SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । अक्षता अतेतं . अतेव अत्तेत अतेम विधिलिङ्ग अतेयुः प्र. प्रणयात् . प्रणयातां प्रणयां प्रणयाव अणुयाम प्रणयाः अक्ष्णयातं अणुयात पाशीर्लिङ म. प्रत्याः अत्यास्तं अक्ष्यास्त त्यात अयास्तां अत्यासुः प्रत्यासं अत्यास्व अत्यास्म आतीः आतीत आतिष्टां-आष्टां आतिषः-प्रातः आत्तिष्टं-आष्टं आतिष्ट-आष्ट आतिषं-आतं आतिष्व-पाव आतिष्म-ग्राम आतिष्यत् पात्यत् आतिष्यतां प्राध्यता आक्षिष्यन् आत्यन् प्रातिष्यः आतिष्यं मात्यः आत्यं आतिष्यतं आतिष्याव पात्यतं पायाव आतिष्यत आतिष्याम पात्यत आयाम अतू-धातोर्हेतुर्मानन् लिद अक्षयामास अयिता लोट् - लड़ अक्षयतु-अक्षयतात पातयत् श्राशीर्लिङ् अत्यात. अत्तति अ. ए. अयिति लिङ अ. ए. अक्षयेत् ... आचिवत्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy