SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ 5. तिङन्तार्णवतरणि-अकारादिपरस्मैपादनः । ब. अक्षितार:-अष्टारः अक्षितास्थ-अष्टास्य अतितास्मः-अष्टास्मः क्षिति अत्यति अतिष्यतः सत्यतः अक्षिान्त अन्ति अतिसि । अत्यसि अक्षिष्यथः अयथः अतिष्यथ प्रत्यथ - लोट अतिष्यामि प्रत्यामि अतिव्याव: प्रक्ष्याव: अतिष्यामः अत्यामः अततु-अत्ततात् अततां अताणि अक्षाव द्वि. अक्षत अत्तत असन्तु अत्ताम लोट अत्णोतु-अणुतात् प्रत्णुहि-तात् अणुतां अत्यात अणुवन्तु अक्षणत प्रणवानि अक्षणवाव अक्षणवाम लङ म. प्रातत् प्राक्ष . आततां आतन् प्रातः आततं प्रात्तत आताव आताम लड़ द्वि. आरणोत आणता पाणुवन प्राणोः आणतं आत्णुत विधिलिङ आक्षणवं प्राणव पाणुम म. ए. अतत . अत: अतेयं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy