SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-अकारादिपरस्मैपदिनः। ५१ । अहिष्यति अहिष्यतः अर्हिन्ति अहिष्यामि अर्हिष्याव: अर्हिष्यामः अहिष्यसि । अहिष्यथः अहिष्यथ लोद अर्ह-अर्हतात अर्हतं अहंत अर्हतु-अर्हतात अर्हता अर्हन्तु अहाणि अहीव अहीम म. आहत आहः आहतं आर्हता आईन् आहीं पाहाव आहाम आहेत विधिलिङ् म. ' अर्हत् अर्हतां अईयुः अर्हः अर्हत • अर्हत पाशीलिङ उ. अर्हयं अहव अहेम अहाः अासं अहात अास्तां अासुः अझास्तं अहास्त अास्व अझोस्म म. आहोत हिष्टां आर्हिषुः आौंः आर्हिष्टं आर्हिष्ट हिषं आहिष्व आहिष्ण महिण्यत आहिष्यः आहियं ..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy