________________
तिङन्तार्णवतरणि:- चकारापदिपरस्मैपदानि ॥
लट्
लुङ
चुल- समुच्छ्रायेप्र. ए. चोलयति
प्रचालयिष्यत
चल-भत
चुट-छेदने -
लट्
प्र. ए. चालयति
चप-गती
लट्
प्र. ए. चोटयति
चह-परिकल्कने -
लट्
प्र. ए. चंपयति
चप-इत्येके -
चक
ए.
jio is
लट्
प्र. ए. चहयति
fas-au
लट् प्र. ए. चपर्यात
चुवि हिंसायां बद- चुंबयति - चूर्ण-संकोचने-लद - चूर्णयति - चुटी- छेदने - लट्- चुंटयतिचुड्डु-श्रल्पीभावे- लट्- चुड्डयति - चुर-संचोदने- लट्- चोरयतिचदि - संवरणे - लट्- चंदर्यातचर्द-वमनेलट्
प्र. ए. चर्दयति
चदी-संदीपने-लट्- चर्दयति
लुङ
अचचलत
- प्ले- प्रतिघातेच
T
प्रः
चक
चकतें
चकले
लुङ
चीचलत
लुङ
अचचटत्
लुङ
अचिचंपत
लुङ
अचीचहत्
लुङ
अचीचपत्
लुड
अचालयिष्यत्
लठ्
प्र. ए. चययति - चपयति-चपति-चपते
म.
लड
अचाटयिष्यत्
लुङ
चंपयिष्यत्
चकसे
चकेथे
चकध्ये
लुड,
अचयिष्यत्
लड
अपयिष्यत्
अचिचर्दत्
इति चकारादिपरस्मैपदानि ।
अथ चकाद्यात्मनेपदानि - शप्
लद
लड़
अचदयिष्यत्
उ..
चके
चकावहे
चकामदे
३४७