________________
२३३
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि। अथ ककारादिणिजन्तपरस्मैपदिनः ।.
अथ शप कुद्रि-अन्तभावे
लद कुंद्रर्यात कुंद्रयसि कुंद्रयामि कंद्रयतः कुंद्रयथः
कुंद्रयावः कुंद्रयन्ति कुंद्र यथ कुंद्रयामः
लिट् कुंद्रयामास कुंद्रयामासिथ
कुंद्रयामास कुंद्रयामासतुः कुंद्रयामासथुः कुंद्रयामासिव कुंद्रयामासुः कुंद्रयामास कुंद्रयामासिम
कुंद्रयितास्मि कुंद्रयितास्वः कुंद्रयितास्मः
कुंद्रयिता कुंद्रयितासि कुंद्रयितारी कुंद्रयितास्थः कुंद्रयितारः कुंद्रयितास्थ
लद कुंद्रयिष्यति कुंर्द्रायसि कुंर्द्रायष्यतः कुंद्रयिष्यथः ___ कुंद्रयिष्यति कुंद्रयिष्यथ
लोद कुंद्रयतु कुंद्रयतात् कुंद्रय-तात्
कुंद्रयतं कुंद्रयन्तु कुंद्रयत
लड़
कुंद्रयिष्यामि कुंद्रयिष्यावः कुंद्रयिष्यामः
कुंद्रयतां
कुंद्रयाणि कुंद्रयाव कुंद्रयाम
द्वि. ब.
अकुंद्रयत् अकंद्रयता अकुंद्रयन्
अकुंद्रयः अकुंद्रयतं अकुंद्रयत
अकुंद्रयं अकुंद्रयाव अकुंद्रयाम
..