________________
तिङन्तार्णवतरणि: - मकारादिपरस्मैपदानि ।
मड-च
लद
लिट्
लुङ.
लड़
प्र. ए. मृड्नाति मृड्नातु - मृड्नीतात् अमृह्णात् मृड्णीयात्
४८०
मुष - स्तेये
लट्
प्र. ए. मुष्णाति - मिदि-स्नेहने- स्वार्थणच्- लद प्र. ए. मिंदर्यात
प्र. ए.
लाद मिंदयतु-मिंदयतात् श्राशीर्लिङ् प्र. ए. मिंयात्
मडि-भूषायां - हर्षेच लक्ष्
लट् प्र. ए. मर्चयति
लुद मोषिता
मक्ष- म्लेच्छने
मुस्त- संघाते
लट्
लोद प्र. ए. मुस्तर्यात मुस्तयतु-तात् मूर्ज-शब्दार्थ- लद प्र. ए. मूर्जयति
ममर्च
लट्
प्र. ए. म्रतयति
लिट्
लुट्
लृद
मिंदयांचकार मिंदयिता मिंदयिष्यति
लुङ. अमिंदत्
मंडयति
मूल- राहणे
लट्
लिट्
लुद
लट्
प्र. ए. मूलयति मूलयांचकार मूलयता मूलयिष्यति -
श्राशीर्लिङ माज्यात
लिद मर्चयांचकार
लाद- मर्चयमु - मर्चयतात्
म्लेच्छ- श्रव्यक्तायांवाची- लद प्र. ए. म्लेच्छयति
लुङ,
अमेषीत्
लङ.
अम्रक्षयत्
लड.
श्रमिंदयत्
लड्
अमिंदयिष्यत्
लुङ्
श्रममात्
लुङ
अमेषिष्यत्
लड़
लिङ् अमुस्तयत् मुस्तयेत्
लुट् मर्चयिता
लिङ,
प्रक्षयेत्
लिङ मिंदयेत्
अमिम्लेच्छत्
मृज- शौचालंकारयोः- मार्जयति- मार्जयांचकार कंड्वादि- मंतु अपराधे - मंतयति मेधा - आशुग्रहणे - मेधाति मगध-परिवेष्टने - मगध्यति
राड
प्रमार्जयिष्यत्
लट्
मर्चयिष्यति
श्राशीलिंङ
म्रत्यात्
उड़
अम्लेच्छयिष्यत्