SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ४च्छ तिङन्तार्णवतरणि-मकारादिपरस्मैपदानि । - लुङ लङ हेतुमगिणच्-लद __प्र• ए• अमादीत्-अनदीत् अमदिष्यत् मादति-सादयते मदी-हर्ष गेपनयोः मदति-शेषमशवत् मधे-विलोडने- लट् लिट् लुद लट् लोद प्र. ए. मति ममाघ मधिता मधिति मधतु-मधतात् लङ् लिङ् श्राशीर्लिङ, लुङ खन प्र• ए• अमधत् मधेत मध्यात् अमधीत अधिष्यत् णिच सन् यङ, यङ, लुक ए. ए. माधयति मिमधिति मामध्यते मामधीति-मामद्धि म्ले-हर्षक्षये- लट् लिट् लुट् लद लोद प्र. ए. स्वाति मन्त्रो साता स्वास्थति स्वायतु-तात् लङ लिङ, प्राशीलिङ लुङ लङ् प्र. ए. अनायत् सायेत् स्वायात् अम्बासीत् प्रसास्वत् मा-प्रादाने लट् लिद लुटू लद लोद प्र. ए. मनति मम्मो बाता बास्यति मनतु-मनतात् लड़ लिङ् प्राशीर्लिङ् लुङ लङ् प्र. ए• अमनत् मनेत् बायात् अवासोत् अवास्यत् मिहसेचने- लद लिद लुङ प्र. ए. मेहति मिहिथ-मिमेध मेथा अमितत् इति शप मा-माने- लट् लिट् लुट् लूट लद लद प्र. ए. माति ममौ माता मायति मातु अमात लिङ् प्राशीलिङ लुङ प्र. ए. मायात मेयात् अमासीत अमास्यत मायातां मेयास्तां मजू-शुद्धा लुक ए. मार्टि मार्मि द्विः मृष्टः -.. मृष्ठः मृज्वः ब. मृान्त-मार्जन्ति मृष्ठ मृज्मः . मार्ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy