SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ ३४३ तिङन्तार्णवतथि: वकारादिपरस्मैपदानि। पाशीलिद म. चकास्यास्तां चकास्यास्त घकास्यास्व चकास्यासुः चकास्यास्त चकास्यास्म म. अचकासीत अत्रकासिष्टां अचकासिषुः अचकासीः अचकासिष्ठं अचकासिष्ट अचकासिषं अचकासिष्व अचकासिष्म म. ए. अचकासिष्यत अचकासिष्यः अचकासिष्यं द्विः अचकासिष्यतां अचकासिष्यतं अचकासिष्याव अचकासिष्यन् अचकासिष्यत अचकासिष्याम चर्करीतंच-पालुङतं शपोलुक चरीति-चर्कर्ति-चरिकर्ति-चरकृतः चर्षि-चकरीषि-चर्कार्ष-चरिकर्षि-चरीकर्षि चरकृथः-चकरांचकार-चकरिता अचकरीत-अचरकः-चरकृयात चक्रियात-अचकरीतचित्र-थयने-नु:- लद लिद लुट् लट प्र. ए. चिनोति चिकाय चेता चेति लोट म. ए. चिनोतु-चिनुतात् अचिनोत् । चिनुयात आशीर्लिङ तुङ, __प्र. ए. चीयात . अवैषीत अचेष्यत चिरहिंसायां-छा- लट् ... लिद प्र. ए. चिरिणोति चिरयांचकार अथश:चर्चपरिभाषणे- . लद स. चर्चति चर्चसि चर्चामि दि. चर्चतः .. चर्चयः चर्चावः चर्चति . चर्चय . . लड़ विधिलिद चर्चाम:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy