SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ तिन्नावलापिकासोपदानि । विधिलिक धयेयं ए. द्वि. धयेत धयेतां . - धयेयुः . धयः धयेतं धयेत पाशीलिद धयेव धयेम धेयात धेयास्तां धेयासुः धेयाः धेयास्तं धेयास्त धेयासं धेयास्व धेयास्म प्र. अदधत प्रदधतां प्रदधन् अधासीत् अधासिष्टां अधात अधातां अधुः अधासिषुः म. म. अदधः अदधतं प्रदधत अधासीः अधासिष्टं अधासिष्ट अधाः अधातं ऋधात अदधं अदधाव प्रदधाम अधासिषं अधासिष्व अधासिष्म अधां अधाव प्रधाम अधास्यत अधास्यः प्रधास्यं . अधास्यता अधास्यतं अधास्याव अधास्यन् अधास्यत अधास्याम धेद-धाताहेतुमगिणच-लट प्र. ए. धापयति-धापयते - धापयामास धापयिता . लोद म. ए. भापमिति-धायिष्यते . धापयतु-धापयतात-पापयतां . लिट्
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy