- रारंज्यते अरारंजिष्ट _अरारंनिष्यत रंज-धातोर्यह लुक् रारंजीति-रारंक्ति-अरारंजीत-अरारंक्षिष्यत् शब्द-लुक- लट् प्र. ए. रीति-रवीति-स्तः-स्वीत:-रुवंति-अरवीत
अरोत-स्यात-स्वीयात-रूयातप्र. ए. अरवीत-अरविष्ट अरविष्यत-अरविष्यत रा-दाने- लद प्र. ए. ति-रो-राता रात-अरु:-रायात-गयातां
रायः-रायास्ता-अरासिष्टां संदर-अविमोचने ए. रोदिति रोदिषि
रोदिमि द्विः दतः रुदिथः
रोदिवः ब. . . सदन्ति रुदिथ
रोदिमः . लिट् लुट्ल
ट्
लोद प्र. ए. स्रोद रोदिता रोदिति रुदितु-रुदितात-हि
म..
Page #543
--------------------------------------------------------------------------
________________
५०२
तिङन्तार्णवतरणिः-रेफादिपरस्मैपदानि ।
.
म.
लक
अरोदीत-अरोदर अरोदी:-अरोदः अरोदं अदितां असदितं
अदिव अरुदन अदित अदिम
विधिलिङ श्राशीर्लिङ् लुङ, प्र. ए. रुयात् स्यात अरोदीत-अस्दत अरोदिष्यत्
___ अवशिष्टानिपर्वदित्यह्मानि राधा-कर्मकाद्वद्वानेव-श्यन्- राति-राद्धा-राति रध-हिंसासंराध्या:- राध्यति-रंध-ररंधतुः-रधिता-रद्धा-अरधत रुष-हिंसायां- सष्यति- रोषिता- रोष्टा- अरुषत- अरोषिष्यत् रिपहिंसायां- रिष्यति- रेषिता- रेष्टा- अरिषत् अषिष्यत रुपु-विमोहने- लट् लिट् लुट् लट् लोद
प्र. ए. रुप्यति सरोप रोपिता रोपियति रोपत-रोपतात राध-संसिदो-श्नः राति- राहा- रायति- अरात्सीत
अपरेधथुः- रेधिथ- राडारि-हिंसायां- लट् लिट् लुद लट् लोट्
प्र. ए. रिणोति रिराय रेता रेष्यति रिणत-तात रिभ-कथ्यने- रिभति रिरभ-रिहत्येके रिहति-रिरह रिपि-गती- लट् लिट् लुट् लुङ् लड़
प्र. ए. रिति रिरिंप रिपिता अरिपीत अरिपिण्यत् रजो-भंगे- रुजति रोक्ता-रोयति अकातीत-अरोक्तां रुश-हिंसायां- ति रोष्टा रोयति- अरोनीत रिश-हिंसायां-रिति लुङ् लङ,
प्र. ए. अरतीत अरेत्यत रिगती- लट् लिट् लुट् हृट् लोट् ___प्र. ए. रियति रिराय रेता रेष्यति रियतु-रियतान
ला लिइ आशालिद लुइ खड् प्र• ए• अरियत रियेत रीयात . अरेषीत परतण्य रह-त्यागे-स्वाणिच- रिहयति- अरिरहत सद रोट-दूत्येके- रोटर्यात . अरुटत अरोदयिष्यत . .
Page #544
--------------------------------------------------------------------------
________________
To
लट्
तिङन्तार्णवतरणिः-लकारादिस्मैपदापरनि। ५०३ रुप-रोषे- लट् लिद लु
प्र. ए. रोषयति रोषयांचकार रोयिता रोर्षायष्यति कंडादि- रेखाश्लाघासाधनयोः
इति रेफादिपरस्मैपदानि ।
. अथ लकारादिपरस्मैपदानि । लुठि-हिंसाकेशनयोः लट् आशीर्लिङ
प्र. ए. लुंठति लुंठयात-शेषसदिधातुवत लाख-सामर्थ्य- लाखति शेषरारधातुवत् लख-गत्यर्थ:- लखति- शेषरखधातुवत लखि-गत्यर्थः- लंति शेषरखिधातुवत् लगि-गत्यर्थः- लंगति शेषंपूर्ववत लिगि-गतो- लिंगति शेरिगिधातुवत् लघि-गतो- अयंभोजननिवृत्तावपि-लंघति-शेषलखिधातुवत् लच्च-लक्षणे- लचति शेषरतधातुवत लच्छि-लक्षणे लट् लिट् लुद
. प्र. ए. लांछति- ललांछ लांच्छिता लांच्छिष्यति लट-बाल्ये- लटति शेषलखधातुवत लट-विलोडने लोटति शेषंस्टधातुवत् लुटि-स्थेये- लुटति शेषरुटिधातुवत लुडि-गती लुंडति शेषंपूर्ववत् लुठ-उपघाते लाठति शेषंलुटधातुवत् लुठि-आलस्य-प्रतिघातेच लुंठति- शेषंलुढिधातुवत् लुठि-गतो तुंठति शेषपूर्ववत् लोड़-उन्मादे- लोडति शेषंरोढ़धातुवत लड-विलासे- लडति शेषंलटधातुवत नप-व्यक्तायांवाचि-लपति- शेषंरपधातुवत् लर्ब-गतो- लर्बति शेषंलच्छधातुवत् लुबि-अर्दने लुंवति शेषलुटिधातुवत् लष-भाषायां- लपति शेषंयषधातुवत् नस-श्लेषणक्रीडनयोः लसति शेषंलपधातुवत्
Page #545
--------------------------------------------------------------------------
________________
लेम्हि
लीठः
लिम्हः
५०४ तिङन्तार्णवतरणिः-लकारादिपरस्मैपिदानि। लगे-संगे लात- शेषरयेधातुवत् लडि-जिव्होन्मदने-लड़यति-जिंह-जिम्हयावा-अन्यत्रलाइर्यातलज-लजि-भर्जने- लजति-लंजति लाज-लाजिभर्त्सने-लाति-लांजति उ० लिह-प्रास्वादने-लुक
लद ए. लेढि
ना द्वि. लेठः
लिव्हः लिहन्ति लीढ
लिट् लुट् लट् लोट् लङ प्र. ए. लिलेह लेठा लेयति लेट-लीढि अलेट
विधिलिङ् पाशीलिङ्लु ङ् खद म. ए. लिह्मात् लिह्मात् अलितत् अलेक्ष्यत्
द्विः दिह्मास्ता-अशिष्टान्यह्मानि । लिह-धातोरात्मनेपदे- लीठे-लि-अलितत-अलीढ-अलिशावहि
अलिहहि ला-आदाने-दाने इति चंद्रः लट् लाति- अलात् अलातां- अलुः
अला- अलासि- अलाशिष्टां- शेषराधातुवतलुट-विलोडने-श्यन्- लुट्यति- अलुटत् लुप-विमोहने- लट् लुति अलुपत् लभ-गाय
लुति अलुभत् लेखास्कलनेच-लेख्यति
लिट अल्पकुत्सयोः लियात लुभ-विमोहने शः लट् लिद लुट
प्र. ए. लभति लुलोभ लाब्धा-लोभिता लोभिष्यति लिखि-अतर्राविन्यासे लद लिद लुट्
प्र. ए. लिखति लिलेख लेखिता अलेखिष्यत लुट-लुठ-संश्लेषणे- लट्
प्र. ए. लुति-लुठति लोटिता अलोटीत लिश-गती- लट्
लु
लुङ, प्र. ए. लिति अलितत् अलेक्ष्यत् ली-श्लेषणे-श्ना लट्
लिट-मः . प्र. ए. लीनाति-लिलाय. लिलाथ-लेता
Page #546
--------------------------------------------------------------------------
________________
तिडन्नार्णवतरणिः-लकारादिपरस्मैपदानि । ५०५ लक्ष-दर्शनांकनयाः-स्वार्थणिच-लद लिद
प्र. ए. लक्षयति लतयांचर लड-उपसेवायां- लाडयति मालाड-उत्तेपणे- ओलंडति- लंडति- इतित्येके
उकारादिरित्येक लज-उपधारणे- लाजयति लुंट-स्तेये- लुंटर्यात लज-लुजि-हिंसादिष्वित्येके- संजयति- लुंजर्यात लष-हिंसायां- लषति लुभि-अर्दने- लुभर्यात लेला-दीप्तौ- लेलति
इति लकरादिस्वार्थणिच् ।
अथ लकाराद्यात्मनेपदानि । लोक-दर्शने-शप- लद लिद प्र. ए. लोकते लुलोके लोकिता लोकिष्यते
लोट् लङ लिङ प्राशीर्लिङ लुङ प्र. ए. लोकतां अलोकत तोकेत लोकिषीष्ट अलोकिष्ट
लङ, अलोकिष्यत लधिगती
लद
लोट्
लडा
लद
din
लंघते लंघेत लंघन्ते
लंघे संघावहे लंघामहे
म.
ललंघे ललंघाते ललंघिरे
लंघसे लंघेथे लंघेध्ये लिट् ललंघिणे ललंघाये ललंघिध्ये
लुट् लंधितासे लंधितासाथे संघिताध्ये
ललंघे ललंघिवहे ललंधिमहे
लंधिता लंधितारी लंधितारः
तंधिताहे लंधितास्वहे लंधितास्महे
!
Page #547
--------------------------------------------------------------------------
________________
རྩྭ
५०६
तिङन्तार्णवतरणिः-लकाराव्यात्मनेपदानि ।
संघिष्यते लंघियेते लंघिष्यन्ते
लंघिष्ये लंघिष्यावहे
༔ ཚུ་
तंघिष्यामहे .
घिष्यसे लंघिष्येथे ঘিঅস্ত্র लोद म. लंघस्व लंघेयां लंघध्व
संघ
༔ ཚུ་ གྲྭ
लंघतां लंघेतां लंघन्तां
लंघावहे लंघामहे
लङ,
༔
अलंघत अलंघेतां अलंघन्त
अलंघथाः अलंघेथां प्रलंघध्वं विलिङ
अलंघे अलंघाहि अलंघाहि
༔
लंघेथाः
༔ ཚུ་ ཝ
लंघेत लंघेयातां
लंघय लंधेहि लंघेहि
लंघेयाथां लंघेध्वं श्राशीर्लिङ
लंघेरन्
༔ ཚུ་ རྩྭ
लंघिषीष्ट घिषीयास्तां लंघिषीरन्
लंघिषीष्ठा संघिषीयास्यां लंधिषीढ़
लंघिषीय लंधिषीवहि लंघिषीमहि
म.
4
ཐ ་ བ
अलंघिष्ट अलंघिषातां अधिषत
अलंघिष्ठाः अघिषायां अघिढ़
अलंधिषि अलंघियहि अघिहि
बड.
अघिष्यत
अघिष्यथाः
प्राधिये
Page #548
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-लकाराव्यात्मनेदानि ।
५०७
लटर
द्वि. अलंघिष्येतां अघिष्येयां अलंघिष्यावहे ब. अलंघिष्यन्त अलंघिष्यध्वं अलंघिष्यामहे लधि-धातोहंतुणिच् लट् लुङ
प्र. ए. लंघयते अलिलंघत अलंर्घायष्यत लधि-धातोस्सन लिघिषते अलिनंधिषिष्ट अलिलंधिषिष्यत लोध-धातार्यद लालंघ्यते- अलालंघिष्ट- अलालंघिष्यत लधि-धातोर्यड लुक लद।
प्र• ए. लालंघीति-लालंक्ति अलालंघीत् अलालंघिष्यत् लधि-गत्यर्थः- लंघते- शेषपर्ववत् लाथ-सामर्थ्य- लाघते शेषरावृधातुवत् लोत्र-दर्शने- लोचते शेषंलाकृधातुवत् लोभ-संघाते- लोष्ठते- शेषंगोष्टधातुवत् लेए-गती- लेपते
शेषरेपधातुवत् लबि-शब्दे- लंबते शेषंधिधातुवत् लभि-शब्दे- लभते शेषंपूर्ववत् लय-गतो- लयते शेषरयधातुवत् लुट-उपघाते . लोटते शेषंस्टधातुवत् लुठ-उपघाते- लाठते
शेष पर्ववत् लष-कांती- लषते शेषंलयधातुवत् हु लभष-प्राप्ती- लभते शेषंरभधातुवत् लोष्ट-संघाते- लद लिद लुट् प्र. ए. लोष्टते लुलोष्ट लोष्टिता लोष्टिष्यते लोष्टतां
लड विधिलिङ प्राशोर्लिङ् लु प्र. ए. अलोष्टत लोष्टेत लाष्टिषीष्ट अलाष्टिष्ट अलोष्टिष्यत लीड-श्लेषणे-श्यन् लट् लिट्
प्र. ए. लीयते लिल्ये लेष्यते- लास्यते लिश-अल्पीभावे- लट् __प्र. ए. लिश्यते लेष्टा- लियते-लितीष्ट अलिखता अलितातां बो-लजी-ब्रीडायां-शः लजते लेजे- अजिष्ट यो लस्जी-बीडायां- लजते- ललन्जे-लज्जियते
लोट
Page #549
--------------------------------------------------------------------------
________________
लोट्
५०८ तिङन्तार्णवतरणिः-लकारादयात्ममेपदानि । लुपल-छेदने- लुंपते-लुंपति- अलुपत्-अलुप्त लिप-उपदेहे- लिंपते- लिंपति- लेप्ता-लेप्स्यते-लेस्यति
__ अलिफ्त- अलिप्त-सअलिपतलञ्-भेदने-श्ना- लद
प्र• ए• लुनीते-लुनाति ललते-लुलाव लोलिता
प्र. ए. लोविष्यते-लोविति लुनीतां-लुनातुलल-हिंसायां-स्वार्थणिच् लद
प्र• ए• लालयते अलीललत लक्ष-पालोचने- लद लुई लुङ
प्र• ए. लतयते अलेलतत अललयिष्यत लस-सिल्पयोगे- लट् लिट् लुद
प्र. ए. लासयते लासयांचवे लायिता लासयिष्यते लग-प्रास्वादने- लागयते लोद लागयतां रघ-रंगेत्यन्येलिगि-चित्रकरणे लट्- लिंगयते लुङ् अलिलिंगीत सुट-भाषार्थः लोटयते लुङ, अनलुटत जि-भावार्थ:- लद लिद
प्र• ए• लुंजयते लुंजयांचने लुर्जायता लसि-भाषार्थः- लट् लुट् लोट् . लड़
प्र. ए. लंसयते लयिष्यते लंसयतां अलंसयत लोक-भाषार्थः- लद विधिलिङ् श्राशीर्लिद लुङ,
प्र. ए. लोकयते लोकयेत लोकयिषीष्ट अनुलोकत लोच-भाषार्थः लट्
प्र. ए. लोचयते अलोचयिष्यत लनि-भाषार्थ:- लट् लिद
प्र. ए. लंजयते- संजयांचक्रे लंयिता लंयिष्यते लघि-भाषार्थ:- लट्
लोद प्र. ए. लंघयते लंयिष्यते लंघयतां लडि-भाषार्थी- लद
लङ, लिङ, पाशीलिङ म. ए. लंडयते अलंडयत लंडयेत लंडयिषीष्ट ली-द्रधीकरणे- लीनयते- लाययते लज-प्रकाशने- लजयते-- लजित्येके-लंजयते
खट
Page #550
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिक-धकारामात्मनेपदानि । ५०९ साभ-प्रेरणे- लट्
लिट् लुद म. ए. लाभयते लाभयांच लाभयिता कंडादि० लेट-लोट-दौत्यै-पूर्वभावस्वनेच-दीप्तावित्येके
इति लकारादि।
अथ वकाराद्यात्मनेपदानि । दि-अभिवादनस्तुत्याः- लट् लिट् लुट्
प्र• ए. वंदते वंदे वंदिता वदिष्यते
लोट् लङ, लिङ, श्राशीर्लिङ, लुङ् प्र. ए. चंदतां अवंदत चंद्रेत दिषीष्ट अदिष्ट अवंदिष्यत विध-याचने- वेधते- शेर्षामधातुवत घे-याचने- वेधते- शेषंवेधातुवत वकि-कौटिल्ये
लट्
ए.. पंकते
वंकेत वंकन्ते
वंकसे वंकेथे वंकयो लिट्
धंकावहे वंकामहे
वके
घवंके ववंकाते वकिर
वकिषे ववंकाथे वकिध्ये
पकिवहे वकिमहे
लुट
वंकिता वंकितारी कितारः
बंकितासे वंकितासाथे वंकिताध्ये
बंकिताहे वकितास्वहे वंकितास्महे
किष्यते कित्येते
किष्यसे बंकियेथे
किष्ये किल्यावह
द्वि.
Page #551
--------------------------------------------------------------------------
________________
५१०
तिङन्तार्णवतरणिः-धकारामात्मनेपदानि ।
वंकिष्यन्ते
किष्यध्ये लोद
किव्यामहे
वकता वंकेतां वंकन्तां
वंकस्व वंकेयां वकध्वं
वंकै वंकावर वंकामहै
लड.
अवंकत अवंकेतां अवंकन्त
अवंकथाः अवंकेयां अवकध्वं विधिलिङ
अवंके अवंकाहि अवकाहि
द्विः
वंकेत वंकेयातां वंकरन्
वंकेय वंकेहि चंकमहि
वंकेथाः वंकेयाथां वंध्वं पाशीर्लिङ
म. किषीयाः वंकिषीयास्यां वकिषीध्वं
किषीष्ट वंकिषीयास्तां वंकिषोरन्
किषीय किषीवहि वंकिषोर्माह
प्रकिष्ट अकिषातां अवंकिषत
अकिष्टाः अवंकिषायां अकिध्वं लङ
अकिषि अकिहि अकिमहि
प्रकिष्यत अकिष्येतां अकिष्यन्त
अवंकिष्यथाः अकिष्यथां अकिष्य
अकिष्ये अकिष्यावहि प्रकियामहि
Page #552
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-वकारादयात्मनेपदानि । ५११ ववि-धाताहंतुण्णिच्- लद
म. ए. धंकयते- अविवंकत अवकयिष्यत कि-धातोस्सन्- विकिपते अविकिषिष्ट अविकिषिष्यत कि-धातार्यङ्- वावंक्यते- अवाकिष्ट- अवाकिष्यत वकि-धातोर्यड लक-वावंकीति-वावंक्ति-अवावंकीत अवाकिष्यत वक-श्रादाने- वकते- शेषंमृधधातुवत् धकि-गती- वंकते- शेषमक्रिधातुक्त वस्क-गत्यर्थ:- वस्कते शेषंमस्कधातुवत् वधि-गत्यर्थः- वंधने- शेषंकिधातुवत् वर्च-दीप्तौ- वर्चते- शेषंमस्कधातुवत वेष्ट-वेष्टने- वेष्टते
शेषंचेष्टधातुवत् वठि-एकचर्यायां- वंठते- शेषंमधिधातुवत् डि-विभाजने- वंडते शेषंपूर्ववत् ट-वेप-कंपने वेपते शेषंवेधातुवत् वीभृ-कर्दने
वीभते शेषंचीवृधातुवत घल्म-भोजने वल्भते- शेषंवर्वधातवत वय-गती- वयते- शेषंग्यधातुवत वल-संवरणे-संचरणेच- वलते- शेषंपर्ववतबल्ल-संवरणे-संबरणेच- वल्लते- शेषवल्भधातुवत् वृक्ष-वरणे- वृक्षते- शेषंमृतधातुवत् वर्ष-खेहने वर्षते शेषवल्मधातुवत बह-परिभाषहिंसाच्छादनेषु- बहते-- शेषपूर्ववत वल्ह-परिभाषणहिंसाच्छादनेषु वल्हते- शेषंपूर्ववत् घेह-प्रयवे- वेहते शेषवेधातुक्त उ० वृतु-वर्तने- वर्तते- ववृते- वर्तितासे- वय॑ति- धर्तिष्यते
वर्ततां-अवर्तत-वर्त्तत-वर्तिषीष्ट-प्रवृतत्-अर्तिष्ट-अवय॑त् अतिष्यत वधु-वो- वर्धते- शेषंपूर्ववत् व्यध-भयचलनयोः- लट् लिट् लुट् लट् लोद
प्र. ए. व्यधते विव्यधे व्यधिता व्यधिष्यते व्यधतां घेण-गतिज्ञायचिंतानिशामनवादित्रयहणेषु-वेणते-शेषंवेहवत व्यय-वित्तसमुत्सर्ग- व्ययते- अशिष्टान्यह्मानि
Page #553
--------------------------------------------------------------------------
________________
५१२
वट
८-गती- लट् प्र. ए. वटते
तिङन्तावतरणि:-बकारायात्मनेपदानि ।
लिट् लुद लद लोट् लड़ ववटे वाटता वरिष्यते वटतां अवदत
वस- श्राच्छादने लुक् लट्
लिट् लुद
प्र. ए. वस्ते- वसाते- वसते- वत्से- वसार्थ वध्वे लट् लोट् लड़ लिङ् श्रशीर्लिङ् प्र. ए. ववसे वसिता वसिष्यते वस्तां अवस्त वसीत वसिषीष्ट लुङ् अवसिष्ट ङ् अवसिष्यत
घनी-वर्जने- लट् लिट् लुट् प्र. ए. वक्ते लिङ्
व्रवृजे वर्जिता आशीर्लिङ वर्जिषीष्ट
प्र. ए. वृजीत
घोड़-वीतिनातुल्ये - लट्
प्र. ए. वेवेते
ओवीजी
लद
वर्जिष्यते वृक्तां
लुट्
लिट् विविव्ये aata
वृज्ञ्
लुङ्
अवर्जिष्ट
वीङ, वरणे - श्यन् वीयते
लिट् वृतु-वरणे - वृत्यते - पत्तेवावृत्यते- वावृतांचक्रे
- वरणे संभक्तो- श्ना लद
लट्
भयचलनयेोः शः श्रयमुत्पूर्वः लिट् प्र. ए. उद्विजते उद्विविज विदल- लाभे
लट्
लिद
प्र. ए. विंदते- विंदति विवेद - विविदे व्याघ्रभूतिमत्तेसेट् - वेदिता - भाष्यमते- परिवेत्ता
प्र. ए. वृणीते - वृणाति
लट्
वेवीष्यते
लड़ लिङ श्राशीर्लिङ
लुङ
लङ्
प्र. ए. प्रवेवीत वेवीत वेविषीष्ट प्रवेविष्ट अवेवीष्यत
वाश-शब्दे
सड
लट् लिट् लुद लट् लोद प्र. ए. वाश्यते ववाशे वाशिता वाशिष्यते - वाश्यतां अवाश्यत विद-सत्तायां - लट्
लुट्
लट्
लोट्
प्र. ए. विद्यते वेत्ता वेत्स्यते विदातां
लुद
उद्विजिता
लिट्- ववार - ववरे - वत्रे - ववृषे - ववृथे
लुद वरिता - वरीता
श्राशीर्लिङ लुङ् अवरिष-अवरिष्ट - अवष्टा
लड
वृक्त
लड़
वर्जिष्यत
वर्यात् वारीत्
लोट्
daीतां
लङ्
अविद्यत
लट्
उद्विनिष्यते
Page #554
--------------------------------------------------------------------------
________________
. तिङन्तार्णवतरणिः-धकामात्मनेपदानि । १३ यस्त-पढ़ने-स्वाणिच् लद लिद
प्र. ए. वस्तयते वस्तयांचने विष्क-हिंसायां- विष्कयते- विष्कत्येके वंचु-प्रलंबने- लट् वंचयते लुङ् अववंचत वष-शक्तिबंधने- लद लिट् लुद खद
प्र. ए. वर्षयते वर्षयांचवे वर्षयिता वर्षायष्यते विद-चेतनाख्यानविवासेषु लट् वेदयते लुछ अवीविदत वस-वेहच्छेदापहरणेषु लट् वासयते लुङ् अवीवमत विच्छ-भाषार्थः- लट् विच्छयते लुङ अविविच्छत बुध-भाषार्थ:- लट् बोधयते तु-भाषार्थ:- लट् वर्तयते. वधु-भाषार्थ:- लट् वर्धयते लिट् वर्धयांचक्रे लुट्- वर्धयिताबजोवर्जने- लट्
लोट्
लह प्र. ए. वर्जयते वर्जयिष्यते वर्जयतां अववर्जयत वत्र-प्रावरणे- लट् लुट् चिलिङ प्राशीलिङ
म. ए. वारयते वारयिता वारयेत वारयिषीष्ट वद-संदेशवचनेच- लट् लुङ
प्र. ए. वादयते अवीवदत अवादयिष्यत वच-परिभाषणे- लट् लुट्
प्र. ए. वाचयते वाचयिष्यते वाचयतां वर-ईप्सायां- वारयते- शेपूर्ववत वट-पंथे- वाटयते- ठांतइत्येके-शेषपर्ववत बेल-कालोपदेशे- वेलयते- कालति पृथुधातुरीत्येके वल्पल-लवनपवनयोः- वातयते- अववातत पद-विक्रांती- लद लङ लुङ,
प्र. ए. वादयते अवादयत . अवीवदत अवादयिष्यत वट-विभाजने- बटयते- वटइत्येके- शेषंवरधातुबत् व्रण-यात्रविचूर्णने- लद विधिलिङ् लुङ,
प्र. ए. वाणयते वाणयेत अवित्रणत वर्ण-वर्णक्रियाविस्तारवचनेषु-लद प्रा. लिङ
प्र. ए. वर्णयते-... वर्णथिवीष्ट अवर्णयिमत
लोद
Page #555
--------------------------------------------------------------------------
________________
तिङन्तार्थवतरणिः - वकारादिपरस्मैपदानि ।
५.१४
विष्क- दर्शने - लट् विष्कयते खङ् अविष्कयिष्यत वस-निवासे - लट् वसयते - वसयति - शेषंवटधातुवत् वास-उपसेवायां- लट् लिट् प्र. ए. वासयतें वासयांचक्रे
व्यय - वित्तसमुत्सर्गे - लट् प्र. ए. व्याययते
वीर विक्रांती
वख - गत्यर्थ:- लट् प्र. ए. वखति
लड़
ए. ए. अबखत् वखि - गत्यर्थ:
ivatio is
ए.
ivchio is
द्वि.
द्वि.
ho is
ivajiso far.
लट् लिट्
लुङ्
प्र. ए. वीरयते वीरयांचक्रे अवीविरत
प्र.
वंखति
वंखत:
वखन्ति
प्र.
ववंख
वखतुः
खुः
प्र.
वंखिता
वंखिता वखितार:
लुङ
अवव्ययत
प्र.
वंखियत
वखिष्यतः
सिय
अथ वकारादिपरस्मैपदानि । लिट् लुट् ववाख वखिता वखिष्यति वखतु वखतात्
लद लेट्
लट्
लुङ
लिङ् श्रशीर्लिङ
वखेत् वख्यात् श्रवखीत - श्रवाखीत् अवखिष्यत
म.
वंखसि
वंखथः
वंखथ
लिट्
म.
वखिथ
ववंखथुः
ववंख
लुद
लुट् वासयिता
म.
वंखितासि
वंखितास्यः
वंतितास्य
लुङ
अवीरयिष्यत
लट्
म.
वखिष्यसि
वंखिष्यथः
वसिष्यथ
उ.
वखामि
वखाव:
वंखामः
उ.
ववंख
ववंखिव
ववंखिम
उ.
वखितास्मि
वंखितास्वः
वंखितास्मः
उ.
वंखिष्यामि
वंखिष्यावः
वंखिष्यामः
Page #556
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि।
५१५
लोट
वंखतु-वंखतात वंखतां
द्वि.
वंख-वंखतात वंखतं वंखत
वंखानि वंखाव वंखाम
वंखन्तु
लङ्
अवंखत
अखं
अखतां अवंखन
अवंखः अवखतं अखत विधिलिङ्
अवंखाव अवंखाम
वंखयं
वंखेत वंखेतां
वंखेयुः
वंखेः वंखेतं वंखेत श्राशीर्लिङ
वंखेव वंखेम
वख्यात वंख्यास्तां वंख्यासुः
वंख्याः वंख्यास्तां वंख्यास्त
वंख्यासं वंख्यास्व वंख्यास्म
म.
अखिषुः
अवंखीत अवंखीः
अवंखि अखिष्टां अवंखिष्टं
अखिवं अखिष्ट
अवंखिष्म
बक अखिष्यत् अवंखिष्यः अवंखिष्यं . द्विः अखिष्यतां अखिष्यतं अवंखिष्याव
अवंखिष्यन् अवंखिष्यत अवंखिष्याम वखि-धाताईतुषिण- लद लिट्
लुद . म. ए. वंखयति बंसयांचकार. बंबविता....
Page #557
--------------------------------------------------------------------------
________________
૫૧૬
लङ,
डिन्तार्णवतरणिः-वकारादिपरस्मैपदानि ।
___लट् लोद प्र. ए. वंयिष्यति बंखयतु-वंखयतात . अवखयत्
विधिलिङ प्राशीर्लिड लुङ प्र. ए. चंखयेत- वंख्यात् अवखत अवंयिष्यत-इत्याग्रह्मानिखि-धातोस्सन्- लट
प्र. ए. विखिति अविखिषिषीत अविखिषिष्यत् वखि-धातोर्यङ, वावंख्यते अबाखिष्ट- अवाखिष्यत वखि-धातोर्य लुक्- लद
- प्र. ए. वावंखीत-वावंक्ति- अवाखिष्यत्घल्ल-गत्यर्थ:- वलति- शेषंअर्बधातुवत वगि-गत्यर्थः- वंति- शेषंखिधातुवत वंचु-गती- वंति- शेषरंजधातुवत् वाच्छि-इच्छायां- लद लिद लुद लद
प्र• ए. वांछति वांछ वांछिता वांछिति वज-गती- वति- शेषवखधातुवात प्रज-गता- . व्रजति- अवाजीत शेषंपूर्ववत बट-वेष्टने- वटति- शेषंचजधातुवत विट-शब्द- पेटति- शेचिटधातुवत् घठ-स्थौल्ये- लट् लिद वि. प्र. ए. वठति ववाठ-ववठतुः-धवठुः वठिता
. लट् . लोद प्र. ए. ठिष्यति वठतु-वठतात- अवठत् वण-शब्द- वर्णात- शेषपर्ववत वन-शब्दे- वति- शेषंपूर्ववत वन-संभक्ती- वनति- शेषं पूर्ववत् वेल-संचलने- वेलति शेषन्नदधातुवत वेल्ल-चलने-लद लिद लुद लट् लोद म ए. वेल्लति विवेल्ल वेल्लिता वेल्लियति बेल्लतु-तात् अवेल्लत. वन-गती- वति- शेषवल्लधातुवत वाति-घोरवासितेच- वांति- शेषमातिधातुवत वष-हिंसार्थ:-. . वर्षात- शेषंवनधातुवत
Page #558
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि। ५१७ वन-रोषसंघातइत्येक- लट् . लिट् सुद
लट् . . प्र. ए. वति . ववत . तितात्तिष्यति लोद
लड़ लिहा प्राशीर्लिङ प्र. ए. चत्ततु-वततात अवतत् वनेत वत्यात
मुङ, अवतीतलुङ अवशिष्यत् विषु-सेचने- वेति-विवेषिथ-वेष्टा-वेात-विक्षतधेन-गतिज्ञानचिंतानिशामनगदित्रयहणेषु- नांताप्ययं . ध्यय-गती- लट् लुङ, लड़
प्र. ए. व्यर्यात अव्ययत् अयिष्यत् वह-प्रापणे लट् वहति- लिट् उवाह-अहतः-उहिथ-उवाढ-जहो
- लुट् लद प्राशोर्लिङ, लुङ, प्र. ए. वोठा वयति उह्मात अवातील-अधोढां-अवातुः
अवोठा- अवततां अवोढ़वृषु-सेचने- वर्षात- मृषुधातुवतधश-गती- वर्शात- शेषंवषधातुबत् व्यथ-भयचलनयोः
ए. व्यति
व्यथतः व्यर्थान्त
व्यसि व्यथथः व्यथथ
व्यथामि व्यथावः व्यथामः
लिद
म.
६. विव्याथ वियथिथ
विव्याध-विअथ द्विः विव्यथतः विव्यथः
विव्यथिव ब. विव्ययुः विव्यथ विथिम वट-वेष्टने- वात- शेषवशधातुवत बट-परिभाषणे-वर्टात- शेषंपूर्ववत वनच- वति शेषंपर्ववत वधि-तिचित ... ट-बम-उदिरणे- वमति- वधाम- शेषंपूर्ववत , . ..
.
Page #559
--------------------------------------------------------------------------
________________
५१८ तिङलार्णवतरणिः-वकारादिपरस पदानि । वे-शोषणे- लट् लिट् लुट् . लट् लोद लह
प्र. ए. वार्यात वो वता वस्यति वायतु-तात अवायत डुप-बीजसंताने-छेदनेइति केचित्
लट
लङ्
लिङ्
लङ्
प्र. ए. वर्षात-वपते
लिट
म. उवाप
उपिथ-उपस्थ उवप-उवाप ऊपतुः जपथुः
अपिव ऊप
अपिम लुट, स्लट् लोट् प्र. ए. वना वस्यति वपतु-वपतात अवपत् वपेत्
आशीर्लिङ प्र. ए. उप्यात अवाप्सीत् अवप्स्यत वह-प्रापणे- वहति शेषरहधातुवत् वस-निवासे- लट, लिट् द्वि. म. प्र. ए. वसति- उवास अषतः उसिथ-उवस्य
लुट् लुट् श्राशीर्लिङ, लुङ, द्वि. ब. प्र. ए. वस्ता वयात उष्यात अवात्सीत अवाप्तां अवत्सः
लङ् अवात्स्यत् वेज-संवरणे-उभयदि
वयति-वयते वसि-वयसे वयामि-वये द्विः वयतः-वयेते वयथः-वयेथे
वयावः-वहे वर्यात-वयंते वयथ-वयध्ये वयामः-महे
. लिट् । उवाय-वा- उर्वायथ-वधिध-वधाथ जयतुः-अवतुः-ववतुः जययुः- अवथुः-अवधुः जयु:- जवुः- वः... क्रय- ...3व- बव
Page #560
--------------------------------------------------------------------------
________________
म.
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
लिट् उत्तम
उवाय-उवय- ववो द्वि. अयिव-विव-वविवब. यिम-अविम-विम
लिट् प्रात्मनेपदं घवे- जये- जवे विषे- यिषे-अविषे ववाते-जयाते-ऊवाते ववाथे- जयाथे-ऊवाथे वविरे-यिरे- विरे विध्ये-यिध्ये-विध्ये
उत्तम
ववे- जये-- ऊवे द्वि. विवहे-अयिवहे-अविवहे ब. विमहे-यिमहे-विमहे
म. श्रा
वाता- वातासि वातासे वातास्मि-वाताहे वातारी-वातास्थः वतासाथे वातास्वः-वातास्वहे वातारः-वातास्थ वाताध्ये वातास्मः-वातास्महे
लट् प्रा. ए. वास्यति-वास्यते- वास्यसि-वास्यसे वास्यामि-वास्ये द्वि. वास्यतः-वास्येते- वास्यथः-वास्येथे वास्यावः-वास्यावहे ब. वास्यति-वास्यते- वास्यथ-वास्यध्ये वास्यामः-वास्यामहे
लोद ए. वयतु-वयतात्-बयतां वय-वयतात्-वयस्व वयानि-बयै द्वि. वयतां-वयेतां वयतं-बयथां वयाव-वहै ब. वयन्तु-वयन्तां वयत-वयध्वं
वयाम-महे लङ
.
अवयत्-अवयत अवधः-अवयथाः वयं-अवये अवयता-अवयेतां अवयतं--अवयेयां अषयाच-नाक्यावहि अवयन-भावयन्त अवयत-अवयध्वं ऋक्याम-अवधामहि
.
Page #561
--------------------------------------------------------------------------
________________
५०
iivatio
द्वि.
तिङन्तार्थवतरणि: - वकारादिपरस्मैपदानि । विधिलिङ
a - a audi-arti
:- वरन्
प्र.
ए. ऊयात् - वासीष्ट द्वि. ऊयास्तां - वासीयास्तां ब. ऊयासुः - वासेरन्
iv chootos.
प्र.
ब.
लट्
ध्येय-संवरणेप्र. ए. व्ययति
व्यासीत्
म.
वयेः- वयेथाः
वयतं - वयेयाथां
वयेत - वयध्वं
वद धातोर्णिच लद प्र. ए. वायति
श्राशीर्लिङ
लुङ
प्र.
म.
अवासी::- अवास्थाः
ए. वासीत्- - प्रवास्त द्वि· वासिष्टां प्रवासातां प्रवासिष्टं प्रवासाथां प्रवासिस्व-प्रवास्वहि व. वासिषुः- प्रवासत अवासिष्ट अवाध्वं
अवासिस्म - वास्महि
अवास्यत्-अवास्यत - अवास्यतां अवास्यन्- अवास्यन्त
वास्येतां
वद व्यक्तायांचि लट् प्र. ए. वदति
उदद्यात्
म.
ऊया :- वासीष्टाः
ऊयासं-वासीय
ऊयास्तं - वासीयास्यां ऊयास्व-वासीर्वाह ऊयास्त-वासी ऊयास्म - वासीमह
लुङ
उत्तम
अवास्यं - अवास्ये
उ.
ari-ara
ara - aas वयेम-वयेमहि
अवास्याव - श्रवास्यावहि अवास्याम-श्रवास्यामहि
उ.
म.
अवास्य- अवास्यथाः अवास्यतं - अवास्येथां
अवास्यत अवास्यध्वं
उ.
वासिषं प्रवासि
लिट्
विव्याय-विव्ये - व्याता - वीयात् - व्यासीष्ट
अव्यास्त
व्यास्तां
उवाद ऊदतुः उर्वादथ- वदिता प्रवादीत् अवदिष्यत्
वीवदत्
खर
वादयिष्यत
Page #562
--------------------------------------------------------------------------
________________
वद- धातोस्सन
' वद- धातोर्यङ्वद- धातोर्थङ, लुक् -
वी- गतिव्याप्ति प्रजनकात्य सनखानदनेषु-लट्
तिङन्तार्णव तरणिः - धकारादिपरस्मैपदानि । ५
विवदिषति
वावद्यते - अवावदिष्ट अवावदिष्यत् घावदीति - वावत्ति अवावदीत् प्रवादयत्
प्र. ए. वेति-वीत: - वियन्ति - वेपिलिट् लुद लट् लाद
लङ् विधिलिङ प्र. ए. विवाय वेता वेष्यति वेतु-वीतात् श्रवेत् वीयात्
लु
लड़
आशीर्लिङ् प्र. ए. वियात्वीयास्तां अत्रकारोपधात्वंतरंप्रश्लिष्यते - एति - ईतः - इयन्ति-ईयात् -
वैषीत्
वेष्यत्
शेषंलाधातुवत्
वा-गति गंधनयो:
वच - परिभाषणे -
प्र. ए. उवाच
विद-ज्ञाने
द्वि
ब.
प्र. ए. वक्ति-अयमन्ति परोनप्रयुज्यते - झिपरइत्यपरे
लिट् लुट् वक्ता
लट्
लट्
आशीर्लिङ उच्यात्
प्र.
वेद-वेत्ति विदतुः - वित्तः विदुः - विदन्ति
लिट् प्र. ए. विवेद - विदांचकार
म.
लख
लट् लोट् वक्ष्यति वक्तु-वक्तात् प्रवक्
लुङ् अवोचत्
लट्
म.
लड़
अवक्ष्यत्
वेथ्य - वेत्सि विदथुः - वित्युः विद-विथ्य
लुट्
लट्
वेदिता वेदिष्यति लोट्- रूपांतरं
उ.
वेद-बेि विद्व-विध्वः विद्व - विध्मः
लोट्
म.
वेत्तु - वित्तात् विद्धि
म.
विधांकुरु तात् विधांकुरुतं विधांकुरुत
प्र.
ए. विधांकरोतु -विधांकुरुतात् द्विविधांकुरुतां ब. विधांकुर्वन्तु
लुड
लड़
लड.
लिङ् प्र. ए. वेत्-वेः विद्यात् श्रवेदीत् अवेदिष्यत् अवशिष्टान्यानि द्वि. विद्यातां प्रशोर्लिङ, विद्यास्तां
लिङ वच्यात्
उ.
विधांकरवाणि विधांकरवाव
विधांकरवाम
Page #563
--------------------------------------------------------------------------
________________
५२२ तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । वश-कांती-लुक्ए. वष्टि
अश्मि उष्टः उर्षान्त
उश्मः
me
लिट
ane
लुट्
उवाश उशिथ
उवाश-उवश जशतु जशथुः
शिव जश
अशिम लट् लोट्
लङ लिङ प्र. ए. वशिता वशिष्यति वष्टु-उष्टात् अवट् वश्यात्
श्राशीर्लिङ • लुङ लङ प्र. ए. उश्यात अवशीत् अशिष्यत-अवशिष्टान्यह्यानि विजि-पृथक्भावे-लुः स्वरितेत्- लट् वेवेक्ति वेवेति
वेजिम वेविक्तः विक्यः विज्वः वेधिति विक्य
वेविज्मः लिट्
विवेज
विविजतुः
विर्वोजथ विवजयुः
विवेज विविजिव विविजिम
विविजुः
विविज
वेक्ता
वेतारी
वेतासि वेक्तास्यः वेक्तास्थ लद
वेतास्मि वेक्तास्वः वेक्तास्मः
वेतारः
वेति वेक्ष्यसि .. वेत्यामि वेत्यतः
वेत्ययः वेत्वावः वेान्त ...... बेत्यय... ..... बेस्यामः
Page #564
--------------------------------------------------------------------------
________________
५२३
तिङन्ताधतरणि:-वकारादिपरस्मैपदानि ।
लोद वेवेत-विक्तात् विग्थि-विक्तात् विजामि वक्तां विक्तं
वेविजाव वेविजतु वेविक्त
वेविजाम
अवेवेक-अवेवेग सर्वोवक्तां अवविजः
अवेवेक-अवेवेग अवविक्तं अर्वोवक्त विििलङ
अवेविजं अविव अविज्म
वेधिज्यां
विज्यात वेविज्याता विज्युः
वेधिज्याव
वेविज्याः वेविज्यातं विज्यात श्राशीर्लिङ
वैविज्याम
बिज्यात् विज्यास्तां विज्यासुः
विज्याः विज्यास्त विज्यास्त
विज्यासं विज्यास्व विज्यास्म
अवैन
अवैषीत् अवैक्तां अवैतुः
अवैव
अवैतीः अवैक्तं अवैक्त लङ,
अवैम
अवेत्यत् अवेत्यः
अवयं द्वि. अवेयता अवेत्यतं
अवेक्ष्याव अवेयन् प्रवक्ष्यत
अवेत्याम विजिर्-धास्वरितत्वादात्मनेपदमपि
लट् लिट् लुट् . लट् लोट् लङ् । प्र. ए. वेवितो. विविजे वेता वेश्यते वेवितां अर्वोवत
Page #565
--------------------------------------------------------------------------
________________
५२४ तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि ।
विधिलिङ् प्राशीर्लिङ् लुङ् टुङ् प्र. ए. वेविजीत वितीष्ट अविक्त अवेयत-दत्यायह्माान विजिर्-धाताहेतुरिणच्- लट्
लुइ प्र. ए. जयति-वेजयते- अवीविजत्-अवीविजत
लुङ, अवजयिष्यतविजिर-धातोस्सन- लट् यङ् लट् यङ् लुक
प्र. ए. विविक्षते- विज्यते वेविजीति-क्ति इत्याचं विष्ल-व्याप्ती
लट् वेष्टिवेत्ति
वेवेष्मि द्वि. विष्टः
वेविष्टः
विष्वः ब. विति वेबिष्ट
विष्मः
लिद
प्र.
उ.
ववष
विविषतुः
विवेषिय विवषथुः विविष
নিন विविषिव विषिम
विषुः
घेष्टा
वेष्टारो वेष्टारः
बेष्टास्मि वेष्टास्वः वेष्टास्मः
वेष्टासि वेष्टास्यः बेष्टास्थ
लद वेतसि वेत्यथः वेक्ष्यथ
त्यति वयतः वन्ति
वेक्ष्यामि घेत्यावः वेत्यामः
लोद
ए. वेवेषु-विष्टात द्विः विष्टां बा वेषिपतु
विठ्ठ-वैविष्टात वेविषाणि
विष्टं ..शिष्ट
विषाम
धेविषाव
..
Page #566
--------------------------------------------------------------------------
________________
५२५
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदामि।
लङ, अवेवेट-अवेवेड अवेवेट-अवेवेड प्रवेविषं अवेविष्टां अविष्टं अर्वोवष्व अविषुः प्रवेविष्ट प्रवेविष्म
विधिलिड़ा
विष्यात वेविष्याता विष्युः
वेविष्याः विष्यात विष्यात श्राशीलिज
विष्या वेविष्याव विष्याम
विष्यात विष्यास्तां विष्यासुः ..
विष्या: विष्यास्तं विष्यास्त
विष्यासं विष्यास्व विष्यास्म
अविषत् अविषतां अविषन्
अविषं अविषाव अविषाम
अविषः अविषतां নিয়ন लङ
म. अवेक्ष्यः अवेयतं
अवेत्यत लट् प्रात्मनेपदं
ए...
अवेदयत अवेत्यता अवेयन्
अवेयं सावत्याव अत्याम
धेविष्टे विते
वेधिषे वेविषात वेविषाथे विष्वहे वेविषते विके-ध्ये वेविष्णहे
लिद खुद बद , लोद लड विधिलिड श्राशीतिक प्र. ए. विविषे वेष्टा वेश्यते विष्टा अविष्ट वेषिषीतः विती
Page #567
--------------------------------------------------------------------------
________________
५६
तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि । .
ए. अविक्षत द्विः अवितातां
अवितन्त
अवितधाः अविताथां - अवितध्वं लङ्
अवित्ति अवितावहि . अविवाहि
ए. अवेत्यत अवेक्ष्यथाः अवेत्ये द्वि. अवेत्येतां अवस्येथां अवेयार्वाह ब• अवेत्यन्त अवेयध्वं अवेत्याहि व्युष-दाहे-श्यन् लट् लिद
प्र. ए. व्युति विव्योष विव्युषतुः अव्याषीत वीड-चोदनेलज्जायांच- लट्- ब्रीति विद-सत्तायां लट्- विद्यते व्यथताडने- लद लिद प्र. ए. विति विव्याध विविधतुः विव्याधिय-विव्यद्ध
व्यदा- व्यत्स्यति-विध्यात अव्यात्सीत अव्यत्स्यत् व्युष-विभागे- लट् लुङ - प्र. ए• व्युष्यति अव्युषिष्यत् व्युसित्येके व्यस्यति । वसु-स्तंभे- लट - वस्यति लिट - बवास पश-वरणे- लट् लिट् लुद लट् लोद
प्र. ए. वृति ववर्श वर्शिता वर्शियति वृश्यतु-वृश्यतात् वा-वरणे-नुः लद लिद
प्र• ए. वृणोति-वृणुते वधार-वने- वरिथ-ववृव-वत्वहे..
वरिता- वरीता- अवारीत- इति श्नुः ओ-वश्यूच्छेदने- लट् लिद प्र• ए• वर्चात- वनश्च-प्रश्चतु- वश्चिथ-बनष्ट .
आशीनिक लुक, खुङ् प्र. ए. प्रश्चात् अवश्चीत अवादीत . व्यव-व्याजीकरणे- लद लिद
नयति विव्याच-विविचतुः व्याचता.
..
Page #568
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-वकारादिपरस्मैपदानि । . ५२७
श्राशीर्लिङ मुङ . प्र. ए. विच्यात अव्याचीत अाचत विध-विधाने- विधति वेधितावण- प्रीणने- लट् लिट् लुट् . लद लोट् लुङ,
प्र. ए• वृति- ववर्ण वर्णिता वर्णिष्यति वृणतु-तात अवणत उडू-उपमने-पवर्मयादिरिन्थे वृहति- वर्हिताविल-संवरणे- लट् लिट् लुट् लट् लोट
प्र. ए. विलति विवेल वेलिता वेलिष्यतु विलतु-तात प्र. ए• अविलत् विलेत- विल्यात् अवेलीत्-अवेलिष्यत विच्छ-गता- लट् लिट् म. ए. विच्छाति विच्छायांचकार विविच्छ विच्छयिता विच्छिता विश-प्रवेशने लट् लिट् लुट् लट् लोट् प्र. ए. विशति विवेश- वेष्टा वेति विशतु-विशतात
लङलिङ, श्राशीर्लिङ, लुङ.. स्टुङ, . प्र. ए. अविशत विशेत विश्यात अविशत अवेद्यत इतिशः ओ-विजी-भयचलनयोः-प्रनुम्
लट् द्वि लिट् मा लुट लुक प्र. ए. विनक्ति विनतः विविजिथ विजिता अविजीत वृजी-वर्जने- लट् लिट्
प्र• ए. वृक्ति ववर्ज अवृणक अव त इतिश्नम् वृज-धरणे-ना- लट् लिट् । प्र. ए. वृणाति-वृणीते ववार-ववर-वबरतुः लुट्
पाशीर्लिङ आत्मा म. ए. रिता-वरीता कात- परिपोष्ट-वर्षोष्ट
लुङ, श्रात्मनेपद प्रथ. म. ए• अवारीत अरिष्ट-अवरीष्ट-अवर्ट
..द्वि. अवारिष्टां प्र. ए. अरिष्यत-अवरीयत-अरिष्यत-अवरीष्यत- इत्यायूह्मानि व-वरणे-हरणदत्येके- लद लिद लुछ
म. ए. रणाति ववार इत्यादि ...
Page #569
--------------------------------------------------------------------------
________________
५३०
तिङन्तावितरणिः- वकारादिपरस्मैपदानि ।
व्ली-वरणे
लद
लुङ
लड
लिद लुद प्र. ए. ब्लिनाति विव्लाय व्लेता अव्लैषीत् चाटनेष्यत् विष-विप्रयेोगे - लट् लिट् लुद लुट् लोद
प्र. ए. विष्णाति बिवेष वेष्टा वेक्ष्यति विष्णातु - वो-वरणे - लट् व्रीणाति-विणाति लिट् वित्राय
लुद लट्
लोद
प्र. ए. नेता प्रेष्यति वीणातु - व्रीणीतात् त्रिणातु-त्रिणीतात् प्रेषीत्
अथ स्वार्थि
लुट्
लुट्
लिट् वर्णयांचकार वर्णयिता वर्णयिष्यति लड लिङ श्राशीर्लिङ प्र. ए. वर्णयतु-तात् अवर्णयत् वर्णयेत् वर्यात्
वर्ण- प्रेरणे- लट्
प्र. ए. वर्णयति
लो
लुङ
प्र. ए. अववर्णत् वल्क- परिभाषणे
लट् प्र. ए. वल्कयति
लड़
वर्णयिष्यत् इत्यादि
लिद
वल्कयामास
- विभाजने
लट्
लट् लोट्
प्र. ए. घंटयति वंटयिष्यति वंटयतु-ताल वज - मार्ग संस्कारगत्योः
लट्
लड
प्र. ए. व्राजयति अम्राजयत्
बल - प्राणने
लट् लिङ् आशीर्लिङ लुङ
प्र. ए. वालयति वालयेत् वाल्यात् अवोवलत्- अविवलत् व्यप-क्षेपे- लट्
प्र. ए. व्यापयति विप-व्ययइत्येके लद
प्र. ए. वेपयति वर्द्ध छेदनपूरणयेाः लद् प्र. ए. वर्धयति -
लड
अव्यापयिष्यत् लिट् वेपयांचकार
लुट् वल्कयता
लाद प्र. ए. वर्धयतु - वर्धयतात्
लुट् वर्धयिता
लद वर्धयिष्यति
लड़ लिङ प्राशीर्लिद अवर्धयत् वर्धयेत् वत्
लुढ
प्र. ए. अववर्धत्
इति वकारादिपरणिजंतरपरस्मैपदिनः ।
लड
वर्धयिष्यत
Page #570
--------------------------------------------------------------------------
________________
५३
तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि ।
अथ शकारादिपरस्मैपदानि । ज्युतिर-क्षरणे-यकारर तोपि- लद
'श्च्योति श्च्योतसि श्च्योतामि श्थ्योततः श्च्योतयः श्च्योतावः श्च्योति श्च्योतथ श्च्योतामः
लिट्
ब
चुश्च्योत चुश्च्योतिष
चुश्च्यात चुश्च्युततुः चुश्च्युतः
चुश्च्युतिव चुश्च्यतः चुश्च्युत
चुश्च्युतिम __लुट् . लोट म. ए. श्योतिता श्च्योतिष्यति श्च्योततु-श्च्योततात अश्च्योतत्
विधिलिङः श्राशीर्लिङ् लुङ, म. ए. श्च्यातेत श्च्युत्यात अश्च्युतत-अश्च्योतीत अश्च्योतिष्यत्
हेतुमगिणच् लट्.
. प्र. ए. श्च्योतर्यातधुंध-शुद्धी- .
लट् शुंधति शुसि शुंधतः शुंधथः
शुंधावः शुंन्ति शुंधथ
शुंधामः लिद
म. शुशुध
शुशुधिथ शुशुंधतुः
शुशुंधयुः शुशुंध
म.
शुंधमि
शुशंध
शुशुधिम
लुट
शंधिता शुंधितारी शंधितारः
शंधितासि शंधितास्थः शुधितास्य
शंधितास्मि शंधितास्वः शुचितासमः
Page #571
--------------------------------------------------------------------------
________________
५३०
ivaho is
র
ब.
ivatioo fo
द्वि.
ब.
Tichio is
chootis
न.
iv choos
तिङन्तावतरणिः - शकारादिपरस्मैपदानि ।
लट्
म.
शुधिष्यसि
शुधिष्यथः
शुधिष्यथ
प्र·
शंधिष्यति
शंधिष्यतः
शुधिष्यन्ति
प्र.
शुंधतु- शुंधतात्
शुंधतां
शुंधन्तु
प्र.
अशुंधत्
अशुंधतां
अशुंधन्
प्र.
शुंधेत्
शंधितां
शुंधेयुः
शुध्यात्
शुध्यास्तां
शुध्यासुः
प्र.
शुंध अशुधिष्टां अशुंधिषुः
धिष्यत्
लोट्
म.
शुंध-शुंधतात्
शुंधतं
शुंधत
लङ
म.
अशुंध:
अशुधतं
अशुंधत
विधिलिङ्
म.
शुंध:
शुंधतं
शुंधत
श्राशीर्लिङ
म.
शुध्याः
शुध्यास्तं
शुध्यास्त
लुङ
म.
अशुंधीः
अधिष्टं
अशुंधिष्ट
तड
म.
अधिष्यः
उ.
शुंधिष्यामि शंधिष्यावः
शुधिष्यामः
उ.
शुंधानि
शुंधाव
शुंधाम
उ.
अशुंधं
अशुंधाव
अशुंधाम
उ.
शंधेय
शुंधेव
शुंधम
उ.
शुध्या
शुध्यास्व
शुध्यास्म
उ.
शुंधिषं
अधिष्व
अर्शधिष्म
3.
अर्शधिष्यं
Page #572
--------------------------------------------------------------------------
________________
द्वि.
ब.
तिङन्तार्णव तरणिः - शकारादिपरस्मैपदानि ।
लड़
प्र.
शुधिष्यतां अशुंधिष्यन्
लगि - गत्यर्थ: - लट् प्र. ए. श्लंगति
श्रगि- गत्यर्थ:
शिलगि - गत्यर्थ: - शिधि - गत्यर्थ:
शुभ-भाषणे
शुंभ-भाषणे
शोण-संघाते
श्लो-संघाते
शुच्च-अभिषवे
अशुंधिष्यतं अधिष्यत
शुंध - धातोर्हेतुमणिच्- लट्
लुङ
लड़
प्र. ए. शुंधयति - अशुशुंधत अशुंधयिष्यात शुंध-धातोस्सन्— शुशुंधिपति अशुशुंधिषिषीत् अशुशंधिषिष्यत् शुंध- धातोर्यङ्- शोशुंध्यते - अशोशुधिष्ट- अशोशुधिष्यत शुंध-धातोर्यङ् लुक् - शोशुंधीति - शोशुद्धि-अशोशुंधीत्-अशोशुंधिष्यत् श्राट - गत्यर्थः - श्राखति - शेषंराखधातुवत्
श्शील- निमेषणेशूल - रुजायांशेल-गती
लिट् शश्लंग
म.
शंठति
शौडति
शुच-शोकशो - गर्व
शट- रुजाविशरणगत्यवसादनेषु - शटति शेषंलखधातुवत्
शिट्ट - अनादरे
शठ-वैटलेच
शुठि-शोषणे
घोड़-अनादरे
शर्ब-तौ
शर्बति
शोभति -
उ.
अंगति
लिंगति
शिघति
शोचति
शेषंलुटधातुवत् शौति- शेषाद्रधातुवत्
शंभति
शोणति
शंधिष्याव अशं धिष्याम
शोर्णात
शुच्चतिश्शीलति -
शिद्धति- शेषंविधातुवत्
शठति
शूलतिशेलति
लुट्
लट्
श्लंगिता श्लंगियत- इत्याद्यूह्यं
शेवगधातुवत्
शेषं पूर्ववत्
शेषं पूर्ववत्
५३१
शेषंशट-धातुवत् शेषंलुठिधातुवत्
शेषं शोधातुवत्
शेषंवभ्रधातुवत्
शेषं शुठधातुवत शेषंशुंधधातुवत्-भासनइत्येके शेषंलोड्रधातुवत्
शेषं पूर्ववत्
शेषंफुल्ल - धातुवत्
शेषमीलधातुवत
शेषरूषधातुवत्
शेषंबेलधातुवत्
Page #573
--------------------------------------------------------------------------
________________
३२ तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि । खल-आशुगमने- खलति
মাথান श्वल्ल-आशुगमने- वल्लतिखर्व-हिंसायां- शर्वति
शेषंपूर्ववत राष-प्रसवे- অয়ন
शेषंशलधातुवत शिष-हिसार्थ:- शेषति
शेषंशिटधातुबत शष-हिंसार्थः शति- शशिषधातुवत् श्रिषु-दाहे
श्रिषति- মুহিন श्लिशुदाहे- श्लेषति
शेषपर्ववत शश-खतगतो- शति
शेषंशष-धातुवत असु-गतो- श्रसति- शेषंपूर्ववत शंसु-स्तुती- शंसति शेषंशंधधातवत शोल-गती- लट् लिट् लुट् लद लोद म. ए. शोलति- शुशाल शोलिता शोलिष्यति शोलतु-तात
लङ लिङ् प्राशीलिङ लुङ् सुद्ध प्र. ए. अशोलत् शोलेत शोल्यात अशोलीत अशलिण्यत शण-दुर्गती- शति- शेषंशषधातुवत श्रण-दाने- अति शेषंपूर्ववत श्रध-हिंसासंश्लेशनयो:-अति- शेषपूर्ववत श्रा-पाके- लद लिद लुट् खद लोद प्र• ए• श्राति शश्री श्राता श्रास्यति पातु-श्रातात् अत्रात
विधिलिड प्राशीलिङ - प्र. ए. पायात श्रायास-श्रेयात शल-गतो- शति- शेषंशणधातुवत टपिन-सेवायां लद लिद लुट् लुद लोट् - प्र. ए. अति शिवाय अयिता यिति अयतु-ताह
लङ् लिङ प्राशीर्लिङ् लुङ् खुङ प्र. ए. अश्रयत येत- श्रीयात अशियत अयिष्यत शै-पाके- लट् लिट् लुद लट् लोद प्र. ए. शाति शशी शाता शास्यति शायतु-शायतात्
विधिलिक, प्राशीलिङ नुङ, सह प्र. ए. शाये- सायात अशाशीत अशास्त
Page #574
--------------------------------------------------------------------------
________________
५३
तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि। पाने- लद - प्र. ए. श्रायति- शेषपूर्ववत उ- शान-तेजने- शिशांसति- शेषंदानधातुवत उ- शष-अपालंबे- शति- शप्ता- शेषश्रधधातुवत दरो-भिवर्गात-वृध्यो:
वयति . खर्यास श्वयामि श्वयतः
श्वयथः श्वर्यान्त
श्वयामः
.
.
श्वयावः
श्वयथ
शुशाव- शिवाय
शुशुवतुः-शिश्वियतुः ब. -शुशुवुः- शिश्वियुः
शुशविथ-शिवयिथ शुशुवथुः- शिश्विययुः शुशव- शिविय
उत्तम
दि.
शुशाव- शुशव-शिश्वाय-शिश्वय शुविव-शिाियव शुविम-शिविर्वायम
म.
खयिता श्वयितारी श्वयितारः
बट, प्र. ग. यिष्यति
यितासि श्वयितास्थः
यितास्थ लोट खयतु-श्वयतात्
श्राशीलिक
वयितास्मि यितास्वः वयितास्मः लक
लिइ अश्वयत्
स्वयेत्
म.
शयाः
शयात् शयास्तां . शयासुः
शयास्तं शयास्त
शूयासं शयास्व - शयास्म
उ.
ए. अश्वत्-अश्वयात्
अश्व-प्रश्वयिवं
अश्वियत्
अधिखियः
Page #575
--------------------------------------------------------------------------
________________
५३४ . तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि ।
द्विअश्वतां-अभिंयष्टां- अश्वतं-अश्वयिष्टं- अश्वाव-अश्वयिष्व
अशिश्वियतां अशिश्वियतं- अशिर्वायव ब. अश्वन-अवयिषुः- अश्वत-अश्वयिष्ट- अश्वाम-अयिष्म अशिश्वियन अशिश्वियत- अशिर्वायम
___लुङ, अश्वयिष्यत् श्वि-धाताहेतुमणिच् लट्
प्र• ए• श्वायर्यात-श्वाययते- अश्वत्-अशिश्वयत् लाए-कत्थने- लट्- श्लाघति-शेषं द्राधातुवत् शुक-गती- लट् लिट, लुट, लूट लोट _प्र. ए. शोकति शुशंक शोकता शोकिति शोकतु-तात्
लङ् अशोकत् अलाख-व्याप्ती- लट् शाखति- शेषराधातुवत्
गि-इत्यर्थः- लट् वंगति- शेषंजुगिधातुवत्
शु-श्रवणे
लट
ए.
शृणोति शृणुतः
शृणोषि शृणुयः सणुथ लिद
शृणामि शृणुवः-एखः शृणुमः-शुभमः
एखन्ति
म.
उ..
शुश्राव
शुश्राव-शुश्रव
शुश्रुवतुः
शुनोथ शुश्रुवयुः शुश्रुव
शुश्रव
1.
श्रोता द्रिः । श्रातारा
श्रोतारी श्रोतार:
म. श्रोतासि श्रोतास्थः श्रोतास्य
श्रोतास्मि श्रोतास्वः श्रोतामः
ब.
Page #576
--------------------------------------------------------------------------
________________
ivajibo
schoo
ivjco is
vivatio is
द्वि.
iv jio ra
iv choo is
तिङन्तावतरणि: - शकारादिपरस्मैपदानि । ५३५
लद्
प्र.
श्रोष्यति
श्रोष्यतः
श्रोष्यन्ति
प्र.
अशृणोत् श्रशृणुतां
अण्वन्
प्र.
शृणुयात्
यातां
शृणुयुः
प्र.
शृणोतु श्रुतात् श्रुणु-शृणुत
तां
तं
शृण्वन्तु
प्र·
यात्
श्रयास्तां
श्रयासुः
प्र.
श्रोत्
श्रष्टां
श्रीषुः
म.
प्र.
अश्रोष्यत्
श्रोष्यसि
श्रोष्यथः
श्रोष्यथ
लाद
म.
त
लङ्
म.
अणोः
शृणुतं
गुत
विधिलिङ
म.
शृणुयाः
यातं
शृणुयात
आशीर्लिङ
म.
श्रयाः
श्रयास्तं
श्रयास्त
लुड
म.
श्रौषीः
अभीष्टं
अश्रौष्ट
लड
म.
अश्रोष्य:
उ.
श्रोष्यामि
श्रोष्यावः
श्रोष्यामः
उ.
हिनि
शृणवाव
शृणवाम
उ.
प्रणवं
अशृण्व-प्रणव अयम-शृणम
उ.
शृणुयां
शृणुयाव
शृणुयाम
उ.
यासं
श्रयास्व
श्रयास्म
उ.
अश्रौषं
श्रौष्ठव
अश्रौष्म
उ.
श्रोष्यं
Page #577
--------------------------------------------------------------------------
________________
३६
तितावतरणि:-शकारादिपरस्मैपदानि ।
द्विः अयोध्यता अश्रोष्यतं. अश्रोष्याव ब. अश्रोष्यन् । अश्रोष्यत अश्रोष्याम शु-धातोहेतुमगिणच- लद
म. ए. श्रावति-श्रावयते शिवत-अशुश्रवत् शु-धातोस्सन्- शुश्रर्षात श्रु-धातोर्यङ्- शोश्रयते शु-धातोर्यङ् लुक- शोश्रवीति-शोश्रोति शिघि-आघ्राणे- शिंतिशील-समाधी- शीलति शल-रुजायां संघातेच-शलति शव-गती- शर्वात शंशु-हिंसायां- शंसतिशदल-शातने- विशीर्णतायामयं- शीयते- शेदिथ- शशद्ध
शत्ता- शयति- शीयतां- अशीयत- शीयेत
शयात्- अशदत्- प्रशस्यत्- शेषंधाधातुवत् सध-उंदने- शर्धति शु-श्रवणे- श्रृणोति- श्रुणुवः- शृण्व:- शुश्रवतुः शुविध
शुश्रोथ- श्रोता- अणु- अणवानि श्रुणुयात- अयात्
अश्रौषीत - अश्रोष्यत्- रतिशप अथ लुक- श्रा-पाके- लट्- अाति- शेषवाधातुवत शवस-प्राणने- लट्
लद लह, म. ए. वसिति-श्वसंति सिता पखसीत् -अश्वसत्
लिङ, लुङ, प्र• ए• श्वस्यात् अश्वसीत् सासु-अनुशिष्टी- लद लिद लुट् सूद
प्र. ए. शास्ति सशास शासिता शासिति ... द्वि. शिष्टाः ...... ब. शासति
शशासतुः
Page #578
--------------------------------------------------------------------------
________________
सिडन्तार्णवतरणिः-शकारादिपरस्मैपदानि । . ५७
लद विधिलिङ् प्राशीर्लिट प्र. ए. शास्तु-शिष्टात अशात् शिष्यात शिष्यात म. ए. साथि-शिष्टात
लोट्
अशिषत अशासिष्यत- अवशिष्टान्यह्मानि- इति लुक अध प्रयन-शो-अनूकरणे- लट् लिद लुद लह, लुङ
प्र. ए. यात शशी शाता अशाशीत अशात शुष-शोषणे लद लुङ,
प्र. ए. शुष्यति अशुषत् शिलव-प्रालिंगने- लट् लिट् लुद
प्र. ए. श्लिष्यति शिश्लेष- श्लेष्टा लुङ, ए. अश्लितत् द्वि. अश्लिलतां ब. अश्लितन
अनालिंगनेतुसमाश्लिषज्जतुकाष्ठंप्रक-विभाषितोमर्षणे- लट् लिट् लुद
प्र. ए. शयति शशाक शक्ता
शक्यत शेके
अशकत -अशकतां अशत्यत्
अशक्त- अशतातां अशक्यत शुध-शाचे- लद
म. ए. शुध्यति- शोद्धा अशुधत् प्रम-उपशमे लद लिद
म. ए. शायति शशाम-शेमतुः मिता अशमत् समु-तपसि खेदे च- लट्
लुङ, प्र. ए. श्राति अश्रमत् धुचिर-पूतीभावे- लद
प्र. ए. शुयति- अशुचत् - अशोचीत् शिव-निशाने-मनुः लट् प्रा. लिद लुद
ए. शिनोति- शिनते शिशाय शेता दि. शिनतः
शिश्ये ब. शिवन्ति ___. लुङ गीत -अष्ट
Page #579
--------------------------------------------------------------------------
________________
५८ . तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि । शक्ल-शक्तो- शक्नोति- अशकत शुभ-शुंभ-शोभार्थः-शः लद लिट्
प्र• ए• शुभति- शुशोभ
. शंभति- शुशंभः । शुन-गती- लद लिट् लुट् बद लोद प्र. ए. शुर्नात शुशोन शोनिता शोनिति शोनतु-तात
लङ् विधिलिङ प्राशीर्लिङ् लड़ प्र. ए. अशुनत् शुनेत् शुन्यात् अशोनिष्यत् शिल-उभे- शिलति- शिशेल हेतुमण्णिच अदल-शातने- लट- शीयते शादर्यात-गतौतुशादर्यात
लिट्
लुट
प्र. ए• अशीशतत् -अशीशदत् अशायिष्यत् शिष्ल-विशेषणे-श्नम्- लट् ।
प्र. ए. शिनषि-शिष्टः-शिंन्ति शिशेषिथ शेष्टा लट् लोद
लङ लुङ, प्र. ए. शेयति शिंधि-शिनषाणि- अशिनट् अशिषत् इति श्नम् ___ अथ भना- लट् लिट-द्वि. उ. शू-हिंसायां- शृणाति शश्रतुः-शशरतुः शरिव-शनिव. लुट्
लोद. म. लिङ लुड. प्र. ए. शरीता-शरीता शृणीहि शीर्यात अशारिष्टां
खड़, अरिष्यत् -अशरीष्यत् अंध-विमोचनहर्षणयोः- . लट् लिद म.
प्र. ए. अधाति शेधतः श्रेधिय
अधुः
अंध-ग्रंथसंदर्भ-अर्थभेदात्युनः पार:- लिट् शश्राध- पर्ववत् अथ स्वार्थणि-
लद लिद अध-प्रयवे-प्रस्थानरत्येके- आधति श्राधयांबभूव अंब-संबंधे- लद लुट् स्वद
म. ए. शंबर्यात शंबीयता शंबयिष्यति अठ-ईस्कारगत्यो:- लट् लोद .
प्र. ए. साठयति, शाठयतु-शाठयतात.
Page #580
--------------------------------------------------------------------------
________________
३e
लक्ष
लह
नषत
ल
____ तिहन्तार्यवतरणि:-शकारावात्मनेपदानि। स्वठ-प्रसंस्कारगत्यो:- लट् .
. प्र. ए. खाठयति अश्वाठयत् श्लिष-लेषणे- लट् लिङ, श्राशीलिद
प्र. ए. श्लेषति श्लेषयेत् श्लेष्यात् पण-दाने- लट् __प्र. ए. आणति अवार्णायष्यत इत्यादि शुल्ममाने- लद लिट्
प्र. ए. शुल्भर्यात शुल्मयांचकार शुल्यिताशूर्प-माने- लद
लोट - प्र. ए. शूर्पयति शूर्पयिति शूर्पयतु-शूर्पयतातशुल्क-प्रतिसर्जने- लट् लङ विधिलिक,
प्र• ए• शुल्कति अशुल्कयत् शुल्कयेत् श्वर्त-गत्यां- लद ___प्र. ए. वर्तयति प्राशीलिङ अवध-गत्यां- श्वभर्यात- खभ्यात् गुठ-बालस्ये- लद लुङ
प्र. ए. शोठयति अशशुठत् शुठि-शोषणे- सट् खुङ,
प्र. ए. शुंठयति अशुंठयिष्यत्- इति णिजंता:- .
___ अथ शकाराघात्मनेपदानि । विटि-श्वत्ये
.. लद ए. खिंदते खिंधसे खिंदे द्विः खिंदेते विदेथे खिंदावहे खिंदन्ते
खिंदध्ये खिंदामहे - लिद
शिश्विंदे
__ शिखिदिर
शिविदिषे.. शिविंदे शिविंदाथे शिश्विंदिवहे ििदिने शिखिदिमहे
Page #581
--------------------------------------------------------------------------
________________
तिअन्तार्णवतरणिः-शकारामात्मनेपदानि ।।
लुट
विदिता
विंदितारी बदिताः
विदितासे विंदिताहे खिदितासाये विंदितास्वहे खिदिताध्ये विदितास्महे लट
विदिष्यते विदिष्यते खिदिष्यन्ते
विदिष्यसे विदिष्येथे विदिष्यध्ये लोट
विदिष्ये विदिष्यावहे विदिष्यामहे
खिंदतां विदेता विंदन्तां
खिंदस्व विदेथां विंदध्वं
लङ
खिंदै विंदावहै खिंदामहै
द्वि.
अश्विंदत अश्विंदेतां अश्विदन्त
अश्विदथाः अश्विंदेयां अश्विंदध्वं विधिलिङ
अश्विंदे अश्विंदावहि अश्विंदाहि
.
विदेत खिंदेयातां खिंदेरन्
'विंदेवाः .. . विंदेय खिंदेयाथां विंदेवाह खिंदेध्वं खिंदेहि माशोर्लिन
विदिषीष्ट खिदिषीष्ठाः खिदिषीय खिदिषीयास्तां विंदिषीयास्थां खिंदिषीर्वाह खिदिषीरन् विदिषीढ़ विदिषीमहि
ह.
अश्विविष्ठ
अश्विदिष्ठाः
अश्विदिदि...
Page #582
--------------------------------------------------------------------------
________________
- तिहन्तार्णवतरणिः-शकारामात्मनेपदानि ।
अखिदिषातां अखिदिषत
अखिदिषाथां अविदिष्यहि अखिदिळ-वं अश्विंदिहि
अश्विदिष्यत अविदिष्यथाः अश्विदिष्ये द्वि. अश्विदिष्येतां अश्विदिष्येयां अश्विदिष्याहि
अश्विदिष्यन्त अविदिष्यध्वं अविदिष्याहि शिवदि-धाताहतुर्मागणच-लट
लिट प्र. ए. खिंदयते-खिंदर्यात विंदयांचशे-चकार
लोट म. ए. खिंदयिता विंदयिष्यते-ति- विंदयतां-खिंदयतु
लङ . विििलङ प्राशीर्लिङ प्र• ए. अश्विंदयत-त्- विंदयेत-त् वियिषीष्ट-विंदयात्
5
प्र. ए. अशिखिंदत-त् अविंदयिष्यत-त्- इत्याद्याम् । शिर्वाद-धातोस्सन- लद
लुङ प्र. ए. शिविदिषते अशिविदिषिष्ट- अििदिषिष्यत भिवति-धातोर्य- शेविंदाते- अशेखिदिष्ट- अशेखिदिष्यत शिवटि-धातोर्यङ्लुक् - शेश्विंदीति-शोखित्ति- लिद शेखंदांचकार
खट् लोट प्र. ए. विंदिता शेविदिष्यति शेखिंदीतु-शेश्विंतु,
. अश्विंदीत् ।
अश्विन शेखिंयात्- शेखिंयातां-शेविंगुः । पाशीर्लिङ
र. शेखिशात्
अश्विदीत्
अििदव्यत् -
द्वि. शेखिंद्यास्तां + शेविंयासुः अधि-शैथिल्ये- अंधते- शेषंकिधातुवत् पील-शेचने- शीकते-विचीलाधातुवत् ।
।
Page #583
--------------------------------------------------------------------------
________________
५४२ तिङन्तार्णवतरणिः-शकारामात्मनेपदानि ।। श्लोक-संघाते- शोकते- शेषलोवृधातुवत् अकि-गती- अंकते- शेषंधिधातुवत श्लगि-गती- श्लंगते- शेषपूर्ववत् कि-शंकायां- शंकते- शेषपर्ववत
कि गत्यर्थः खंकते- शेषं पूर्ववत् श्लाघु-कथने श्लाघतेशव-व्यक्तायांवाचि- शचते- शेचे खच-गती- वचतेस्वचि-गती- लट् लिट् लुट रह
प्रः ए. खांचते- शश्वंचे- चिता- अविष्यत . घडि-रुजायांसंघातेच- लट् शंडते-शेषंकिधातुवत् थाइ-संघाते-श्लाघायां-शाडते-शेषंश्लाघृधातुवत भीम-करने- लट् शीभते- शेषंशीकृधातुवत् भल्भ-कळने- लट् शल्भते शेषवल्मधातुवत् अंभु-प्रमादे- लद अंभते शेषंभंशुधातुबत् शल-संवरणे- लट् शलते शेषशचधातुवत् शेव-शेचने- लट् शेवते शेषंशचधातुवत् शित-विद्यापादाने-शिक्षते शेषंचितधातुवत् आश्शासु-इच्छायां- आशासते- शेषंशाइधातुवत् विता-वरणे- खेतते- शेषंजमिधातुवत् शुभ-दीप्ती- शोभते- शेषंटटधातुवत् उ. शुधु-शब्दकुत्सायां श्लोधते-श्लोति शेषपूर्ववत् त्रिज-शेवायां
म. अयते अयसे
श्रये श्रयेत
येथे श्रयन्ते श्रयध्ये
श्रयामहे .. लिट्
श्रयावहे
शिश्रिये द्विः श्रियाते
शिबियर
शिश्रियिषे যিস্মিথ थिनिषिध्ये
য়িস্মিথ शियिवह शिप्रियिमहे ।।
Page #584
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरण:-शकाराव्यात्मनेपदानि ।
५४३ :
अयिता यितारौ . अयितारः
अयितासे .. यिताहे. . अयितासाथे . अयितास्वहे यिताध्ये अयितास्महे लट्
अयिष्यते अयिष्यते अयिष्यन्ते
यिष्यसे श्रयिष्येथे यिष्यध्ये नोट
अयिष्ये यिष्यावहे अयिष्यामहे
म.
श्रयतां श्रयेतां अयन्तां
श्रयस्वे अयेथां श्रयध्वं
श्रय अयावहै
श्रयामहें
न
श्रयत अश्रयेतां अश्रयन्त
म. अश्रयथाः अश्रयेथां अश्रयध्वं. विधिलिङ्ग
प्रश्रये अश्यार्वाह अश्रयामहि
श्रयेय
अयेत अयेयातां श्रयेरन्
येथाः श्रयेयाथां श्रयध्वं पाशीलिंद
श्रयेहि श्रयेहि
अयिषीष्ट अयिषीयास्तां अयिषीरन्
अयिषीष्ठाः अयिषीयास्थां अयिषीध्वं
अयिषीय अयिषीर्वाह अयिषीहि
अधिनियत
अधिनियथाः : : अशिश्रिये
Page #585
--------------------------------------------------------------------------
________________
५४४
तिङन्तार्णवतरणिः-शकारामात्मनेपदानि ।
म.
6.
अशिश्रियेतां अििश्रयन्त
अशिप्रियेथां মুয়িস্মিয়
अशिश्रियावधि - अशिश्रियाहि
..
.
अशाणण्यत
अश्रयिष्यत अयिष्यथाः अयिष्ये द्वि. अश्रयिष्येतां अयिष्येथां अयिष्यार्वाह ब. अयिष्यन्त प्रयिष्यध्वं अयिष्यामहि प्रोण-वर्णगत्या:- लट् लिट् लुट् लट् लोट
शोणते शुशोणे शोणिता शोणिष्यते शोणतां
लङ् विधिलिङ् प्राशीर्लिङ लुछ ৪ • ঘন যখন আযিয়ীছ যু शोण- संघाते- पूर्ववत श्लोण-च- पर्ववत् । शिक्ष-विद्योपादाने- शिक्षते
शुधु-शब्दकुत्सायांयेड-गता- लट् लिट् लुद सद सह ।
श्यायते शेश्ये श्याता. श्यास्यते अश्यायत
विधिलिक प्र. स. श्यायेत श्याशीष्ट अश्यास्त अश्यास्यत शिजि-अव्यत्तेशळे-लुक्- लद
म. ए. शिड़े द्विः शिंजात शिंजाथे शिंजियो
शिंजते ਬsਥੇ शिजिमहे
- लिद लुदलद लोद नद प्र. ए. शिंजे शिंजिता शिंजिष्यते शितां अशिंक्त
विधिलिद प्राशीलिक लुक सा म. ए. शिंजीत शिंजिषीष्ट अििजष्ट अथिविष्यत
शेषविनिधातुक्त- : .........
ITRITTON
3.
शिवे
.
Page #586
--------------------------------------------------------------------------
________________
तिचन्तार्णवतरणिः-शकारामात्मनेपदानि
शोर-स्वप्ने
शयाथे
ए. शेले
शये द्विः शयाते
মাই এ মন
যন্ত্র।
शेमहे लिट लट लुट् लोद लड़ लिब प्र. ए. शिश्ये ऑयता यिष्यते शेतां अशेत शयीत श्राशीलिङ लुङ,
लड़ प्र. ए. यिषीष्ट अयिष्ठ अयिष्यत शो-धातोहंतुमगिणच लट् शाययति-शाययते शोद-धातासन् लट् लिट् लुङ
प्र. ए. शिशीपते- शिशीमांचक्रे अशिशीषिष्ट भूरी-हिंसास्तंभनयोः-जयन- लट् लिट् लुट्द
प्र. ए. सूर्यते- शुशरे रिता रिष्यते अप-प्राक्रोशे-स्व० श्यन- लद
लुद लोद . प्र. ए. शप्यते-शति शपिता शप्यता-तु तात् . ला
लिह '. ए. अशष्यत्-त- शयेत् -त चीन-पाके-ना- लट
लिट. - प्र. ए. श्रीगीते श्रीणाति शिनाय-शिनियेपठ-लाघायां- स्वार्थणिच्- लट् लिद लुट
. प्र. ए. शाठयते- शाठयांचक्रे शा यता शम-बालोचने- लद लट् लोद लुङ ..... ......प्र. ए. शामयते शामयिष्यते शामयतां अशामयत शत-उपसर्गीढाविष्कारेचवाद्भाषणे- लद विधिलिङ्क प्राशीलिंद
प्रए शब्दयते- शब्दयेत-शब्दयिषीष्ट -प्रमहने- लद म. ए. शब्दयते-शब्दयति अशशब्दत-अशीधत अधियिष्यत क-मावार्थ:- लदः - ए. शकयते-शीकति शीकयांवके शीयिष्यते शीक्रयता
५
लिद
Page #587
--------------------------------------------------------------------------
________________
48處
शिव-प्रसवापयेोगे - लट्
तिङन्तार्थवतरण:- शकारायात्मनेपदानि ।
लिह
प्र. ए. शेषयते - शेषयति अशेषयत्-अशेषयत शेषयेत्-त श्राशीर्लिङ शेषयिषीष्ट - शेष्यात्
अध-मोक्षणे- श्राधयते हिंसायामित्येके
शोक- श्रमर्षणे- लद
लिट्
लुट्
खट्
प्र. ए. शीकयते - शीकयति शीकयांचशे शीकयिता शीकयिष्यते
शुंठ- शौच कर्माणि - लट प्र. ए. गुंठयते
शुंध-संदर्भ
शठ-संम्यग् - भाषणे
प्र. ए. अंधयते
लट् लिङ अंधयेत
disa.
भवठ- सम्यगवभाषणे - लट्
लद
प्र. ए. शठयते
प्र. ए. श्वठयते
लध-देर्बल्ये लट् प्र. ए. श्लध्रयते
शील-उपधारणे- लट्
प्र. ए. शीलयते रविक्रांती- लट् प्र. ए. शूरयते
लड
लोद शुंठयतां सुंठयत
सूदते सूदेते सूदन्ते:
लङ
लड़
शादयिष्यत
श्राशीर्लिङ
अंधयिषीष्ट
लुद
लिद श्वठयांचक्रे श्वदयिता श्वठयिष्यते.
लेद
श्लधयतां
लट्
म.
सूदसे
लुङ, अशंबंधत
लु
स
श्राशीर्लिङ, शीर्नाथषी अशी शिलत प्रशीलयिष्यतलिट् शुत्यांचक्रे इति शकाराद्यात्मनेपदानि ।
-
अथ षकाराद्यात्मनेपदानि । द- चास्वादने शप्- लद लिद लुट सद लोह म० ए० स्वदते संस्वदे स्वदिता स्वदिष्यते स्वदतां लड लिङ् प्रशीर्लिङ जास्वदत स्वदेत स्वदिषीष्ट प्रस्वदिष्ट प्रस्वदिष्यत
लुङ,
बड़
श्र्द- सरो
सूदेथे
सूदको
ल
अश्लधयत
लुद शूयता
बद
उ.
लिङ्
श्लधयेत
सूद
सदाबहे
सुदामदे
Page #588
--------------------------------------------------------------------------
________________
विहन्तार्णवतरणि:-पकारामात्मनेपदानि ।
लिट् ।
सुषदे सषदाते सुदिरे
सुदिषे सुषदाथे सुविध्ये
सषदिवहे
सषदिमहे
संदिता सदितारी मूदितारः
सदितासे सूदितासाथे मूदिताध्ये
सूदिताहे सूदितास्वहे मूदितास्महे
सदिष्ये
सदता
सदस्व
194494
सदावह
सदवं
मंदिष्यते मदिष्यसे • मंदिष्येते दियेथे मंदिष्यावहे मंदिष्यन्ते दिष्य
मूदिष्यामहे लोद म.
सदै .. सूदेतां सदेयां सूदन्तां
सूदामहै . लड़
मा असूदत
असूदथाः असूदेता असदेयां
असदावहि असदन्त असदध्वं
असदामहि विधिलिड
म. ए.. सदेत
सदेथाः सदेय. .. द्विः सदेयातां
सूदेयाथां . सदेहि सूदेरन सदध्वं
सदेमहि पाशीलिंड दिया.., मूदिपीटा....
..
.
V
ATM
Page #589
--------------------------------------------------------------------------
________________
प्र
तिइन्तार्णवतरणिः-धकारमात्मनेपदानि ।
श्राशोलिक सदिषीयास्तां
सूदषीयास्यां
सदिषीयास्यां सदिषीवहि दिषीरन सूदिषीध्वं-वं सूदिषीमहि
म.
अदिष्ट अदिषातां अदिषत
असूदिष्ठाः असदिषाथा असदिळू-ध्वं
असदिषि अदिहि प्रसूदिमाह
ए. असदिष्यत असूदिष्यथाः असदिष्ये द्वि. असदिष्येतां अदिध्येयां अदिष्यार्वाह ब. अदिष्यन्त सदिष्यध्वं अदिष्याहि पूद-धाताहेतुमग्रिणच लट् लिट् लुट्
प्र. ए. सूदयते सूदयांचने सूयिता सूयिष्यते
लोट् लङ् लिङ् श्राशीलिड, प्र. ए• सूदयतां असूदयत सूदयेत सूयिषीष्ट
प्र• ए• असषुदत असूर्दायष्यत घट-धातोसन लट् लिट् लुट्द प्र. ए. सुषदिषते सुदिषांचके सदिषिता मुदिषिष्यते
लोद लंड विधिलिङ आशीलिंड प्र. ए. सदिषतां असुदिषत- मुदिषेत मुदिषिषीष्ट
म. ए. अपूर्णषिष्ट असूषद्धिर्विव्यत
धूद-धातार्यह लट् लुङ नुह
प्रए. सोषयते असादिष्ट असादिष्यत षद-धातोर्यङ् लुक्-सापूदीति-सात्ति- असापूदीत-असोदिष्यात ज्वष्क-गत्यर्थ:- स्वष्कयते- शेषंष्वदधातुक्त पच-समवाये- सचते- । शेषंमचधातुवत टुच-प्रमुढे . स्तोचते शेवंधन धातुवत ...
Page #590
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-पकारावात्मनेपदानि । ष्टिष्व-तरणार्थ:-; स्तेपते- शेषंडिपधानुचल . प्टेए-तरणार्थ:-- , स्तेपते शेषं शेवध तवत ..... टभि-प्रतिबंधे- लट, स्तंभते- लिद तस्त शेषंकिधातुंवत ष्टभु-स्तंभे- स्तोभते. शेषंष्टुचधातुवतः . षय-गती- सयो- शेषचधातुवत घ-सेवने- सेवते शेषं शेवधातुवत . जिष्विदा-खेहने- स्वेदते शेषंजिमिधातुबत्. . बह-मर्षणे- सहते शेषंशयंधातुवत मिड-ईषदुसने स्मयते लिट् सिस्मियेध्वंज-परिवंगे- लट् लिट् लुङः लुङ, लोद प्र. ए. स्वजते- सस्वंजे . स्वडा स्वत्यते , स्वजतां
___ लङ, लिङ प्राशीलिंङ लुङ, प्र. ए. अस्वजत स्वजेत स्वक्षीष्ट अस्वङ्क अस्वकृत पूह-प्राणिगर्भविमोचने-लुका - लट् लिट् लुट्
प्र. ए. सते- सषवे सविता-सोतालट्
लोट् . . लङ, लिङ, आशीर्लिङ .प्र. ए. विध्यते-सोप्यते सूतां असूत सुवीत सुविषीष्ट
AMRATE :
W
प्र. स. असावष्ट-असोष्ठ अविष्यत-असोष्यतषप्राणिप्रसवे- श्यन्- सूयते- सुषुवे-- सातापिचिर-क्षरणे-श:- लट् लिट् लुङ, ... प्र. ए. सिंचति सिषेच असिचत्-असैक्षीत-असिक्त पीज-बंधने-श्ना- सिसीते- सिनाति- सिषाय धूद- क्षरणे- स्माणिच- स्लट
लुडा .. प्र. ए. सूत्यते असषुदत वद- आस्वादने- स्वादयते-स्वादइत्यके-स्वादयते-स्वादयांचवे . ; पह-मर्षणे- लद :
लुट लट् . लोद : म. ए. साहयते-साहति साहायता साहयिष्यते साहयता,
लड. लिह, आशीनिङ, नुङ, " स्लङ, म. ए. असाहयत, साहयेत सार्हायर्षीष्ट असीपहत असायिष्यतपा:-पद-पदार्थ- आस्वादति-प्रास्वादयते
।
Page #591
--------------------------------------------------------------------------
________________
५५०
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
अथ पकारादिपरस्मैपदानि ।
विध-गत्या
सट
प्र. ए. सेधति सिषेध सेधिता सैधिति सेधत-सात
___ लह, विधिलिक, प्राशीर्सिङ लुन सक प्र• ए• असेधत सेधेत सिध्यात असधीत अधिष्यत विधू-शास्त्रेमांगल्ये
सेति सेसि सेधामि सेधतः सेधयः
सेधाः सेन्ति
सेधामः
लिद सिषेध सिषेधिय-सिषेद सिषेधद्वि.. सिषिधतुः सिषिधयुः सिधिधित-ध्वब. सिपिधुः मिषिध सिषिधिम-म- .
सेधथ
म.
cha..
ए. सेधिता-सेद्धा सेधितासि-सेदासि सेधितास्मि-सेदास्मि द्वि. सेधितारी-सेदारी सेधितास्थः-सेद्वास्थः मेधितास्वः-मेद्धास्वः ब. सेधितार:-सेद्धारः सेधितास्य-सेदास्थ सेधितास्मः-सेद्धास्मः
खट्
1.
ए. सेधिति-सेत्स्यति सेधिसि-सेत्स्यसि सेधिष्यामि-सेत्स्यामि द्वि. सेधिष्यतः-सेत्स्यतः सेधिष्यथ:-सेत्स्यथः सेधिव्यावः-सेत्स्यायः ब. सेधिन्ति-सेत्स्यन्ति सेधिव्यथ- सेत्स्यथ सेधिष्यामः-सेत्स्यामः
लोद
प. सेधत-सेधतात
... सेधता ए. सेधन्तु
सेध-सेधतात. संधानि सेधतं
सेधाव सेधत.
सेधाम
म.
असेधत
.
सधः...
असे
........
Page #592
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणि:-धकारादिपरस्मैपदानि ।
ल
म.
असेधतां
असेधन
असेधतं असेधत विधिलिक
असेधाव असेधाम
सेधेत सेधेता सेधेयुः
सेधेः मधेतं
सेधेयं सेधेव सेधेम
ब.
सेधेत
पाशीलि
सिध्यात् सिध्यास्तां सिध्यासुः
सिध्याः सिध्यास्तं सिध्यास्त
सिध्यासं सिध्यास्व सिध्यास्म
Kol
ए. असेधीत-असत्सीत् असेधी:--असत्सीः अधिषं-असत्स दि. असेधिष्टां-असैद्धां अधिष्टं-असैद्धं असेधिष्व-अप्लेत्स्व ब. अधिषुः-असत्सुः असेधिष्ट-असद्ध असेधिष्म-असत्स्म
असे धिष्यत्-असेत्स्यत् अधिष्य:-असेत्स्यः.
असेधिष्यातां-असेत्स्यता अधिष्यतं-असेत्स्यतं . असेधिष्यन-असेत्स्यन् असेधिष्यत-असेत्स्यत
उत्तम ए. अधिज्यं-असेत्स्यं द्वि. अधिष्याव-असेत्स्याव
ब. अधिष्याम-असेत्स्याम Ky-थालातुर्मागण-सद लिद सुद
प्र. ए. सेर्यात सेधयांचकार सेयिता खद लोद
सर, म. ए. सेर्धायति मेधयतु-सेधयतात् अमेधयह मेधयेत
माशीसिद नुन सर, . ..ए. मेध्यात असीषिधत् अमेयिष्यत .
Page #593
--------------------------------------------------------------------------
________________
शरतिसावतरणि:-कादिपरस्मैपदानि । अस्मात्सन- लद प्र. ए. सिषिधिषति-सिषेधिषति-सिषिसति षि
यह लुक सेषीधीति-सेसद्धिपरज गती- सन्जति शेषशर्वधातुवतधन-प्रार्जने- लट् लिट् लुट् लट् लोट म. ए. सर्जति ससर्ज सर्जिता सजिष्यति सजेतु-तात
लङ, लिङ प्राशीलिङ, लुङ्लु ङ .. प्र. ए. असर्जत- सर्जत सात असर्जीत अर्जिण्यत षिट-अनादरे सेटति- शेषषिधधातुवत षट-अवयवे- सटति- शेषंशगाधातुवत् षप-समवाये- सति- शेषपूर्ववत पर्ज-गती- सर्जति- शेषंषस्जधातुवत टभ-हिंसार्थ:- सर्भात- शेषंषधातुबत् टभृ-हिंसार्थ:- संभति- शेषमृचधातुवत विभ-हिंसा:- सेति- शेषिटधातुवत् पिंभु-हिंमार्थ:- सिंभति- शेशिंधुधातुवत धन--शब्दे- स्तनति- शेषंगाध तुक्त षण-संभक्ती- सनति- शेषपधातुवत
ल-चलने- सेलति- शेषवेलधातुबत् पल-गती- सति- शेषंषणधातुवत ष्टिपु-निरसने- स्लेवत्ति- शेषषिधधातुवत पर्व-हिंसायां सर्वति- सर्वधातुबह ष्ट्रत-गती- स्तृततिटक-प्रतिघाते- स्तति षगे-संघरणे- सति ष्टग-संवरणे- स्तगत एमः-अवैकल्ये... स्तमति सम-अवैकल्ये समति टल-स्थाने- स्थलतिपह-पंधने- महति .,
Page #594
--------------------------------------------------------------------------
________________
लुङ,
तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि । है-वेष्टने- लट् लिट् लुट् स्लट् लोट प्र. ए. स्तार्यात तस्तो स्ताता स्तास्यति स्वायतु-तात् अस्तायत् -वेष्टने- लट् लिट् लिड, प्राशीलिङ, लुङ, प्र. ए. स्वाति सस्रो स्वायेत् सायात अनासीत् अवास्यत ष्ठा-गतिनिवृत्ती- लट् लिट् प्राशीर्लिङ,
प्र. . तिष्ठति तस्यो स्थायात-अवसिानि पूर्ववदूह्मानि दु-मसवैश्वर्ययो:- लट् लिट् लुट् लट् ।
प्र. ए. सर्वात- सुषाव सोता सोति पंज-संगे- लट लिट् लुट लट् लोट प्र. ए. सजति ससंज संक्ता- संश्यति सजतु-सजतात
लङ, लिङ, प्राशीलिङ, लुङ, लङ, प्र. ए. असजत सजेत् सज्यान असावीत् असत्यत बच-समवाये- लट् लुट् लुङ,
प्र. ए. सचति सचिता अमाचीत असचिष्यत पूर्व-ईयार्थः- लट लिट्
लट् प्र. ए. सति सषर्य सक्षिता सक्षितिबदल-विशरणगत्यवसाद षु- लट निट
___प्र. ए. सीदति ससाद-पेदतुः . लेप्ट लिङ श्राशीलिङ लुङ, ..... म. ए. असीदत सीदत् सदान असदत पिवी-सेचने- लट् लिट् लुट लट् प्र. ए. सेवत्ति- सिवेर सेविता सेवियति सेवत-तात
लह लिङ, प्र. स. असेवत् सेवेत टो-शब्दसंघाते- लट् लिट् .
प्र. ए. स्त्यायति तस्त्या २-ये- लट्
प्र. ए. सार्यात साता प्रसासीत विदा-अव्यक्तशब्दे- लट् लिद . लुद .:. ए. स्वेदति- सिष्वद . स्वेदिता स्वेदिष्यति लेण्ट
ला, लिह श्राशीर्लिन म. ए. स्वेदतु-स्वेदतात अस्वेदत स्वेदेत विद्यात
सत्ता
लाट
-
प्र. ए.
स्वेदीत :... अस्वेदिष्यत
.
.
Page #595
--------------------------------------------------------------------------
________________
लुट,
ror
18 तिहन्तार्णवाणिः-पकारादिपरस्मैपदानि । यु-प्रसवणे- सुक् लट् लिट् - लुट, लूट, . प्र. ए. लौति सुष्णाय स्खविता वविति
लोट ला, लिङः पाशीलिंग प्र. ए. स्त्रोत अलौत् खपात्- वयात- असावीत . ___स्टुङ अविष्यत्-शेषंयुधातुषत् -प्रसवेश्वर्ययोः- लट् लिट, लुट, लोट, म. ए. सौति- सुषाव साता सौतु-सुतार
लङ, लिड, श्राशीर्लिङ, लह लह ___म. ए. असोत सुयात् सूयात- असौषीत असाव्यत दुज-स्तुती- लट,
लिट, लुट म. ए. स्तवीति-स्तौति सुटाव स्तोता
, लोद म. ए. स्तवीतु-स्तोतु-स्तुतात् असोत्-अस्तवीत
लिंङ, प्राशीलिङ् लुङ, प्र. ए. स्तुयात् स्तयात्- अस्तावीत अस्ताव्यत णा-शाचे- लट् स्वाति- शेषं श्राधातुषत् विष्विर-शये लट, लिट् लुट, लूट, लोट, प्र. ए. स्विति-- सुष्वाप स्वप्ता स्वप्स्यति स्वपितु-तात
लिक प्राशीलिंङ लुक, खा. ५. ए. अस्वपीत-अस्वपत स्वण्यात सुप्यात अस्वाप्सीत् अस्वप्स्यतएस-स्वने- लट, लिट, लुट, खट, लोद . प्र• ए. सस्ति ससास सिता:- ससिष्यति सस्ता-सस्सात लङ,
लिङ, लुक. . खड, ___प्र. ए. असत्--असस्तां सस्यात असासीत् असिष्यत् . विधु-संतुसंताने- ऽयन- लट, लिट,
प्र. ए. सियति सिषेव टिव-निरसने- लट, लिट, लुट, मृद सोद - प्र. ए. स्तीव्यति तिष्ठीव स्विता विति स्तीअतु-तात् सु-अठने-पाटाने प्रदर्शनचेत्यपरे- यन सट सिट,.
प्र. ए. शुष्यति मुनोस ... ..
लड
Page #596
--------------------------------------------------------------------------
________________
सिडन्तार्णवतरणि:-कारादिपरस्मैपदामि। सासु-निरसने- सट लिट,
प्र. ए. स्वयति सखास ष्टिम-टीम आदीभावे-स्तिति-स्तीति बह-ह-चक्यर्थ- साति- सुति . -अंतकर्मणि- लट् लिट् लुट् लुङ, .
प्र. ए• स्यति ससौ साता असाप्सीत्-असासिष्टां-पसासिषुः विधु-संराद्धौ-सिति-सेडा--सेत्स्यति-असिधत म्ह-उद्विरणे- लट् लिद
प्र. ए. खह्मति सणाह सुष्णोहिथ- सुष्णातुसुष्णोठ- सुष्णहिव- सुष्णुह- खोहिता- स्रोग्ध- सोठा
___ खोहियति- खोयति- अनुहत् ष्णिह--प्रीती- विति- सिष्णेहजिष्विदा- स्नेहनमोचनयोः स्विाति- सिष्वेद जिविदा- गाजपतरणे.- सिध्यति-सिष्वेद-
सिदिय-स्वेता-अस्विवत पुज-अभिषवे- नु:- लट् . प्र. ए. सुनोति- सुनुतः- सुन्वति
लिट्- सम्वः- सुन्वः सुनुमः सुन्मः विज-बंधने- लट् लिट् लुद लट् लोद
प्र. ए. सिनोति सिषाय सेता सेति सिनोतु-तात अच-हिंसायां लट लिट्
लुद खट् प्र. ए. सघ्नाति सेघतः सेघिय सघिता सघियति पुर-ऐश्वयंदीप्त्योः -शः लट्
म. ए. सुरति- सुयोर- सूर्यात पिल-उभे सिलात सिषेल.
-प्रेरणे- · सुति सुषाव- सविता साताबदल-विशरणगत्यवसादनेषु- सीदति३० वणुदाने- लदाशीलिङ
म. ए. सनोति- सनुते सायात- सस्यात् * सात- अनिष्ट- असाधाः अनिष्ठाजयस्वालिच-
. ... -संबन्ध संचयति-: यससंवत
Page #597
--------------------------------------------------------------------------
________________
ANS तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदानि । स्व-सामप्रयोगे- लट् लिट्. लुट्
प्र. ए. सांत्वति- सांत्वयांचकार सत्वयितास्वल्क-परिभाषणे- लट् . लट्
लोद __प्र. ए. स्वल्कयति स्वल्कयिष्यति स्वल्कयतु-तात् । ष्णिह-खेहने- लट् लङ, विडा प्राशीलिड, . प्र. ए. खेहयति अवेहयत् स्नेहयेत् तेह्मात् मिड-अनादरदत्येके- लट् लुङ,
प्र. ए. स्माययते असिष्मयत अस्मार्यायष्यत .. पद्ध-हिंसायां- लट् लिट्
लुट्
लट प्र• ए. सट्टयति सट्टयांचकार सर्टायता सायष्यति छूप-समुच्छाये लट् लोट
लङ प्र. ए. स्यूपयति स्थपयतु-तात् अस्थूपयत् धुढ-प्रानादरे- लट् लिङ, श्राशीलिङ लुङ, लुड म. ए. सुट्टयति सुटुयेत् सुट्यात् असषुट्टत् असुयिष्यत्
इति षकारादिपरसौपदानि ।
- अथ सकारादिपरस्मैपदानि । स्फुची-विस्त्वती- शपए. स्फति द्वि., स्प.चयः स्फूर्चन्ति स्मर्चथ
स्फचर्चामः लिट् पुस्फूर्चिथ पुस्फूर्चयः
लद
प्र.
स्फूर्यसि
स्फयः
पुस्फूर्च पुस्फूर्चतुः । पुस्कर्चुः
पुस्फर्चिव
पुस्फूर्व
पुस्फर्चिम
स्फर्चिता.... एफर्चितारी स्फर्चितारः
स्फूर्वितासि
स्फर्चितास्मि स्फर्चितास्यः स्वर्चितास्य ...... स्फूर्चितास्मा..।
चिंतास्वः .
Page #598
--------------------------------------------------------------------------
________________
. स्फर्चिष्यति
तिलार्णवतरणि:-सकारादिपरस्मैपदानि ।
___ खुद ..
स्फर्चिष्यसि स्फर्चिष्यामि द्विः स्फर्चिष्यतः सर्चिष्यथः स्कर्चिष्याव: स्फर्चिन्ति स्फर्चिष्यथ स्फर्चिष्यामः
लोद स्फूर्चतु-तात्
स्फर्च-तात् स्फीनि स्फचेता स्फूर्चन्तु स्फूर्चत
स्फर्चनं
स्फीव
स्फीम
लड.
अस्फूर्चत
म.. अस्फर्चः
अस्फूर्चतां अस्फूर्चन
अस्फूर्चत अस्फर्चत विधिलिङ.
अस्फर्चाव अस्फूर्चाम
स्पर्चत
स्पर्चतं स्फूर्चत प्राशीलिंड
स्पर्चयं स्फर्चव स्कर्चम
म.
सूफार्यात्...
स्फास्तां ____ स्फूर्यासुः
स्फाः स्फास्तं
- स्फा स्फास्व स्पास्म
स्फास्त
अस्फों :
अस्फर्चि
अस्पूर्वीत्
स्फर्चिष्ट अस्फर्चिष्ठं : अस्फर्चिषुः । अस्पर्चिष्ठ
अस्फर्चिष्व अस्कूर्चिष्म
Page #599
--------------------------------------------------------------------------
________________
६
तिङन्तार्णवतरणि:-सकारादिपरस्मैपदानि ।
लड़
द्वि. अस्फर्चिष्यतां अस्फर्चिव्यतं अफर्चिष्याव ब अस्कर्चिष्यं अस्फर्विष्यत अफर्विघ्याम स्फुची-धाताहेतुरिणच लट् - लिट् लुह
प्र. ए. स्फूर्चति- स्फूर्चयां वकार अपुस्फूर्चत् स्फुर्ता-धातोस्सनअस्माटाङ, लट् लुक
प्र. ए. पास्मयंते अपोष्टि अोस्फर्चिव्यत .. पस्माटाड लुक- लट्
म. प्रोस्फति-पोस्फूर्ति अपोस्फूर्वीत् अपोस्फूर्विष्यत् दश्यो-स्फूजाळजनिर्धा- ल लिष्टपास्कर
प्र. ए. स्फर्जति पुस्फर्ज स्फर्जिता फर्जियतिस्फुटिर-विशरणे- लटु लिद लुब
___प्र• ए. स्फोटति पुस्फोट अस्फुटत्-अस्फोटीत् स्कटीयपिचित्सक्ष्य-दार्थ:- लद लिद लद खट्
प्र• ए. सूर्यात- सुसूर्य मूयिता मूयिष्यति म्मील-निमेषणे- नट लिट् लुट् बद प्र. ए. स्मीलति सिस्मेल सीलिता स्मीलिष्यति
लोट् लक. प्र. ए. स्मीलतु अस्मीलत शील-समाधी लट् लिद लुट प्र. ए. सीलति सिसील सीलिता . बीलिष्यति
लोटल ए. ए. सीलतु-तात् असीला स्खल-संचलने- स्वात-चस्खाल अस्खालीतस्खठ-स्य- लट लिट् . लुङ,
प्र. ए. स्वदति चस्वाद प्रस्खादीत् पदिष्यत स्म-चिंतायां स्मरति सस्मार अस्मार्षीत
. स्वलि-शब्द . लद लिद लुट् सद , सोद
प्र. ए. स्खलति चखंड स्खलिता खेलिष्यति स्वंततु-सात सम-शब्द लद मह ... लिद चाशीलिंग मुन ..प्र. ए. स्यमति पस्यमल...स्यमेत स्थम्यात स्थानित
Page #600
--------------------------------------------------------------------------
________________
लिट
लिङ
तिङन्तार्णवतरणिः-सकारादिपरस्मैपदानि। ५E वन-शब्ळे- लद लिट् लुद लट् लोद .
प्र. ए. स्वति सस्वान निति नियति स्वनत-तात स-पाध्याने. लद लुद लद लुड खा
प्र. ए. स्मरति स्मती स्मरिष्यति अस्मार्षीत् अस्मारिष्यत व शब्टोपतापयो:- लद
प्र. ए. स्वति सारथ-द रिता-स्वताः
. द लिङ, लुङ प्र. ए. वरिष्यति स्वरिष्यत् अस्वारी-अस्वार्षीत-अस्वाष्टी बु-मती- स्ट्
प्र. ए. सवति सयात् सुखवत् मंदिर-गतिशोषणयोः- लद लिद लुट
प्र. ए, स्कंदति चस्कंद स्कंदिता स्कंदिष्यति सु-गती लट् सर्पति- लिट्- ससर्प स्वन-अवतंसने लट् लिद लुङ
सह प्र. ए, स्वनति सस्वान अस्वानीत-अस्वनीत प्रस्वनिष्यत् पूर्व-प्रादरे लट् लिद लुट् लट् लोद
प्र. ए. सूर्तति सुसूत मूर्तिता सूर्तियति सूर्ततु-तात. -गती- लट् लिट् म. उ. प्राशीलिङ लुद ..द्वि. प्र. ए. सर्रात ससार ससर्य ससूर स्रियात् अवार्षीत असाष्टी बलि-स्वमे- लुक लद संति-संतः-संस्तति-बहूनांसमवायेदुयोस
योगसंज्ञानेतिपो- स्कोरिति-लोपाभावात्संस्ति- संस्तइत्ये के- । पल-पालादने- लट् स्तृणाति- स्तृणुति-स्तयात् - स्तरिषीष्ठ____स्तृषीष्ट- अस्तार्षीत् - अस्ताष्टी अस्तरिष्ट- अश्वत-प्रीतिचलनयो:- धनुः स्पृणोति-पस्पार पालनदूत्येकेचलनंजीक्षित
- मितिस्वामी- . . -इत्येके- स्मृणोति-तौछांदमौ माध-संसिद्धौ- साधाति- माढा. सात्सीत् - पसाढ "दिवु-गति शोषणयोः श्यन् सीव्यति--
-हिंसा:शः स्तृहति-तम्लाई सस्तहिंध-समर्थ-स्तृवात
Page #601
--------------------------------------------------------------------------
________________
लुङ.
४६० तिहन्तार्णवतरणि:-सकारादिपरस्मैपदानि । स्फुटविकसने- लट् लिट् लुद लद लोद
प्र. ए. स्फुटात पुस्फोट स्फोटिता स्फोटिष्यति- स्फोटतु-तास स्फुड-संघरणे- लद स्फुति- लिट् पुस्फोड स्फुर-स्फुरणे- लट् लिट् लुट् खुद ... प्र. ए. स्फुत पुस्फोर स्फुरिता स्फुरिष्यति लोट
ला लिङ्ग प्राशोर्लिद म. ए. स्फुरतु-तात् अस्फुरत् स्फुरेत् स्फुर्यात् .. लुङ अस्फुरीत - लङ, अस्फुरिष्यात् स्कुल-संचलने- लट्
- प्र. ए. स्फुलति-स्फुरत्येके अपुस्फुलत् सन-विमर्ग- सृति- सर्जिय- सम्रष्ट- सृज्यात् - स्पृश- संस्पर्श:
- स्पृशति-स्पष्टी-स्पष्टा अस्वार्टात् अस्पतत् स्फुडि-परिहासे- स्वाणिच् - लद
प्र. ए. स्पंडयति-स्फुटीत्येके गंब-संबंध- लट्
लिट् प्र. ए. सांबर्यात सांबयांचकार सां यतामुठ-हने लट
लोट म. ए. स्फोटयति स्कोर्टायष्यति स्फोटयत-सात स्मिट-अनादरे- लट् लकलिङ प्राशीलिंड
प्र. ए. स्मिटति- अस्मेटयत स्मेटयेत सेट्यात स्पिट-हिंसायां. . ए. स्पेटति अपिस्पिटन अस्पयिष्यत् .... . इति सकारादिपरस्मैपदानि ।
अथ सकारादित्रात्मनेपदानि। -संघर्ष- लढ़ लिट् लुद लट् लोद सद R• • पर्धत- पस्पर्धः स्पर्धा स्पर्धिति स्पर्धतां अस्पर्धत
लूट
Page #602
--------------------------------------------------------------------------
________________
. स्कुंदेथे
तिङन्तार्णवतरणिः-सकारात्यात्मनेपदानि । स्युदि-बापवणे
लद स्कुंदते स्कुंदसे
स्कुंदावहे स्कंदवे लिद
चुस्कुंदे चुस्कुंदाते
चुस्कंदिवहे चुस्कदिध्ये
चुस्कुदिध्ये चुस्कदिमहे
स्कूदेते स्कुंदन्ते
स्कुंदामहे
प.
चुस्कुंदिरे चुस्कुंदाथे
द
स्कुंदिता स्कंदितारी स्कदितारः
स्कुंदिताहे स्कंदितास्वहे स्कुंदितास्महे
स्कुंदिष्यते स्कुंदिष्यते स्कँदिष्यन्ते
म. स्कंदितासे स्कंदितासाथे स्कदिताध्ये
लट् स्कंदिष्यसे स्कृदिष्येथे स्कुंदिष्यध्ये लोद
म. स्कुंदस्व स्कंदेथां
स्कुंदिष्ये स्कँदिष्यावहे स्कृदिष्यामहे
..
स्कूदतां स्कंदतां
स्कुंदन्तां
स्कुंदावहै स्कंदामहै
स्कंदध्वं
प्र.
अस्कूदत
अस्कुंदेतां
अस्कंदथाः अस्कुंदेथां अस्कुंदध्वं विधिलिन
अस्कुंदे अस्कुंदाहि . अस्कुंदामहि
अस्कुंदन्त
स्कुंदेयाः
Page #603
--------------------------------------------------------------------------
________________
५६२
तिङन्तार्णवतरणि:-सकारायात्मनेपदानि।
विधिलिङ् स्कंदेयाता स्कंदेयाथां
स्कुंदेवहि स्कुंदरन् स्कुंदेवं
पाशीलिङ स्कुंदिषीष्ट
स्कंदिषीष्ठाः स्कंदिषीय स्कुंदिषीयास्तां स्कुंदिषीयास्यां ___ स्कुदिषीहि स्कृदिषीरन
स्कुंदिषीध्वं स्कंदिषीमहि
स्कुंदेमहि
म.
म.
अस्कृदिष्ट अदिषातां अस्कृदिषत
अस्कृदिष्ठाः अस्कुंदिषायां अस्कैदिध्वं-वं
अस्कंदिषि अस्कदिवहि अस्कुंदिपहि
लुङ्
अस्कृदिष्यत अस्कदिष्यथाः
अस्कदिष्ये द्विः अस्कँदिष्येतां अस्कुंदिष्येयां अस्कंदिष्यावहि ब. अस्कुंदिष्यन्त अस्कुंदिष्यध्वं
अस्कूदिष्यामहि स्बुद्धि-धालाईतुमगिणच्-लद लिद लुट
म. ए. स्कुंदयते- स्कुंदयांचऋ- स्कुंदयिता
लूट लोट् लङ, लिद प्र. ए. स्कुर्दायष्यते स्कुंदयतां अस्कुंदयत स्कुंदयेत
प्राशीर्लिङ लुङ. ..प्र. ए. स्कुंदयिषीष्ट अचुस्कुंदत अस्कुंदयिष्यत स्कुदि-धातोस्सन- लट् यङ
यह लुक प्र. ए. चुस्कुंदिषते चोस्कुंदनते चोस्कंदीति-चोस्कद्वि स्पदि-किंचच्चलने- स्पंदते- शेषष्टभिधातुवत: स्वर्द-आस्वादने- स्वर्दते- : शेषंष्वर्दधातुवत . .. स्वाद-आस्वादने- स्वादते-सस्वादे शेषं शाइधातुबत् सेट-गती- सेकते- शेषंषेधातुवत् बल-गगौ- मेकते- “शेषपर्ववत्
Page #604
--------------------------------------------------------------------------
________________
।
- तिङन्तार्णवतरणिः-सकारात्यात्मनेपदानि । सकि-गती- संक्रते- शेषष्टभिधातुवत् स्फुट-विकसने- स्फोटते- शेषंष्टभुधातुवत् सुपडि-विकसने- स्पंडते शेषंस्कृधिधातुवत् स्कभि-प्रतिबंधे- स्कंभते- शेषंकिवत संभु-प्रमादे- संभते
शेष अंभुधातुवत् स्फायी-वृद्धा स्फायते संसु-प्रमांदेखंभु-विश्वासे संभते- शेषपर्ववत स्पंटू-प्रस्रवणे स्पंदते- शेतमधातुवत स्कंद-स्कंदने- स्खदते-चस्खदे- शेषंस्वादधातुवत् .उ. स्पश-बाधनस्पर्शनयोः स्पशते-स्पशति- शेषंस्कदधातुवत संभु-विश्वासे- संभते- सउभे- संभिता-. मुज-विसर्ग-श्यन- सृजतें- ससृजे स्कुञ्-आप्रवणे-श्ना स्कुनाति-चुस्काव-अस्कोषीत-अस्कोष्ट स्तृत-आच्छादने- स्तृणीते-स्तृणाति स्तंभु-स्तुंभ-स्कुन्भु-स्कुन्भ-सेदमित्येके-सौत्रा:
- लिद लोट विष्टम्भाति- अवतष्टंभ स्तभान-स्तुभान प्रथमद्वितीया स्तंभे द्वितीयोनिष्कोषणे चतुर्थी धारण इत्यन्ये स्पश-ग्रहणसंश्लेषणयोः-स्वार्थणिच्- लट् लिट,
प्र. ए. स्पाशयते स्पाशयांचके स्यम-वितर्के- लद स्यामयते- लुट् स्यामयितास्फुट-भेदने- लट् स्फोटयते लट् स्फोटयिष्यतेस्तन-देवशब्दे- लद स्तानयते लोट् स्तानयतां स्वर-प्राक्षपे- लद स्वारयते लङ् असिस्वरत सार-दोबल्ये लट् सारयते । लिङ् सारयेत सह-इप्सायां लट् स्पृहयते पाशीर्लिइ स्पृहयिषीष्ट सूच-पैशुन्ये- लट् सूचयते- लुङ, अससुचत साम-मांत्वायोमे . सामयते वह असामयिष्यत
Page #605
--------------------------------------------------------------------------
________________
सूत्रयतां
५६४ तिङन्तार्णवतरणिः-हकारामात्मनेपदानि । सभाज-प्रीतिदर्शनयोः सभाजयते- सेवनयोरित्येके संकेत-मंत्रणे- लट् संकेतयते- लिट् संकेतयांचक्र स्तेन-चार्य- लट् स्तेनयते- लुट् स्तेनयितास्थूल-परिवहणे- स्थलयते तृट् स्थयिष्यतेसत्र-संतानक्रियायां- सत्रयत लुङ, अससत्रत सूत्र-वेष्टने- लट् सत्रयते लोद संग्राम-युद्धे- लट् संग्रामयते लुङ, अससंयामत स्तोम-श्लाघायां- स्तोमयते अतुस्तामत मुख-तक्रियायां
सुखयते लद असुयिष्यत इति सकाराद्यात्मनेपदानि ।
___ अथ हकाराद्यात्मनेपदानि । हाद-अव्यक्तशब्दे- शप- लट् लिट् लुट
प्र. ए. हादते जहादे हादिता द्वादिष्यते
लोट् लङ, लिङ्ग पाशीर्लिङ, लुङ, म. ए. हादतां अहादत हादेत हादिषीष्ट अहादिष्ट ग्रहादिष्यत ल्हादि-सुखेच
लट्
ट
सन
ल्हादते द्वि. ल्हादेथे
ल्हादन्ते
ल्हादसे ल्हादेथे ल्हादध्ये लिट्
ल्हादे ल्हादावहे ल्हादामहे
༈ ག ལ་ གཝ ཐ ཝ སྒྱུ རྒྱུ
म.
जिल्हादे जिल्हादात जिल्हादिरे
जिल्लादिषे जिल्हादाथे जिल्हादिध्ये
जिल्हादे जिल्हादिवहे जिल्हादिमहे
ल्हादिता 'ल्हादितारी ल्हादितार
ल्हादितासे ल्हादितासाथे ल्हादिता
ल्हादिताहे ल्हादितास्वहे ल्हादितास्मरे
Page #606
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-हकाराव्यात्मनेपदानि ।
लद
ल्हादिष्यते ल्हादिष्येते ल्हादिष्यन्ते
ल्हादिष्यसे ल्हादिष्येथे ल्हादिष्यध्ये लोट
ल्हादिष्ये ल्हादिष्यावहे ल्हादिष्यामहे
ल्हादतां ल्हादेतां ल्हादन्तां
ल्हादस्व ल्हादेथां ल्हादध्वं
ल्हादै ल्हादावहै ल्हादामहै
उ.
प्रल्हादत प्रल्हादेतां अल्हादन्त
प्रल्हादथाः प्रल्हादेयां अल्हादध्वं विधिलिङ.
अल्हादे प्रल्हादावहि प्रल्हादाहि
ल्हादेत ल्हादेयातां ल्हादेरन
ल्हादेथाः ल्हादेयाथां ल्हादेवं पाशीलिङ
ल्हादेय ल्हादेवहि ल्हादेमहि
ल्हादिषीष्ट ल्हादिषीयास्तां ल्हादिषीरन्
ल्हादिषीष्ठाः . ल्हादिषीय ल्हादिषीयास्थां ल्हादिषीवहि ल्हादिषीध्वं न्हादिषीमहि
आल्हादिष्ट प्रल्हादिषातां अल्हादिषत
आल्हादिष्ठाः अल्हादिषि अल्हादिषाथां . अल्हादिवहि आल्हादिध्वं
अल्हादिष्यहि
म..
ह.
पहाविष्यत
प्रल्हादिष्यथाः शल्दादिव्ये
Page #607
--------------------------------------------------------------------------
________________
५६
तिङन्तार्णवतरणिः-हकारादयात्मनेपदानि ।
म.
द्विः अल्हादिष्येतां अल्हादिष्येयां अन्हादिष्याहि ... ब.. अल्हादिष्यन्त अल्हादिष्यध्वं अल्हादिष्याहि नादि-धाताहेतुमगिणच्- लट् लिट् लुङ्
प्र. ए. ल्हादयते ल्हादयांचक्र अजिल्हादत ल्हादि-धातोस्सन लट्
प्र. ए. जिल्हादिषेत अजिल्हादिष्ट अजिल्हादिष्यत ल्हाठि-धातोर्यङ, लट
लुङा
लु प्र. ए. जाल्हादाते अजाल्हादिष्ट अजाल्हादिष्यत ल्हादि-धातार्य लुक् लट
म. ए. जाल्हादीति-जाल्हात्ति अजाल्हादीत अनाल्हादिष्यत न्हुङ.-उपनयने- लुक् - लट् लिट् लुट् लट् लोट् लह
प्र. ए. न्हुते- जुन्हवे होता न्होष्यते न्हुतां अन्हुत हेठ-दिबाधायां- लट् लिट् लुट
प्र• ए. हेठते जिहठे हेठिताहिड-गत्यनादरयोः- लट् लिट् .ए. हिंडते- जिहिंडे हिंडिता
ल. हुडि-धरणे-हरणइत्येके- लट् लुट्
प्र. ए. हुंडते- हुंडिष्यते हुडि-संघात लट् लोद लङ् लिङ्
प्र.प. हुंडते हुंडतां अहंडत हुंडेत हेर-अनादरे- श्राशीलिङः . लु - . ए. हेडिषीष्ट अडिष्ट अडिष्यत हेह-अनादरे- लद प. लिट् लुट् परस्मैपदं
प्र. ए. हेडति जिहेड हेडिताऔष-अव्यक्तशब्दे लष्ट लोद
प्र. ए• हेषिष्यते । हेषतां अहेषत ष-प्रव्यक्तशब्दे- लिडर त्राशीर्लिद " . ए. हेषेत हेषिपोष्ट अहेषिष्ट हिक्क-अनादरे- लट् लिट . लुट,
प्र. ए. हिकते बिहिके हिकिता हिाकृष्यत
Page #608
--------------------------------------------------------------------------
________________
तिहन्तार्णवतरणिः-हकारामात्मनेपदानि । देह-वेष्टने लट् लिद लुद लट्
प्र. ए. हेडते जिहेड हेडिता हेडिष्यते हप-हरणे-हरणस्वीकारस्तेयनंनाशयनंच
लट्
हरते
हरेते हरन्ते
हरसे हरेथे हरवे लिद
हरे हरावहे हरामहे
जहे
नहाते
हिरे
जहिवहे जहिमहे
नहिये जहाथे हिध्ये लुद हतासे हतासाथे हताध्ये
हता हतारों हतारः .
हताहे हास्वहे हतास्महे
ܪ ܣ ܪ ܪ ܣ ܪ ܪ ܗ̇ܝ ܀ ܀ ܣܿ ܪ ܪ ܪ ܪ ܣ ܪ ܂
हरिष्यते हरिष्येते हरिष्यन्ते
हरिष्यते हरिष्येथे हरिष्यध्ये
हरिष्ये हरिष्यावहे हरिष्यामहे
लोट
हरतां
हरेता
हरयां हरध्वं
हरावहै हरामहै
हरन्तां
महरत यहरेतां पहरन्त .....
प्रहरथाः प्रहरथां प्रहरवं
अहरे पहरावहि पहरामहिः
ब.
Page #609
--------------------------------------------------------------------------
________________
प्रद
iv jio is
is abo
ho
द्वि·
•
तिङन्तार्णवतरणिः - हकाराद्यात्मनेपदानि ।
विधिलिङ
प्र.
हरंत
हरेयातां
हरेन्
प्र.
हृषीष्ट हृषीयास्तां हृषीन्
प्र.
अहूत
अहवालां
चाहूषत
प्र.
प्रहरिष्यत
प्रहरिष्येतां हरिष्यन्त
अस्मात्सन्
अस्माटाट
इद-पुरीषोत्सर्गे लं प्र. ए. उदते लक्ष् लिङ्
अहदत
हदत
श्रस्माद्धेतुमणिच् - लद प्र. ए. हादयते
जिहत्सते
लट्
प्र. ए. नाहाते
म.
हरेथाः
हरयाथां
हरध्वं
आशीर्लिङ
म.
हृषीष्ठाः हृषीयास्यां
हृषीध्वं द्वं लुङ.
म.
अहूथा: अहूषायां
लड
म.
हरिष्यथाः अहरिष्येथां
ग्रहरिष्यध्वं
लिद लुद नहदे हत्ता
लिद
हादयांचक्रे
जिहत्सांच
स.
हरय
हवहि
हरमह
उ.
हूषीय
हृषीवहि
हूषीमह
यड़ लुक
जाहदीति - नाहत्ति
उ.
अहूषि
वहि
अष्महि
उ.
प्रहरिष्ये
लद हत्स्यते आशीर्लिङ लुड़ हत्सीष्ट ग्रहत्त
हरिष्यावह अहरिष्यामहि
लुड़ अजीत
प्रजिहत्सिष्ट
लोद हदतां
लक्ष् अहत्स्यत
म्हुद्द - प्रपनयने- लुक्-लद्
खट्
लोद
प्र. ए. न्हुते -
लिट् लुद जुन्हुवे - न्हाता न्हाष्यते- न्हुतां लक्ष् विधिलिह आशीर्लिङ् लुङ्
लड
प्र. ए. चन्हुत न्हुबीत होसीष्ट अन्होष्ट- चन्दाष्यत
Page #610
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणि:-हकारादिपरस्मैपदानि । बोहाइ-गती- श्लु:
लट् ए. जिहीते निहीषे
जिहे दि. जिहाते जिहाथे जिहीवहे ब. जिहते
जिहीध्ये जिहीमहे लिट् लुद लुद लोद लड़ सिद प्र. ए. जहे- हाता हास्यते जिहीतां अजिहीत बिहीत
प्राशीर्लिदलुङ लुद । प्र. ए. हासीष्ट अहास्त अहास्यत हिष्क-हिंसायां- स्वार्थणिच- लट् लिद लुद
प्र. ए. हिष्कयते- हिष्कयांचक्रे हिष्कयिता हिसि-हिंसायां- लद लिद लुद लूद लोद
प्र. ए. हिंसयते हिंसयांचक्रे हिंसयिता हिंसयिष्यते हिंसयतां
___ लङ् लिङ् प्राशीलिङ लुङ् , लुक प्र. ए. अहिंसयत- हिंसयेत हिंसयिषीष्ट अजिहिंसत अहिंसयिष्यत
इति हकाराद्यात्मनेपदानि ।
अथ हकारादिपरस्मैपदानि । हीच-सज्जायां- शप- लद हीच्छति
हीच्छसि ह्रीच्छामि हीञ्चतः ह्रीच्छथः होचावः ह्रीच्छन्ति हीच्छथ ह्रीच्छामः
लिट् जिह्रीच्छ जिहीच्छिथ जिह्रीच्छ जिहीच्छतुः जिहीच्छतुः जिहीछिव बिहीच्छुः
जिह्रीच्छ जिह्रीच्छिम
द्वि.
हीच्छिता ड्रीच्छितारी च्छितारः
हीच्छितासि हीच्छितास्मि हीच्छितास्थः - हीच्छितास्वः हीच्छितास्य ... श्रीच्छितास्मः .
Page #611
--------------------------------------------------------------------------
________________
५००
तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि ।
हीच्छिष्यति हीच्छिष्यतः हीच्छिष्यन्ति
हीच्छिष्यसि हीच्छिष्यथः हीच्छिष्यथ
हच्छिष्यामि हच्छिष्याव: हीच्छिष्यामः
घ.
लाद
ए. ह्रीच्छतु-ह्रीच्छतात हीच्छ-हीच्छतात हीच्छानि द्वि. हीच्छता
होच्छत
होच्छाव च. ह्रीच्छन्तु
ह्रीच्छत ह्रीच्छाम लङ्
द्विः
अहीच्छत अहोच्छता अहीच्छन्
अहीच्छाव अहीच्छाम
ह्रीच्छेत. ह्रीच्छेतां होच्छेयुः
अहोच्छः अहीच्छतं अहीच्छत विधिलिङ होच्छे होच्छेतं ह्रीच्छेत आशीलिङ हीच्याः हीच्यास्त ह्रीच्यास्त
हीच्छेयं ह्रीच्छेव ह्रीच्छेम
हीच्यात होच्छनास्तां हीच्छनासुः
ह्रीच्छयासं . हीच्छनास्व हीच्यास्म
पहील्छीत बहीच्छिष्टां अह्रीच्छिषुः
अहीच्छीः अहीच्छिष्टं अहीच्छिष्ट
अहीच्छिषं अहीच्छिष्व अहाच्छिष्म
खुड,
२.
अह्रीच्छिष्यत
पहीच्छिष्यः
महाच्छिष्यं
Page #612
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि ।
५०१
म.
वि. अहीच्छिष्यतां अहीच्छिष्यतं अहीच्छिष्याव ब. अहीच्छिष्यन् अहच्छिष्यत अहीच्छिष्याम होछ-धातोहेतुर्माणणच
लट् लिट म. ए. होच्छयति ह्रीच्छयांचकार अजिह्रीच्छत् अहीच्छयिष्यत् हीच्छ-धातोस्सन् लट्
लुङ म. ए. जिह्रीच्छिति अजिहीच्छिर्ष अजिहीच्छिषिष्यत द्रीच्छ-धातोर्य लट् लिट्
प्र. ए. नेहीच्छाते जेह्रीच्छांचके अजेहीच्छिष्ट अजेहीच्छिष्यत होच्छ-धातार्यड -लुक लट्
लिट प्र. ए. नहीच्छीति-जेहीष्टि जेह्रीच्छांचकार
प्र. ए. अजेहीछीत- . अजेह्रीच्छिष्यत् हा-कोठिल्ये लट् लिद
प्र. ए. हुति- जुहूर्छ शेषंमुछीधातुवर हट-दीप्तौ हटति जिहाट शेषंकडधातुवत हिट-आक्रोशे- बलात्कारइत्येके हेटति- शेषंक्रिटधातुबत् हठ-पुतिशठत्वयोः लट लिद
प्र. ए. हठति जिहाठ हठिता हठिष्यति हुह-गती लट लिट्
प्र. ए. होति जुहोड अहोडीत- अहोडिष्यत हुड-गतो- हडति जड अहडीत अहडिष्यत हेड-गतो- हेडति- जिहेड अहेडीत अहेडिष्यत हंम-गता- हमति- नहम अहंमीत् अहंमिष्यत् हय-गता- हर्यात- जुहाय अहयात अहयिष्यत् . पर्य-गतिकात्या लट् लिट्
प्र. ए. हर्यति जहर्य अहोत अहयिष्यत हिवि-प्रेणनार्थः- हिन्वति जिहिन्व- अहिन्वीत- अहिन्विष्यत हूघु-अलीके- हर्षति- नहर्ष- अहर्षीत- अहर्षिष्यत् स-शब्द- इसति- जइस अह्रासीत हासिष्यत्
- अहसीत
.
लुट
Page #613
--------------------------------------------------------------------------
________________
५०२ तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि । म्हस-शब्दे- लट् लिद लुद
प्र• ए. ल्हसति जल्हास ल्हसिताइसे-हमने- लद
लुङ प्र. ए. हाति अहसीत- प्रहसिध्यत देह-वेष्टने नट लिद लुट् ट लोद
प्र. ए. हेडति जिहेड हंडिता हेडिति हेडतु-तात हगे-संवरणे- लट् लिट् लोट्
प्र. ए. ह्रगति- बहाग द्वागतु-हागतात् अहागीत नहगे-संवरणे- लद लिट् लुड, लुङ,
प्र. ए. ल्हगति नल्हाग अहगीत- अहगिष्यत् व्हल-चलने-- व्हलति जव्हल- बह, अहलिष्यत म्हल-चलने- हलति शेषंपर्ववत हल-विनेखने हलति- पूर्ववत हुल-गती-हिंसायासंवरणेच- लद . लिद
. प्र. ए. होति जुहोल होलिता हज-हरणे- लट् हर्रात- नहार-कौटिल्ये लट् लिट् प्र. ए. व्हरति जव्हार-जुव्हरतु-जव्हारः व्हता
लुट् प्राशी लङ लुङ म. ए. व्ह रष्यत् व्हात् अहार्षी-अव्हाष्टांहोग-स्पीयांशब्देव- लट् . लिट म. ए. व्हर्यात-ते जुहोव जुहुवतुः जुहुवुः नुहविथ-लुहोच
लुट् लुङ, प्रा.
व्हाता अव्हत् अव्हत-अव्हास्त हिक्क-अध्यक्तशब्द लट्- हिक्कति -संहरणे- लट् लिट, प्र. ए. व्हरति नव्हार
व्हरिष्यति हन-हिंसागत्या:- लुकए. हन्ति हसि
हन्मि हतः
इन्व: न्ति
लट
व्हता
Page #614
--------------------------------------------------------------------------
________________
तिङन्तार्यवतरणिः-हकारादिपरस्मैपदानि ।
लिद नधान
नघनिथ-बघंध बघान-जघन बनतुः जघ्रथुः
অগ্নি जनः
ननिम
ब..
जघ्न .
हंता
हतारी
हंतासि हंतास्थः हंतास्थ खुद
हतास्मि हंतास्वः हंतास्मः
हतारः
म.
हनिष्यति हनिष्यतः हनियन्ति
हनिष्यसि हनिष्यथः हनिष्यथ लोट
हनिष्यामि हनिष्याव: हनिष्यामः
हंतु-हतात हता घन्तु
हि-हतात हतं
हनानि हनाव हनाम
लड.
प्रहता भाघ्रन
अहनं महन्व महन्म
हन्यात हन्यातां
अहन महतं महत विधिलिक
म. हन्याः हन्यातं हन्यात पाशीलिक
म. वयाः
हन्यां हन्याव हन्याम
र
यात ..
Page #615
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरणिः-हकारादिपरस्मैपदानि ।
प्राशीर्लिङ, प्र. वध्यास्तां वध्यास्तं
वध्यास्व वध्यासुः वध्यास्त
वध्यास्म
म.
अवधीत अवधिष्टां अवधिषुः
अवधीः अवधिष्ठं अधिष्ट
अधिषं अवधिव अधिष्म
ए. अहनिष्यत अहनिष्यः अहनिष्य द्विः अहनिष्यतां अहनिष्यतं अहनिष्याव ब. अहनिष्यन् अहनिष्यत अहनिष्याम हु-दानादनया:- पादानेचेत्येके-प्रीणनइतिभाष्यं-दानमिहप्रक्षेपः
सचवैधेआधारेहविषतिस्वभावाल्लभ्यते-श्लः
जुहोति. नुहुतः
जुहोषि जुहुथः
जुहोमि जहुवः नहुमः
जव्हति
लिट्
जुहवांचकार नुहवांचक्रतुः जुहवांचक्रः नुहाव जुहवतुः जुहुवुः
जुहवांचकर्थ जुहवांचक्रथुः जुहवांचक्र जुहविथ-जुहाथ जुहुवयुः जुहुध
जुहवांचकार-चकर जुहवांचलव जुहवांचकम जुहाव-जुहव
जुहुविव जुहुविम
लुट् ..
म.
ए.
होता
होतास
होतास्मि'
Page #616
--------------------------------------------------------------------------
________________
तिङन्तार्णवतरण:-हकारादिपरस्मैपदानि।
५०५
द्वि. होतारी
होता
होतास्थः होतास्थ
होतास्वः होतास्मः
ए. द्वि.
होयति होण्यतः होयन्ति
होसि होष्यथः होष्यथ लोट
होण्यामि होण्यावः होष्यामः
द्वि.
जुहोतु-जुहुतात् जुहुता जुव्हतु
जुहवानि जुहवाव जुहवाम
जुहुथि-तात् नुहुतं जुहुत लड,
म. अजुहोः अनुहुतं अजुहुत विधिलिङ,
अजुहोत
अजहुतां
अनुहवं अजुहुव अजुहुम
अजुहवुः
ए. द्वि
जुहुयात जुहुयातां
जुहुयां
जुहुयाः जुहुयात जुहुयात प्राशीर्लिङ
जुहुयाव जुहुयाम
हयात ह्यास्तां हूयासुः
हूयाः हूयास्तं हूयास्त
हूयासं. हयास्व हूयास्म
अहौषीत अहोष्टां महाषुः
अहौषीः महेष्टं महोष्ट
महापं. অষ্টা अहोष्म
ब.
!
Page #617
--------------------------------------------------------------------------
________________
१७६
ही लज्जायां
-
sivation is
atibo pos
iv jio is
प्र.
ग्रहष्यत्
होष्यतां
होण्यन्
प्र.
तिङन्तावतरणि:- हकारादिपरस्मैपदानि ।
निहाति
निहीतः निहियति
प्र.
जियांचकार
विहयांचक्रतुः जियांच निहाय
जिहेयतुः
निहियुः
हाक त्यागे
लुट्
प्र. ए. हेता
ि
प्र. ए. बिहियात्
प्र.
जहाति नहित: - बहीत:
वहति
जहा
जहतुः
नहुः
सृङ
म.
अहोष्यः
होतं
होण्य
लट्
म.
जिद्वेषि
निहीथः
निहीथ
लिट्
म.
नियांचकर्थ
नियांचक्रथुः
जियांचक्र
निहियथुः
जिहिय
सद्
प्र.
निहियिथ-निथ जिहाय- जिहय
निहियव निडियिम
सुद
लाद
हेष्यति बिहेतु विहितात् आशीर्लिंड,
लुङ्
हिया -
जहासि नाथ:- नहीथः नहिथ नहीथ
लिट्
म.
जह
-
बहिथ - हाथ
हथुः
उ.
प्रहष्यं
होण्याव
होण्याम
उ.
जिहमि
जिहीव:
जिहीमः
उ.
नियांचकार- चकर
जियांचga
जियांचलम
पीत
उ.
हामि
उ.
लड़
अनित
लूद
अहष्यत्
नाव:- बहवः नहीम: - हिम:
नही
नहिव
ब्राहिम
Page #618
--------------------------------------------------------------------------
________________
तिङन्तार्यत्रतरणिः - हकारादिपरस्मैपदानि ।
लुट्
लद लट्
म. ए. हाता- हास्यति जहातु - जहितात नहीतात् जहिहि जहीहि लिङ आशीर्लिङ
लङ,
लु
प्र. ए. जहात् जह्यात्
हेयात् ग्रहासीत जिहर्ति होमान्
प्रसवोभि
हु-प्रसा
- तुष्टा- घयन् लट, लिट.
हि-गती - वृद्धीच धनुः लट प्र. ए. हिनोति
लुट लोट्
लुट
प्र. ए. हृष्यति जहर्ष हर्षिता हर्षिष्यति हृष्यतु-तात लङ विधिलिङ, आशीर्लिङ,
लुङ.
लुङ.
अहृष्यत् हृष्येत् हृष्यात् ग्रहृषत् अहर्षिष्यत
लङ
अहिनोत्
लुङ,
अहेष्यत्
हिल-भावकरणे - शः लट,
हिसि - हिंसायां श्नम् लट्
हर्ष-हिंसायां
विधिलिङ,
हिनुयात्
तुमच्
लिङ हिंस्यात्
लाट
लिट् लुट, लूट, जिघाय हेता हेष्यति हिनोतु तात्
सन.
निघीषतिइत्यादि
हेठ - भूतप्रादुर्भावे ना. लद प्र. ए. हेट्नाति
हायतिते
प्र. ए. हिनस्ति हिंस्तः- हिंसति
लिट लुट.
लूट.
लोद प्र. ए. हिलति निहेल हेलिता हेलिष्यति हेलतु -हेलतात
लुङ
श्रहिंसी
लोट् म.
हेटा
ल्हपः श्रव्यक्तायांवाचि- स्वार्थणिच लट्
म. ए.
आशीर्लिङ लुङ.
हयात
प्र. ए. ल्हापर्यात
लड
ग्रहास्यत्
५००
लुङ. अजीहयत अजीहयत
सुद
हिंसिता
लिट् ल्हापयांचकार
लट्
लु
लुट्
प्र. ए. हर्षयति हर्षयिता हर्षयिष्यति
हैषीत्
Page #619
--------------------------------------------------------------------------
________________
५९८ तिङन्तार्णवतर्राण:-हकारादिपरस्मैपदानि । स्थाप:- व्याक्तायांवाधि- लट् लिट् लुट्द __R. ए. ल्हापति ल्हापयांचकार म्हायता ल्हायिष्यति लोद
लङ, लिक प्राशीलिए ल्हापयतु-तात् अल्हापयत् ल्हापयेत सहाप्यात
लुक अजल्हपत अस्हापयिष्यत रत्याया पेत्येके इति हकारादिपरस्मैपदानि ।
श्रीमदानंददंतींद्रमहाराजवराज्ञया ।
पार्थिवाब्धेवसंतपंथोयंथितार्पितः ॥ १ ॥ रति श्रीमत्कोशिकसगोत्रपवित्रभसुरवंशपावनरिजश्रीमद्वैतसिद्धांसप्रवचननिरतश्रीधन्वाडान्वयवीरांभोधिसुधाकरप्रीवेंकटरमणाचा. यंवर्यपुत्रेणीभीमाय्यांवागर्भशुक्तिमु काणिनाश्रीश्रीश्रीहिजाबनेकलक्षणलक्षिसश्रीमदानंदगजपतिमहाराजास्थानमानितेनगोपाल कृष्णाचार्यविनाविरतोयमकारादिव. णानुक्रमनिबद्धसार्थकधातुपाठसहितसंथायं
समाप्तः ॥
Printed & published by E. J. LAZARUS & Co., at the Medical Hall Press, Benares,
Page #620
--------------------------------------------------------------------------
_