SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३४४ bois ivajibo is biv choots iv choos ivajico is jiv dhico is तिङन्तार्णवतरणिः - चकारादिपरस्मैपदानि । लिट् प्र० चचर्च चचर्चतुः चचचुः प्र. चर्चिता चर्चित चर्चितार: प्र. चर्चिव्यति चर्चिष्यतः चर्चिष्यन्ति प्र. चर्चतु - चर्चतात् चर्चतां चर्चन्तु चर्च चर्चतां अर्चन चर्चेत चर्चेतां चर्चेयुः प्र. चत म. चर्च चचर्चिy: चचर्च लुद म. चर्चितासि चर्चितास्यः चर्चितास्य लद म. चर्चिष्यसि चर्चिष्यथः चर्चिष्यथ लोद म. चर्च - चर्चतात् चर्चतं चर्चत लड़ म. अचर्चः चर्चतं विधिलिङ् म. चर्चे: चर्चेसं चर्चेत श्राशीसिंह म. चर्चा: उ. चचर्च चचर्चि चचर्चिम उ० चर्चितास्मि चर्चितास्वः चर्चितास्मः उ. चर्चिष्यामि चर्चिष्यावः चर्चिष्यामः उ. चर्चाणि चर्चाra चर्चाम उ. चर्च अचीव चर्चाम उ. चर्चेयं चर्चेव चर्चेम उ. सं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy