SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-अकारामात्मनेपदानि । अबिधातुरण्येवं अभिशब्देच-सोप्येवमेव-क्वचित्पठ्यते अयगतो. अयसे अयते अयेते अयन्ते अयेथे अयध्ये अयावहे अयामहे लिद अयांचक्र अयांचवाते अयांचकिर म. अयांचष्टषे अयांचकाथे अयांचध्ये अयांचने अयांचवहे अयांचवमहे अयिता अयितारी अयितारः अयितासे अयितासाथे अयिताध्ये ___ अयिताहे अयितास्वहे अयितास्महे अयिष्यते अयिष्यते अयिष्यष्यन्ते अयिष्यसे अयिष्येथे अयिष्यध्ये लोद স্মায अयिष्यावहे अयिध्यामहे प्रयता अयेता अयन्तां अयस्व अयेथां अयध्वं अयावह अयामहै पायत आयेतां द्रिः ब.. पायथाः पायथां आयवं মায पायावहि आयामहि L आयन्त
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy