________________
shoo is
द्वि.
ब.
प्र. ए.
प्र. ए.
ivatio is
ए.
द्वि.
ivajibo is
द्वि.
व.
chico is
द्वि.
খ র
तिङन्तार्णवतरणिः - आकारायात्मनेपदानि ।
श्रांहिषाथां अहिध्वं
विहि श्रांहिष्महि
श्रांहिषातां चांहिषत
प्र.
हिष्यत
श्रांहिष्येतां हिष्यन्त
अंचते
चेते
अंचन्ते
प्र.
आनंचे
आनंचाते
आनंचिर
प्र·
प्र.
अंचिता अंचितारी अंचितारः
लङ
अंचिष्यते अंचिष्येते चिष्यन्ते
म.
प्रांहिष्यथाः
श्रांहिष्येथां
चांहिष्यध्वं
अहि-गताणिच्
लट् अंजिहिते
चुगता याचनेच- उभयपदि - वर्तमानेलद
लट्
लुङ
हयते हति ग्रांजिहत
अहि-धातोस्संन्
म.
अंचसे
अंचेथे
अंचध्वे
लिट्
म.
आनंचिषे
आनंचाथे
आनंचिध्ये
लुद
म.
अंचितासे अंचितासाथे
अंचिताध्वे
बद
म.
ग्रहिष्ये
अंचिष्यसे
अंचिष्येथे
चिष्यध्ये
उ.
हिष्यार्वाह हिण्यामहि
लुङ् प्रजिहिषिष्ट
उ.
अंचे
चाव
चामहे
उ०
आनंचे आनंचिवहे
आनंचिमहे
उ.
अंचिताहे
अंचितास्व अंचितास्महे
उ.
अंचिष्ये
अंचिष्यावहे
अंचिष्यामहे
८७