________________
८५
म.
तिङन्तार्णवतरणि:-अकारादयात्मनेपदानि।
विधिलिद अयेत . अयेथाः
अयेय अयेयातां अयेयाथां अयर्वाह
अयध्वं . अयहि पाशीलिङ
.
अयेरन्
अयिषीष्ट अयिषीयास्तां अयिषीरन
अयिषीष्टाः अयिषीयास्थां अयिषीध्वं
अयिषीय अयिषीवहि अयिषीमहि
ब.
द्विः
आयिष्ट आयिषातां आयिषत
प्रायिष्ठाः आयिषाथां आयिर्ल । ध्वं लङ्
आयिषि आयिष्यहि आयिमहि .
आयिष्ये आयिषार्वाह आयिषाहि
आयिष्यत
आयिष्यथाः आयिष्यतां आयिष्येथां आयिष्यन्त आयिष्यध्वं
अय-धातोर्हेतुण्निच्-लट् आययते
अयधातोस्सन अथियिषते
अहिगती-लद
आहे
अंहते अहेते अंहन्ते
अंहसे अंहेथे अंहध्ये लिद
अंहावहे अंहामहे
आनंहे आनहाते आहिरे.
आनंहिषे आनंहाथे आनंहिध्ये..
आनंहे आनंहिवहे आहिमहे