SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ कूल - श्रावरणे केल-चलने कार प्र. ए. प्र. ए. क्षेत्र - चलने कर्व-दर्प द्वि. ब. लट्. प्र. ए. केलति तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि । लद कूलति यङ् प्र. ए. चेकेल्यते - हूने - लट् प्र. स. तेलत प्र. ए. Tag - निरसने प्र. ए. प्र. ए. - निरसने यङ् चोकूल्य प्र. सू. यङ् चेतेल्यते लट् हेतुर्माणच् सन् प्र. ए. कारति क्मारयति-कनारयते चिकरिषति यङ् प्र. ए. चेक्षीव्यते यङ् चाकार्यते लट् तेवति प्र. कृणोति यङ् प्र. ए. चेतेव्यते कृणुतः कृण्वन्ति लट् तेवति लद् प्र. ए. कर्वति यड् प्र. ए. चाकर्व्यते विहिंसाकरणयोश्च हेतुमच्ि सन् कूलयति - कूलयते चुकूलिषति यङ्लुक् चोकूलीति चोकूलित तुमच् सन् केलयति - केलयते - चिकेलिषति यङ् लुक् चेकेली ति- चेकेल्ति हेतुमच्ि तेलयति यङ्लुक् चेक्षेलीति-चेतेल्ति हेतुमणिच् तेवयति यङ् लुक् चाकरीति चाकार्ति यङ् लुक् चेचेलीति-चेतेति हेतुमणिच् देवयति - तेवयते यङ्लुक् चेक्षेवीति चेतेति म. यङ् लुक् चाकर्वीति-चाकर्त्त लट् हेतुर्माणच् सन् कर्वयति - कर्वयते चिकर्विषति सन् चितेलिषति कृणोषि कृणुथः कृणुथ सन् चितेविषति २०५ सन् चिक्षेविषति उ. कृणोमि कृणवः- कृण्वः कृणुम:-कृण्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy