________________
तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि ।
लिद
चटाव चकृण्वतुः चटण्वः
चण्विथ चहण्वथुः चकृण्व
चकृण्व चण्विव चखिम
म.
कृविता कृवितारी कृवितारः
कवितासि कृवितास्यः खितास्थ
कृवितास्मि कृवितास्वः कृरिखतास्मः
कृविष्यति कृविष्यतः कृषिन्ति
विष्यसि कृविष्यथः खिष्यथ
कृविष्यामि कृविष्याव: विष्यामः
लोद
उ.
कृणोतु-कृणुतात् कृणु-कृणुतात कृणंतां कृणुतं कृण्वन्तु कृणुत
लङ्
कृणवानि कृणवाव कृणवाम
अक्षणात अकृणुतां अण्वन
अरुणोः अकृणुतं
अकृणुत विधिलिङ्
अकृणवं अष्टणुव-अष्टाव अकृणुम-अक्षम
कृणुयात् कृणुयातां कृणुयुः
कृणुयाः कृणुयातं कृणुयात पाशीर्लिक
कृणुयां कृणुयाव कृणुयाम
उ.
कराव्यात
कृयव्याः
कृयव्यासं