________________
३४६- तिम्लार्णवतरणित-वकारादिपरस्मैपदानि ।' चुर-च्छेदने-शः- लट् लिङ्क लुडू
प्र. ए. चुरति चुचोर अचरीत चुट-छेदने- लट्
प्र• एक चुटति चुचोट' अघोटीत चोरिष्यत् चुड-संवरणे- लट् - प्र. ए. चुहति अचुडीत अडिष्यत् चप-स्पर्श- लद लुट्न
प्र. ए. चुपति चोप्ता अचोप्सीत अवस्वार्थणिच्-पुर-स्लेये-लट् लिद
.प्र. ए. चोरयति चोरयामास चोरयिता . लट् लोद
लङ लिङ प्र. ए. चोरयिष्यति चोरयतु चोरयतात् अचोरयत् चोरयेत्
. आशीर्लिङलुङ
प्र. ए. चोर्यात अच्चुरत् प्रचारयिष्यत् चिति-स्मत्यां- लट्
प्र. ए. चिंतयति . अविचिंतत् अचिंतयिष्यत्. चूर्ण-प्रेरणे- लट्
. प्र. ए. चर्णयति अचुचर्णत . अचूर्णयिष्यत . चुट-अल्पीभावे- लट्
प्र. ए. चुट्टयति अचुचुटत अचुदृयिष्यत चडि-संवरण
प्र. चंडयति । अचचंडत अचंडयाल चडि-डे-लट्- चंडयतिचर्द-वमने- लद
प्र. ए. चर्दयति : अचचंदत प्रचयिष्यत चुट-संचोदने- लट् :
प्र. ए. चोदयति अचयुवत अचादयिष्यत चा-व्यथने- लट् .. लुन
म. ए. चक्कयति अचित्रकात अचवायिष्यात अम-ध्यपने लट् ।