SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ तितार्णवतरणिः-ककारादिपरस्मैपदानि । अकरिष्यः . अकरिष्यतं अरिष्यत लट् अरिष्यं अरिष्याव अकरिष्याम अकरिष्यत् द्वि. अकरिष्यतां ब. अकरिष्यन् डुक्रीड-द्रव्यविनिमये-ना क्रीणाति कोणीतः कीर्णान्त क्रीणासि क्रीणामि क्रीणीयः क्रीणीवः क्रीणीथ क्रीणीमः लिद म. चिनयिथ-चिक्रेथ चिक्राय-चिक्रय चिक्रिययुः चिाियव चिक्रिय चिक्रियिम चिकाय चिक्रयतुः चिनियुः Mission ionioin igini क्रेता क्रेतारौ क्रोतारः क्रेतासि क्रेतास्थः क्रेतास्थ क्रेतास्मि क्रेतास्वः क्रेतास्मः ऋष्यति ऋष्यसि ऋष्यतः ऋष्यथः ऋष्यामि ऋष्याव: ऋष्यामः क्रान्त ऋष्यथ लोट म. क्रीणातु-क्रीणीतात् क्रीणीहि-क्रीणीतात् क्रीणानि द्विः क्रीणीतां क्रीणीतं क्रीणाव क्रीणन्तु क्रीणीत क्रीणाम ए. अक्रीणात अत्रीणाः. अकोणां
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy