________________
४८
प्र.
तिङन्तार्णवतरणि:-मकारादिपरस्मैपदानि । मड-सुखने- लट्
प्र. ए. मृतिमण-हिंसायां- लट् लिट् लट् लद लोद प्र. ए. मृति ममर्ण मर्णिता मर्णियति मर्णतु-तात
लह लिङ् प्राशीलिङ लङ् लुङ . प्र. ए. अमृणत मृणेत मृण्यात अमर्णीत अर्णिष्यत् मुण-प्रतिज्ञाने- लट् लिट् लुट् लट् लोद
.प्र. ए. मुर्गात मुमोण मोणिता मोणिष्यति मोणतु-मोणतात मुर-संवेष्टने लट् लिट्
प्र. ए. मुति 'मुमोर मोरिता अमारीत मिष-स्पीयां लट् लिट् लुट लद लोट्
प्र. ए. मिति मिमेष मेषिता मेषिष्यति मिषत-मिषतात मिल-संश्लेषणे- लट् लिट् लुट लट् लोट् ।
__ मालता मोलष्योत मिलतु-तात् मुट-माक्षेपमर्दनयो:- लट् लट् लोट
लङ् प्र. ए. मुटति मोटिति मुटतु--तात् अमुटत ट्-मस्जी-शुद्धी- लट् लिट् म. प्र. ए. मज्जति ममज्ज ममजक्य-ममज्जथ मंक्त मंति
___ लुङ् अमांक्षीत-अमातुः । मश-प्रामर्शने-अामर्शसंस्पर्श:
लद लिट् लुङ् . म. ए. मृति ममर्श अमातीत्-अमार्तीत-अमृतत् मृ-हिंसायां-ना- लद
प्र. ए. मृणाति मरिता-मरीता मरिष्यति-मरीष्यति .. मंध-विलोडने- लद प्राशीलिङ
प्र. ए. मधाति मध्यात अमंधीत अधिष्यत् मद-चोधे लद द्वि. ब लिद
प्र. ए. मृधाति मृधीतः- मृधन्ति ममर्ध मर्धित ता मर्धिष्यति
लुट