SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ तिङन्ताणवत लट (अतिषामास । अचितिषिता तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । श्रात्मनेपदं प्र. ए. आयिष्यत् अक्षयते-अवशिष्टास्यह्मानि अनू-धातोस्सन् लद लिट् लुट् . प्र. ए. अचितिति । अचित्तांचकार चिति [ अचितिता । (अचितांबभूव । लट् प्र. ए. अचितिति अचिक्षिषतु-तात) चिनिषत् अचित्यति अचिक्षतु-तात् । चितत् लिङ् प्राशीर्लिङ् लुङ प्र. ए. अिितषेत्. (अचितिष्यात् । आतिषीत अचितेत् अचियात् . आचिक्षीत चितिष्यत् (अशिष्टान्ययानि आचित्यत् अजादित्वासलुगादिनास्ति अर्हपूजायां लट् अहामि अर्हति মন: अर्हन्ति अहावः अहामः अहीस अर्हथः अर्हथ लिट् आर्हिथ आनर्हथुः आनह आनहतुः आन ः आन आर्हिव आनह आनहिम बुद म. अर्हिता अहितारों अर्हितारः अर्हितासि अहितास्थः अहितास्थ अहितास्मि अर्हितास्वः अहितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy