SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ ४५ द्वि. तिङन्तार्णवतरणि:-अकारादिपरस्मैपदिनः। आर्विष्टां विष्टं आविष्व आर्विषुः आर्विष्ट आविष्य लिद आर्विष्यत् आविष्यः । धार्विष्यं आर्षिष्यतां आविष्यतं अबिष्याव ब. आविष्यन् आर्विष्यत ... आविष्याम प्रर्वधातो:तुमपिणच प्र. ए. अर्वति-अर्वयामास-अर्वयांचकार-अर्बयांबभव लोद प्र. ए. अयिता अयिति अर्बयतु-अर्वयतात् विधिलिड्. आशीर्लिङ् लुङ प्र. ए. आर्वयत्: अर्वयेत् अात् प्राविवत ____लू लट्-श्रा लट म. ए. आयिष्यत् अर्वयते इत्यायमं अर्वधातोस्सन् . प्र. ए. विविषति आर्विविषीत आर्विविषिष्यत अव-रक्षणत्तिकांतिप्रीतितृष्यवगमप्रवेशश्रवणस्थाम्यर्थयाचन क्रियेच्छादीप्त्यवाप्त्यालिंगनहिंसादानभागवद्धिषु लद अवति अवतः अवंति अवसि अवथः अवथ अवामि अवावः अवामः लिद . द्विः ब• आव आवतुः अावुः.. प्राविथ आवयुः प्राव प्रावआविव आविम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy