________________
१८७
म.
तिङन्तार्णवतरणिः-मकारादिपरस्मैपदानि।
लिद ममार्ज ममार्जिथ-ममार्छ ममार्ज़ ममार्जतुः-ममृजतुः ममार्जियः-मजियुः ममार्जिव-ममृज्य ममार्जुः-ममृजः ममार्ज-ममृज ममार्जिम-ममृज्म
ए. मार्जिता-माष्टी मार्जितासि-माष्टसि मार्जितास्मि-माटीस्मि द्वि. मार्जितारी-माटारौ मार्जितास्था-माटास्यः मार्जितास्व:-माष्टास्वः ब. मार्जितार:-माटारः मार्जितास्य-माष्टास्य मार्जितास्मः-माटीस्मः
लुट्
ए. मार्जिष्यति-मायति मार्जिसि-मायसि मार्जिण्यामि-मायामि द्वि. मार्जिष्यतः-मार्यतः मार्जिव्यथः-माय॑थः मार्जिष्याव:-माावः ब. मार्जिन्ति-मायन्ति मार्जिव्यथ-मायथ मार्जिष्यामः-मायामः
लोद माटुं-मृष्टात मृढ़ि-मृष्टात्
मार्जानि मृष्टां मृष्टं
माजाव मृजन्तु-मार्जन्तु मृष्ट
मार्जाम लड अमार्ट-अमाई अमार्ट-अमाई अमान अमृष्टं
अमृज्य अमार्जन अमृष्ट
अमृज्म
अमृष्टां
लिङ्
1. 411 • !!
मृज्यात मृन्यातां मृज्य:
म. मृज्याः मृज्यातं मृज्यात पाशीर्लिङ
मृज्यां मृज्याव मृज्याम
स.
मृज्यात
... मृज्या :
मृज्यासं