________________
अचे
अंचतां
तिङन्तार्णवतरणि:-अकारात्यात्मनेपदानि ।
लोद
म. अंचतां
अंचस्व
अंचेयां अंचावहै अंचन्तां..
अंचामहै
लड़ प्रांचत
आंचथाः आंचे प्रांतां प्रांचेयां नांचावहि प्रचन्त
आंचध्वं प्रांचामहि विधिलिङ्ग
अंचध्वं
म.
अंचेथाः
अंचेत . अंचेयातां अंचेरन्
अंचेयाथां अंचेध्वं श्राशीर्लिङ
अंचेय अंचर्वाह अंचहि
अंचिषीय
अंचिषीष्ट अंचिषीयास्तां अंचिषीरन्
अंचिषीष्टाः अंचिषीयास्थां अंचिषीध्वं लुड
अंचिषीर्वाह अंचिषीहि
आंचिष्ट चिषातां चिषत
आंचिष्टाः आंचिषायां चिध्वं
चिषि चियहि चिमहि
चिष्यत आंचिष्यथाः मांचिये प्रचिष्येतां आंचियेयां आंचिष्यावहि चिष्यन्त चिष्यध्वं आंचिष्याहि
अंचुधातोर्हेतुमगिनन् लट् अ. ए. अंचयते-अंचति आंचिचत-आंचिचत .....