SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-अकारादिपरस्पदिनः । आनर्वः आनर्व आनर्विम विता . अर्वितारी अर्वितासि अर्वितास्थः अर्वितास्थ अर्वितास्मि अर्वितास्वः अवितास्मः अर्वितार प्र. अर्विष्यति अर्विष्यतः अविष्यति अविष्यसि विष्यथ: अविष्यथ लोट अविष्यामि अविष्याव: अविष्यामः अर्वतु-अवतात् पर्वतां प्राणि अवाव अर्व-अर्वतात अर्व अर्वत लड़ - अतु आर्य पार्वत आर्वतां आवः पार्वतं पार्वत विधिलिङ्ग आर्वाव भावाम मार्बन पर्वत मर्वयं अर्वतां अर्धव. अर्वयुः अर्वः अर्वलं अर्वत पाशीलिद अर्वम म. अर्यात् प्रास्तां ___ अासुः अा अर्यास्त अगस्त प्रयास अर्यास्व अव्यास्म ... ए. आर्वीत् पार्योः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy