SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ ८५ म. तिङन्तार्णवतरणि:-अकारादयात्मनेपदानि। विधिलिद अयेत . अयेथाः अयेय अयेयातां अयेयाथां अयर्वाह अयध्वं . अयहि पाशीलिङ . अयेरन् अयिषीष्ट अयिषीयास्तां अयिषीरन अयिषीष्टाः अयिषीयास्थां अयिषीध्वं अयिषीय अयिषीवहि अयिषीमहि ब. द्विः आयिष्ट आयिषातां आयिषत प्रायिष्ठाः आयिषाथां आयिर्ल । ध्वं लङ् आयिषि आयिष्यहि आयिमहि . आयिष्ये आयिषार्वाह आयिषाहि आयिष्यत आयिष्यथाः आयिष्यतां आयिष्येथां आयिष्यन्त आयिष्यध्वं अय-धातोर्हेतुण्निच्-लट् आययते अयधातोस्सन अथियिषते अहिगती-लद आहे अंहते अहेते अंहन्ते अंहसे अंहेथे अंहध्ये लिद अंहावहे अंहामहे आनंहे आनहाते आहिरे. आनंहिषे आनंहाथे आनंहिध्ये.. आनंहे आनंहिवहे आहिमहे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy