________________
सन्
४८४ तिहन्तार्णवतरणिः-मकादिपरस्मैपदानि । मठ-मनिवासयोः-लट् हेतुरिणच् प्र• ए• मठति- माठयति-माठयते मिठिषति यङ
यङ लुक म. ए. मामटाते मामठीति-माठि मर्ब-गती- लट्
हेतुगिणच् प्र• ए. मर्बति- मर्बयति-मर्बयते मिर्बिपति- . यङ,
यङ, लुक प्र. ए. मामळते मामोति-मानि मण-शब्दार्थः- लट हेतुर्मागणच प्र. ए• मणति माणयति-माणयते मिर्माणपति
यङ लुक प्र. ए. मंमण्यते ममणीति-ममणित मीव-गती- लट्
हेतुर्मागणच प्र. ए. मीवति मीवति-मीवयते मिमीविर्षात
यङ, लुक - प्र. ए. मेमीव्यते मेमीलीति-मेमेति मध्य-बंधने- लद हेतुर्माणच
सन् म. ए. मयति मव्यर्यात-मव्ययते मिमयिषति
यह मामव्यतेमोल-निमेषणे- लट् हेतुमपिणच प्र. ए• मीलति मीलर्यात-मीलयते मिमीलिपति
यड लुक प्र. ए. मेमील्यते
मेमीलीति-मेमोल्ति मूल-प्रतिष्ठायां- लट् हेतुर्मागणच
सन् प्र. ए. मति मूलति-मूलयते मुमलिपति यङ
यङ लक् प्र. ए• मामूल्यते मामूलीति-मामूल्ति मभ-गतो- लट् .
हेतुमयिणच्
सन् । म. ए. मधति- मधयति-मधयते मिमनिषति
यड लुक . प्र. ए. मामध्यते मामीति-मामक्षित
सन्