________________
२०४
तिङन्तार्णवतरणि:-ककारादिपरस्मैपदानि । -लट्
लिद म. ए. क्रमयति-क्रमयते क्रमयामास लुटू
लद लोद प्र. ए. फयिता फर्मायति मयतु-क्रमयतात
. लड़ विधिलिङ् श्राशीर्लिङ लुङ प्र. ए. अक्रमयत क्रमयेत म्यात अचिक्रमत्
लड़
प्र. ए. अक्रयिष्यत-अस्यात्मनेपदरूपाण्यण्यह्मानि
प्र. चित्रमिति अचिक्रमियीत् अचिनमिषिष्यत् क्रम-धातार्य लट् लिट्. लुट् लद म. ए. चंक्रम्यते चंक्रमांचके चंक्रमिता चंक्रमिष्यते लोद
विधिलिद प्र. ए. चंक्रम्यतां . अचंक्रम्यत् ___ चंक्रम्येत
प्राशीलिङ प्र. ए. चंक्रमिषीष्ट अचंक्रमिष्ट अचंक्रमिष्यत क्रम-धातोर्यालक- लट्
लिट् लुट प्र. ए. चंक्रमीति-चंक्रन्ति चंक्रमामास चंक्रमिता
प्र. ए. चंक्रमिति चंक्रमीतु-चंक्रन्तु-चंक्रतात
विधिलिङ प्राशीर्लिङ प्र. ए. अचंक्रमीत-अचंक्रन चक्रम्यात चंक्रम्यात
. . द्वि. चंक्रम्यातां चंक्रम्यास्तां
.
प्र. ए. अचंक्रमीत अचंक्रमिष्यत मोल-निमेषणे- लट् हेतुमगिणच सन्-लट्. प्र. ए. स्मीति मीलयति चित्लीलिपति यह
यह लक प्र. ए. चेमील्यते चेत्मीलीति-चेमील्ति कील-बंधने- लद हेतुमणिच्
सन् प्र. ए. कीति कीलयति-कीलयते चिकीलिषति
प्र. ए. चेकील्यते
चेकीलीति-चेकीस्ति