SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-आकारादिपरस्मैपदानि । ०१ पात्रोत प्रामवं आमतां आप्रव आमुवन ___ यानाः आमतं आमत ... विधिलिङ् .. म. आमम प्रामयाः आमयात् आमयातां आमयः आमयातं आमयात श्राशोर्लिङ आमयाव आमयाम आप्यात् प्राप्यास्तां आप्यासुः प्राण्या: आप्यास्तं प्राप्यास्त आप्यासं प्राप्यास्व आप्यास्म आप प्रापत प्रापतां आपन् म. प्रापः आपतं प्रापत आपाव आपाम माप्स्यत् प्राप्स्यता आप्स्यन् म. प्राप्स्यः प्राप्स्यतं प्राप्स्यत प्रास-धाताहंतुर्मागणच् प्राप्स्यं प्राप्स्याव आस्याम प्र. ए. आपति-पापयते आपिपत् श्राम-धातोस्सन् प्रापयिष्यत् प्र. ए. ईप्सति - ऐप्सीत् ऐप्सिष्यत् । इत्याकारादिपरस्मैपदिनः।
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy