________________
लेम्हि
लीठः
लिम्हः
५०४ तिङन्तार्णवतरणिः-लकारादिपरस्मैपिदानि। लगे-संगे लात- शेषरयेधातुवत् लडि-जिव्होन्मदने-लड़यति-जिंह-जिम्हयावा-अन्यत्रलाइर्यातलज-लजि-भर्जने- लजति-लंजति लाज-लाजिभर्त्सने-लाति-लांजति उ० लिह-प्रास्वादने-लुक
लद ए. लेढि
ना द्वि. लेठः
लिव्हः लिहन्ति लीढ
लिट् लुट् लट् लोट् लङ प्र. ए. लिलेह लेठा लेयति लेट-लीढि अलेट
विधिलिङ् पाशीलिङ्लु ङ् खद म. ए. लिह्मात् लिह्मात् अलितत् अलेक्ष्यत्
द्विः दिह्मास्ता-अशिष्टान्यह्मानि । लिह-धातोरात्मनेपदे- लीठे-लि-अलितत-अलीढ-अलिशावहि
अलिहहि ला-आदाने-दाने इति चंद्रः लट् लाति- अलात् अलातां- अलुः
अला- अलासि- अलाशिष्टां- शेषराधातुवतलुट-विलोडने-श्यन्- लुट्यति- अलुटत् लुप-विमोहने- लट् लुति अलुपत् लभ-गाय
लुति अलुभत् लेखास्कलनेच-लेख्यति
लिट अल्पकुत्सयोः लियात लुभ-विमोहने शः लट् लिद लुट
प्र. ए. लभति लुलोभ लाब्धा-लोभिता लोभिष्यति लिखि-अतर्राविन्यासे लद लिद लुट्
प्र. ए. लिखति लिलेख लेखिता अलेखिष्यत लुट-लुठ-संश्लेषणे- लट्
प्र. ए. लुति-लुठति लोटिता अलोटीत लिश-गती- लट्
लु
लुङ, प्र. ए. लिति अलितत् अलेक्ष्यत् ली-श्लेषणे-श्ना लट्
लिट-मः . प्र. ए. लीनाति-लिलाय. लिलाथ-लेता