________________
५६. तिङन्तार्णवतरणि:-अकारादिपरस्मैपदानि ।
. अथ ऊकारादिपरस्मैपदानि-शप
ऊष-रुजायां
लद
जति ऊषतः अन्ति
ऊपसि ऊपथः ऊषथ लिद
ऊषामि ऊषावः ऊषामः
द्विः . ब.
उषांचकार अषांचक्रतुः अषांचक्रुः
ऊषांचकार अषांचकृव जषांचकम
ऊषांचकर्थ अषांचक्रथुः ऊषांचक्र
लुद अषितासि षितास्थः अषितास्थ
उ.
अषिता अषितारी अषितारः
अषितास्मि षितास्वः अषितास्मः
द्वि..
पिति अषिष्यतः अषिष्यन्ति
अषिष्यसि अषिष्यथः अषिष्यथ लोद
अषिष्यामि अषिष्यावः अषिष्यामः
ऊषतु-ऊषतात ऊषतां ऊषन्तु
जष-ऊषतात् ऊषत ऊषत
ऊपाणि ऊषाव ऊषाम
ii.
लङ् म. औषः
औषं
..
औषत् औषतां
औषाव
औषतं औषत ,
औषन .
.
औषाम