SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ लेम्हि लीठः लिम्हः ५०४ तिङन्तार्णवतरणिः-लकारादिपरस्मैपिदानि। लगे-संगे लात- शेषरयेधातुवत् लडि-जिव्होन्मदने-लड़यति-जिंह-जिम्हयावा-अन्यत्रलाइर्यातलज-लजि-भर्जने- लजति-लंजति लाज-लाजिभर्त्सने-लाति-लांजति उ० लिह-प्रास्वादने-लुक लद ए. लेढि ना द्वि. लेठः लिव्हः लिहन्ति लीढ लिट् लुट् लट् लोट् लङ प्र. ए. लिलेह लेठा लेयति लेट-लीढि अलेट विधिलिङ् पाशीलिङ्लु ङ् खद म. ए. लिह्मात् लिह्मात् अलितत् अलेक्ष्यत् द्विः दिह्मास्ता-अशिष्टान्यह्मानि । लिह-धातोरात्मनेपदे- लीठे-लि-अलितत-अलीढ-अलिशावहि अलिहहि ला-आदाने-दाने इति चंद्रः लट् लाति- अलात् अलातां- अलुः अला- अलासि- अलाशिष्टां- शेषराधातुवतलुट-विलोडने-श्यन्- लुट्यति- अलुटत् लुप-विमोहने- लट् लुति अलुपत् लभ-गाय लुति अलुभत् लेखास्कलनेच-लेख्यति लिट अल्पकुत्सयोः लियात लुभ-विमोहने शः लट् लिद लुट प्र. ए. लभति लुलोभ लाब्धा-लोभिता लोभिष्यति लिखि-अतर्राविन्यासे लद लिद लुट् प्र. ए. लिखति लिलेख लेखिता अलेखिष्यत लुट-लुठ-संश्लेषणे- लट् प्र. ए. लुति-लुठति लोटिता अलोटीत लिश-गती- लट् लु लुङ, प्र. ए. लिति अलितत् अलेक्ष्यत् ली-श्लेषणे-श्ना लट् लिट-मः . प्र. ए. लीनाति-लिलाय. लिलाथ-लेता
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy