________________
०
कड-मदे
कडि - इत्येके
लद प्र. ए. कडति
प्र. ए.
कर्ज-गती
तिङन्तार्णवतरणिः - ककारादिपरस्मैपदानि ।
सन
हेतुमणिच् कर्यात चिकडिषति
प्र. ए.
य
प्र. ए. चाकंझतें
कुचि श्राच्छादने
ivatio is
कुचि धातोर्य
यङ
प्र. ए. चाकर्च्छते
यङ, लुक - चाकडीति - चार्काट्ट
लट्
कंडति
लट्
प्र. ए. कुंजति
लट्
कर्जत
लद
प्र. ए. चाकुंज्य
माण-कण - शब्दार्थ
क्रमु - पादविक्षेपे
प्र.
चकाम
यह
प्र. ए. चंकन्यते
प्र.
ए. क्राम्यतिक्रामति द्वि. क्राम्यतः - क्रामतः ब. क्राम्यन्ति-क्रामन्ति
चक्रमतुः
चक्रमुः
हेतुमणिच् कंडयति
हेतुर्माण कर्जयति - कर्जयते
यह लुक
चाकडीति-चाकड
हेतुमणिच् कुंजर्यात - कुंज
लट्
हेतुमणिच्
सन्
प्र. ए. कर्णाति काणयति - काणयते चिकणिषति
यड़ यङ लुक्
प्र·ए· चंकण्यते चंकणीति-चंकयित-कृण-धातुरूपाण्याप्येवमेवेत्यू झानि कन-दीप्ति - कांति - गतिषु - लद
प्र. ए. कनति
लट्
म.
लिद
म.
यङ् लुक्
चाकर्जीति-चाकति
काम्यसि - फ्रामस
चक्रमिथ
सन्
चिकंडिषति
क्राम्यथ: - क्रामथः
क्राम्यथ- क्रामथ
चक्र मथुः चक्रम
यङ् चाकयते
तुमच् कानर्यात
सन्
चिकर्जिषति
यड़ लुक - लट्
चोकुंजीति- चोकुंजति
सन्
चुकुंनिषति
यड़ लुक् चंकनीति - चंकन्ति
सन्
चिकनिर्षात
उ.
उ.
क्राम्यामि - क्रामामि
क्राम्याव: - क्रामाव:
क्राम्याम: - क्रामामः
चक्राम - चक्रम
चक्रमिव
चक्रमिम