SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-अकारादिपरस्मदिनः । अशेतां अभेतं . अभेव अभेयुः अभेत अभेम श्राशीलिङ अभ्यात् अभ्यास्तां अभ्यासुः अभ्या : अभ्यास्तं अभ्यास्त अभ्यासं अभ्यास्व अभ्यास्म प्राशीत आभ्रिष्टा अभिषुः आधीः आमिष्टं आनिष्ट प्राभिषं आभिष्व आभिष्म लद आभिष्यत् भाभिष्यः पाभिव्यं आमिष्यतां आमिष्यतं आविष्याव भाभिष्यन् । पाधिष्यत आमिष्याम श्रम-धातातुर्माणन लट्-श्रा प्र. ए. अभयति आबिधत् माधयिष्यत् अभयते अभधातोसन प्र. ए. अविशिषति आबितिषीत् अभिषिष्यत् श्रर्व-हिंसायां लद प्रसि अर्वामि पर्वतः अर्वधः अर्वाव: अवति अर्वच मामः लिद आनर्व मानर्विथ मानव द्विः पानवतुः आनर्वयुः आनर्विव . . पर्वति aaplea ne म.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy