SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ ن مل jiv jio is प्र. चर्चास्तां चर्चासुः तिङन्तार्णवतरणिः - चकारादिपरस्मैपदानि । श्राशीर्लि प्रचचत चर्चिष्टां अचर्चिषुः प्र. चर्चिष्यत् द्वि. अर्चिष्यतां अचर्चिष्यन् चर्च - धातोर्हेतुमरिया - लद् प्र. ए. चर्चयति चर्च धातासन् लट् प्र. ए. चिचर्चिषति चर्च - धातोर्य लट् प्र. ए. चाचर्च्यते चर्च - धातोर्यङलुक् - लद् बिल-वसने सद् प्र. ए. चिलति चल - विलसने - लट् प्र. ए. चलति लुट-छेदेने सद् प्र. ए. चुटति चुड-संवरणे- लद् २. चुडति प्र. म. चस्तं चर्चास्त लुद म. अचर्ची: अचर्चिष्टं चर्चिष्ट लुङ प्र. ए. चाचर्चीति - चार्चात अचाचर्चिष्ट लुड म. अचर्चिष्यः अचर्चित चर्चित लुङ अचिचर्चत् लुङ अचिचर्चिषीत् लुङ् अचाचर्चिष्ट लिट् चिचेल लिट् चचाल लिद चुवोट लिद चुवोड उ. चस्व चस्म लुङ, अचेलीत चर्चिषं अचर्चिष्व अचर्चिष्म लुद चालीत लुड चचुटीत उ. लुड अवाडीत उ. चर्चिष्यं चर्चिष्याव चर्चिण्याम लुङ चर्चयिष्यत् लुङ. प्रचिचर्चिषिष्यत् लड चाचर्चिष्यत् ३४५ तड अचाच चिंष्यत् सड अचेलिष्यत् तर, अचालिष्यत् तड चुटिष्यत् बड. चोडिष्यत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy