SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ . तिङन्तावितरणि:-अकारादिपरस्मैपदिनः । आविष्टां आविष्टं आविष्व आविषुः माविष्ट आविष्म म. आविष्यत् आविष्यः आविष्य आविष्यतां आविष्यतं आविष्याव आविष्यन आविष्यत आविष्याम अव-धातोर्हेतुमगिनन् लद प्र. ए. आवयति विवत् प्रायिष्यत् अवधातोस्सन् प्र. ए. अविविति आविविषीत् आविविषिष्यत-इत्यादि . अत-व्याप्ती-मनुप्रत्ययोविकल्यः लट् अति अन्ततः अन्ति असि तथ: प्रक्षथ अतामि प्रतावः अत्तामः लट् अणोति अक्षणतः अरणवन्ति अणोषि प्रायः अत्णय प्रणोमि अणुवः अणुमः लिद मानत अानततुः प्रानतुः अातिथ-मानष्ट आनत आनतथुः पातिव-पानत्व मानत आतिम-मानत्म लद ए • अतिता-अष्टा अक्षितासि-अष्टासि अक्षितास्मि-अष्टास्मि द्विः अतितारी-अष्टारी अतितास्थ:-अष्टास्थः अतितास्वः-अष्टास्वः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy