________________
तिङन्तार्णवतरणिः-आकारादिपरस्मैपदानि ।
०१
पात्रोत
प्रामवं
आमतां
आप्रव
आमुवन
___ यानाः
आमतं आमत ... विधिलिङ् ..
म.
आमम
प्रामयाः
आमयात् आमयातां आमयः
आमयातं आमयात श्राशोर्लिङ
आमयाव आमयाम
आप्यात् प्राप्यास्तां आप्यासुः
प्राण्या: आप्यास्तं प्राप्यास्त
आप्यासं प्राप्यास्व आप्यास्म
आप
प्रापत प्रापतां आपन्
म. प्रापः आपतं प्रापत
आपाव आपाम
माप्स्यत् प्राप्स्यता आप्स्यन्
म. प्राप्स्यः प्राप्स्यतं
प्राप्स्यत प्रास-धाताहंतुर्मागणच्
प्राप्स्यं प्राप्स्याव आस्याम
प्र. ए. आपति-पापयते आपिपत्
श्राम-धातोस्सन्
प्रापयिष्यत्
प्र. ए. ईप्सति
-
ऐप्सीत् ऐप्सिष्यत् । इत्याकारादिपरस्मैपदिनः।