________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । २१३
लिद चकामासुः चर्चामासुः वर्षामासिम चरिकर्षामासुः चरिकर्षामासुः रिकर्षामासिम चरीकर्षामासुः
चरीकर्षामासुः चरीकर्षामासिम
चर्षिता चरिकर्षिता चरीकर्षिता चर्कार्षतारी
"म. चर्कार्षतासि चरिकर्षितासि चरीकर्षितासि चर्षितास्थः रिकर्षितास्थः चरीकर्षितास्थः चषितास्थ चरिकर्षितास्थ चरीकर्षितास्थ
चर्षितास्मि चरिकर्षितास्मि चरीकर्षितास्मि चर्षितास्वः चरिकर्षितास्वः चरीकर्षितास्वः चरषितास्मः चरिकर्षितास्मः चरीकर्षितास्मः
चरीकर्षितारी चर्षितारः चरिकर्षितारः चरीकर्षितारः
चर्षिष्यति चरिकर्षिष्यति चरीकर्षिात चरकर्षिष्यतः चरिकर्षिष्यतः चरीर्षिष्यतः चर्षियन्ति चरिकर्षियन्ति वरीकर्षिष्यन्ति
चर्षिष्यसि चरिकर्षिष्यसि चरीकर्षिष्यसि चर्षिष्यथः चरिकर्षिष्यथः चरीकर्षिष्यथः चर्षिष्यथ चरिकर्षिष्यथ चरीकर्षिष्यथ
चर्षिष्यामि चरिकर्षिष्यामि चरीकर्षिष्यामि बर्षिष्याव: परिकर्षिष्याव: चरीकर्षिष्याव: वकर्षिष्यामः चरिकर्षिष्याम परीकर्षिष्यामः
साद
.
वर्षषीतु-तात. पढ़ि-घरष्टात चकर्षाणि ।
चरिकृषीतु-चरिकृषीतात चरिष्कृढ़ि-चरिष्ठात चरिकोणि ‘चरीकषीतु-चरीकृषीतात- परीकढि-चरीजात बरीमाथि