SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ २०३ २०३ तिङन्तार्णवतरणिः-ककारादिपरस्मैपदानि । . स्लट् प्र. क्रमिता ए.. क्रमिष्यति द्विः मितारी द्वि. क्रमिष्यतः क्रमितारः . ब क्रमिष्यन्ति म. उ. ए. क्राम्यतु-क्राम्यतात् ___ क्राम्य-क्राम्यतात् क्राम्याणि-क्रामाणि क्रामतु-क्रामतात्। क्राम-क्रामतात् । द्वि. क्राम्यतां-कामतां क्राम्यतं-क्रामतं क्राम्याव-क्रामाव ब. क्राम्यन्तु-क्रामन्तु . क्राम्यत-कामत क्रम्याम-क्रामाम मः अक्रम्यत-अक्रामत अकाम्यः-अक्रामः /अकाम्य-अकामं अक्राम्यतां-अक्रामतां अक्राम्यतं-अक्रामतं अक्राम्याव-अक्रामाव अक्राम्यन-अक्रामन अक्राम्यत-अक्रामत , अक्राम्याम-अक्रामाम ___ विधिलिङ् क्राम्येत-क्रामेत् क्राम्य:-क्रामः काम्येयं-क्रामेयं क्राम्येतां-कामेतां क्राम्येतं-काम्येतं काम्येव-कामेव क्राम्येयु:-क्रामेयुः काम्यत-क्रामेत क्राम्येम-क्रामेम आशीलिक म.' उ. ए. क्रम्यात क्रम्या: क्रम्यासं .. प्र.. म. ए. . द्वि. अक्रमीत अक्रमिष्टां अक्रमिषुः अक्रमीः अक्रमिषं अक्रमिष्टं अक्रमिष्य अक्रमिष्ट ... अक्रमिष्म प्र. उ. अक्रामिष्यत् अक्रामिष्यः अनामिष्यं
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy