________________
सर तङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । कष-धातासन- लट्
. लिट्
लुद प्र. ए. चिकर्षिषति चिकृतामास चिकर्षिषिता
लोट प्र. ए. चिर्षिषिति चिर्षतु-चिकृर्षतात् अचिकृर्षत
विधिलिङ् श्राशीलिङ लुङ लुङ प्र. ए. चिर्षिषेत चिर्षिष्यात अचिर्षिषीत् अचिििषष्यत् कप-धातोर्यड - लद लिट् लुट् लद म. ए. चाशष्यते चाटपांचवे चाषिता चाषिष्यते
- लोद लङ विधिलिङ प्राशीर्लिङ . प्र. ए. चाकृष्यतां अचाकृष्यत चारष्येत'. चालषिषीष्ट
लङ् प्र. ए. अचाक्षषिष्ट अचाक्षषिष्यत कप-धातोर्यड लुक्-लद . . ए. चकृषीति-रिकृषीति-रिकर्टि-चरीकृषिति-चरीष्टि-चर्कष्टि द्वि. चरकृष्टः-चरिकृष्टः-चरीकृष्टः ब. घरकृति-चरिकृति-चरीकृति
: मध्यम ए. घरकृषीति-चरिकृषीति-चरिकर्ति-चरीषिषि-चरीति-चर्चि दि. चरकृष्ट:-चरिकृष्टः-चरीकृष्टः घ. चरकृष्ट-चरिकृष्ट-चरीकृष्ट .
. उत्तम ए.. कृषीमि-चरिषिमि-चरिकर्मि-चरीकृषीमि-चरीकर्मि- . द्विः चरकृष्वः-रिकृष्वः-चरीकृष्वः ब. चष्मः -चरिकृष्णः-चरीकृष्मः
प्रथम
[चरकर्मि
. चर्कामास चरकर्षामासिथ चरकर्षामास ... चरिकर्षामास चरिकर्षामासिथ चरिकर्षामास
चरीकर्षामास चरीकर्षामासिथ चरीकर्षामास द्वि. घरकर्षामासतुः चकर्षामासथुः चर्षामासिव
चरिकामासतुः चरिकर्षामासथुः । चरिकर्षामासिव ... चरीकर्षामासतुः " 'चरीकामासथुः चरीकर्षामासिव