________________
४८८
तिङन्तार्णवतरणि:-मकारादिपरस्मैपदानि ।
पाशीर्लिङ,
मृज्यास्व
मृज्यास्तां मृज्यासुः
मृज्यास्तं मृज्यास्त
मृज्यास्म.
.
ए. अमार्जीत-अमातॊत् अमाझेः-अमार्जीः अमार्जि-अमात द्विः अमार्जिष्टां-अमाष्टी अमार्जिष्टं-अमार्जिष्टं अमार्जिष्व-अमाव ब. अमार्जिषुः-अमातुः अमार्जिष्ट-अमार्जिष्ट अमार्जिष्म-अमार्क्स
ए. अमार्जिष्यत-अमायत अमार्जिष्यः-अमायः अमाजिष्यं-त्यं द्रि अमार्जिध्यता-अमाद्यतां अमार्जिष्यतं-प्रमा_तं अमार्जिण्याव-याव ब• अमार्जिष्यन-अमायन अमार्जिष्यत-अमात्यंत अमार्जिष्याम-याम मुह-वैचित्ये- श्यन् लट् लिट् प्र. ए. मुह्मति मुमोहिथ माग्ध मोहिति
ममोग्धं मोहिता मोति मुमोग्ध मोठा
लुङ
अमुहत अमोहिष्यत्-अमात्यत् मदी-हर्षे- लट् मादयति लुङ, अमदेत मुस-खंडने- लट् मुति लुङ् अमुसत मसी-परिणामे- लट् मस्यति लुङ् अमसत् समीत्येके जिमिदा-स्नेहने लट् मेदाति लुङ् अमिदत मष-तितिक्षायां लद मृति लिट् ममर्षडुमिज-प्रक्षेपणे-नुः लट्
लिद प्र. ए. मिनोति-मिनुते ममा-मिम्यतुः
म. ममिय-ममाथ-मिम्ययुः
उ. मिम्ये लुट् प्राशीलिङ, लुइ प्र. ए. माता मीयात् अमासीत-अमासिष्टां मिछ-उत्कशे-शः लट् लिट्
लुङ प्र. ए. मिच्छति मिमिच्छ... अमिच्छीत .