SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणि:-ककारासात्मनेपदानि । २१ द्विः तमिष्येते-तस्येते क्षमिध्येथे-तस्येथे तमिष्यावहे-क्षस्यावहे ब. तमिष्यन्ते-कंस्यन्ते क्षमिष्यध्य-क्षस्यध्ये तमिष्यामहे-क्षस्यामहे लोद क्षमता चमेतां समंतां क्षमस्व तमेथां तमध्वं तमै तमावहे . तमामहै .. लङ्ग प्रतमत अक्षमथाः अत्तमेतां . .. अत्तमेथां असमंत .. अतमध्ये विधिलिङ्ग अतमे अक्षमावहि अक्षमाहि ए. तमेत तमेयातां समय चमेरन् तमेथाः तमेयाथां ਬਸ प्राशीलिक तमेवहि . क्षमेहि ब. तमिषीष्ट-तंसीष्ट क्षमिषीष्टा:-क्षसीष्टाः मिषीयास्तां-कैसीयास्तां तमिषीयास्थां-तंसीयास्यां क्षमिषीरन-क्षसीरन मिषीध्वं-सीध्वं 'उत्तम ह. तमिषीय-सीय द्वि. तमिषीवहि-तंसीवहि ब... मिषीहि-क्षसीमहि ए. अमिष्ट-अस्त अमिषातां-अतंसातां अचमियत-असत अमिष्ठा:-अस्थाः अक्षमिषाथां-अशंसायां . अमिध्वं-अक्षय ....
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy