________________
To
लट्
तिङन्तार्णवतरणिः-लकारादिस्मैपदापरनि। ५०३ रुप-रोषे- लट् लिद लु
प्र. ए. रोषयति रोषयांचकार रोयिता रोर्षायष्यति कंडादि- रेखाश्लाघासाधनयोः
इति रेफादिपरस्मैपदानि ।
. अथ लकारादिपरस्मैपदानि । लुठि-हिंसाकेशनयोः लट् आशीर्लिङ
प्र. ए. लुंठति लुंठयात-शेषसदिधातुवत लाख-सामर्थ्य- लाखति शेषरारधातुवत् लख-गत्यर्थ:- लखति- शेषरखधातुवत लखि-गत्यर्थः- लंति शेषरखिधातुवत् लगि-गत्यर्थः- लंगति शेषंपूर्ववत लिगि-गतो- लिंगति शेरिगिधातुवत् लघि-गतो- अयंभोजननिवृत्तावपि-लंघति-शेषलखिधातुवत् लच्च-लक्षणे- लचति शेषरतधातुवत लच्छि-लक्षणे लट् लिट् लुद
. प्र. ए. लांछति- ललांछ लांच्छिता लांच्छिष्यति लट-बाल्ये- लटति शेषलखधातुवत लट-विलोडने लोटति शेषंस्टधातुवत् लुटि-स्थेये- लुटति शेषरुटिधातुवत लुडि-गती लुंडति शेषंपूर्ववत् लुठ-उपघाते लाठति शेषंलुटधातुवत् लुठि-आलस्य-प्रतिघातेच लुंठति- शेषंलुढिधातुवत् लुठि-गतो तुंठति शेषपूर्ववत् लोड़-उन्मादे- लोडति शेषंरोढ़धातुवत लड-विलासे- लडति शेषंलटधातुवत नप-व्यक्तायांवाचि-लपति- शेषंरपधातुवत् लर्ब-गतो- लर्बति शेषंलच्छधातुवत् लुबि-अर्दने लुंवति शेषलुटिधातुवत् लष-भाषायां- लपति शेषंयषधातुवत् नस-श्लेषणक्रीडनयोः लसति शेषंलपधातुवत्