________________
सन
तिङन्तार्णवतरणिः-मकारादिपरस्मैपदानि। ४८५ मीव-स्थौल्ये- लट् हेतुर्माण . प्र. ए. मीवति मीवयति-मीवयते मिमीविति
यङ, . यड लुक् प्र. ए. मेमीयते मेमीनीति-मेमोति मुर्वी-हिंसायां- लट् हेतुर्मागणच - प्र. ए. मूर्वति मूर्वति-मर्वयते मुर्विषति
यङ् लुक प्र. ए. मोमळते मोमोति-मोमोति मर्वपूरणे- लद हेतुमगिणच प्र. ए. मर्वति मर्यात-मर्वयते मिर्विषति
यङ यङ, लुक प्र. ए. मामळते- मामीति-मार्तिमिवि-प्रोणने- लद हेतुमगिणच्
सन् प्र. ए. मिन्वति मिन्वर्यात-मिन्वयते मिमिन्विति यङ
यङ लुक प्र. ए. मेमिन्व्यते- मेमिन्वीति-मेमेन्द्रित मव-बंधने- लट् मर्वात-शेवं मणधातुवत मत-कांक्षायां- माति-कांक्षायां- मति-मांति मृत-संघात-मृति-प्रक्षेत्येके-प्रति-शेषं मृचुधातुवत् मूष-स्तेये-मषति-शेषं मूलवत मष-हिंसायां-मति-शेषं मववत् मिषु-सेचने-मेति-शेषं बिटधातुवत् मृषु-सेचने-मर्षति-शेषं बृहधातुवत् मिमे-शब्द-मिशति-शेषं मिषुधातुवत् मश-शोषणेच्च-मति-शेषं मषधातुवत् मह-पूजायां-महति-शेषं पूर्ववत् . मद-मर्दने- लद लिट् लुद लुट् प्र. ए. मदति ममाद मंदिता मृदिति : लोट्
- लङ, विधिलिङ प्राशीलिंद प्र. ए. मदतु-प्रदतात्म दत् प्रदेत् पदयात्