SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ ब. श्रा तिङन्तार्णवतरणि:-आकादिपरस्मैपदानि । द्विः आविष्यतां .आछितं आविष्याव प्राछिष्यन् आविष्यन् आविष्याम पाञ्छ-धाताहेतुगिणच् । प्र. ए. आ र्यात आफ्यामास आजछिछत श्राञ्छ-धातोस्सन् • प्र. ए. आञ्चिचिति आञ्चिलिषीत आञ्चिक्लिषिष्यत् इत्यायूह्यानि प्राप्ल-व्याप्ती-धनुः आमोति आपुतः . म. पापोषि आमुथः प्रापथ आप्नोमि आप्रवः आममः आमन्ति लिद आप आपतुः प्राप आपिव आपिम प्रापिथ प्रापथुः आप लुद म. प्राप्तासि प्राप्तास्थः प्राप्तास्थ प्राप्ता आप्तारी आप्तारः आप्तास्मि आप्तास्वः प्राप्तास्मः - म. आयति प्राप्स्यतः आयन्ति प्राप्स्यसि प्राप्स्यथः प्राप्स्यथ प्राप्स्यामि प्राप्स्यावः प्राप्स्यामः लोद ए. द्वि. आप्नोतु-आम्रतात् प्रामुहि-आनुतात् आमतां आप्रत आम्रवन्तु भात .. आप्रवानि आप्रवाव प्राप्रवाम.
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy