SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २२२ तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि । लङ् अक्रीणातां अक्रीणीतं अक्रीणीव अक्रीणन् अक्रीणीत अक्रीणीम विधिलिङ् क्रीणीयात् क्रीणीयाः क्रीणीयां क्रीणीयातां क्रीणीयातं क्रीणीयाव क्रोणीयुः क्रीणीयात क्रीणीयाम श्राशीलिङ म. क्रीयात क्रीयास्तां क्रीयासुः क्रीयाः क्रीयास्तं क्रीयास्त क्रीयासं क्रीयास्व क्रीयास्म अषी: अषीत् अक्रष्टां अझैषुः उ. अष অঙ্গন अष्ट अष्ट अष्मि खड़ 4 . अक्रष्यं अक्रष्याव অক্ষম ए. अक्रेष्यत् अक्ष्यः द्वि. अक्ष्यतां अक्रष्यत ब. अक्रष्यन् अऋष्यत् क-हिंसायां- लट्- कृणाति क्षीम-हिंसायां- लट्- वीणाति कुन्ध-संश्लेषणे- लट्- कुन्धाति-संक्दनइत्येके कुधेतिदुर्गः-कुधातिकुनिषर्षे-कुष्णाति-लुङ् - निरकुतत् चुभ-संचलने- लट्- भाति-तुभाण शू-विवाघने- लट्- लिश्नाति अल्लितत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy