________________
सिडन्तार्शवतरणिः-ककारादिपरस्मैदानि ।
ब.
कतारी कतारः
कास्यः कर्तास्थ
कास्वः कास्मः
करिष्यति करिष्यतः करिष्यन्ति
करिष्यसि करिष्यथः জসি लोद
करिष्यामि करिष्याव: करिष्याम
करोति-कुरुतात्. कुरु-कुरुतात्
कुरुतां
कुरुतं
करवाणि करवाव करवाम
कुर्वतु
कुरुत
अकरोः ।
अकरोत् अकुरुतां
अकुरुतं
अकरवं अकुरुव अकुरुम
अकुर्वन
अकुरुत विधिलिङ्
म.
कुर्यात् कुर्यातां
कुर्याः
कुर्यातं कुर्यात
कुयाव
कुर्याम
पाशीलिद
क्रिया
क्रियात् . क्रियाम्सां क्रियासुः
क्रियाः . क्रियास्तं क्रियास्त
क्रियास्व क्रियास्म
म.
अकार्षीः
अकार्षात् अकाष्टों अकार्षः
अकार्ष अकाव
अकाष्टं अकार्ट
अकार्म