________________
२
तिङन्तार्णवतरण अकाराद्यात्मनेपदानि ।
अकि-लक्षणे वर्तमाने लट्
प्रथमः
अंकते
अंकेते अंकते
कर्तरि शप मध्यमः अंकसे । अंकये अंकध्ये परोक्ष लिट्
उत्तमः अंके अंकाबहे अंकामहे
आनंके
आनंकाते आनंकिर
आनंकिष आनंकाथे आनंकिध्ये अनटातने लुट्
आनंके आनंकिवहे आनंकिमहे
अंकिता अंकितारो अंकिताः
अंकिताहे अंकितास्वहे अंकितास्महे
अंकितासे अंकितासाथे अंकिताध्ये लट् शेषेच
मा अंशिष्यसे अंकिष्यये
अंकिष्यध्ये लोटच-कर्तरि म
अंकिष्यते अंकिष्येते अंकिष्यन्ते
.......
अंकिष्ये अंकिष्यावह अंकिष्यामहे
अंकस्व
अंकतां अंकेतां
द्वि.
अंकेयां अंकध्वं
अंकै अंकावहै अंकामहै
अंकन्तां