SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ लिद लट् खुद लड तिङन्तार्णवतरणि:-प्रकारादिपरस्मैपदिनः । , आर्हिष्यतां हिष्यतं हिष्याव आर्हिष्यन् . आर्हिष्यत . आर्हिष्याम . अर्ह-धाताहेतुगिनच हति अर्हयामास-अर्हयांबभव-अर्हयांचकार लोद .. अर्हयिष्यति अईयतु-अर्हयतात ___ लङ् . . विधिलिङ् प्राशीलिङ् प्र. ए. अर्हयत् . अर्हयेत् अर्हयात् आर्जिहत लट्-श्रा. प्र. ए. आहयिष्यत् अर्हयते-इत्यादि बह-धातासन लट् प्र. स. अर्जिहिषति आर्जिहिषीत् आर्जिहिषिष्यत् भक-कुटिलायांगता लद प्रति असि. अकामि अकतः अकाव: कति अकथ कामः लिट् म. कथः प्राक आकिय याकतुः पाकुः आकथुः प्राक आकिव पाकिम पाक म. अकिता अकितारौ अकिताः कितासि अकितास्थः अकितास्थ अकितास्मि अकितास्वः अकितास्मः ... अकिति अकिसि. अकिष्यामि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy