________________
ब.
श्रा
तिङन्तार्णवतरणि:-आकादिपरस्मैपदानि । द्विः आविष्यतां .आछितं आविष्याव प्राछिष्यन् आविष्यन् आविष्याम
पाञ्छ-धाताहेतुगिणच् । प्र. ए. आ र्यात आफ्यामास आजछिछत
श्राञ्छ-धातोस्सन् • प्र. ए. आञ्चिचिति आञ्चिलिषीत आञ्चिक्लिषिष्यत्
इत्यायूह्यानि प्राप्ल-व्याप्ती-धनुः
आमोति आपुतः .
म. पापोषि आमुथः प्रापथ
आप्नोमि आप्रवः आममः
आमन्ति
लिद
आप आपतुः
प्राप आपिव आपिम
प्रापिथ प्रापथुः आप लुद म. प्राप्तासि प्राप्तास्थः प्राप्तास्थ
प्राप्ता आप्तारी आप्तारः
आप्तास्मि आप्तास्वः प्राप्तास्मः
-
म.
आयति प्राप्स्यतः आयन्ति
प्राप्स्यसि प्राप्स्यथः प्राप्स्यथ
प्राप्स्यामि प्राप्स्यावः प्राप्स्यामः
लोद
ए. द्वि.
आप्नोतु-आम्रतात् प्रामुहि-आनुतात् आमतां
आप्रत आम्रवन्तु भात ..
आप्रवानि आप्रवाव प्राप्रवाम.