________________
२५र
तितावरणिः-ककारामात्मनेपदागि
उत्तम
.
. अत्तमिषि-अक्षसि । द्वित: अमिवहि-अस्वहि, ब. अतमिमहि-अस्महि
प्रतमिष्यत-अस्यत अमिष्यथा:-अत्तस्यथाः अमिष्येतां-प्रशंस्येतां अक्षमिष्यथां-अस्येथां अमिष्यन्त-पक्षस्यन्त अमिष्यध्वं-अस्यध्वं
उत्तम अतमिष्ये-अक्षस्ये वि. अमिष्याहि-अस्यावहि
अमिष्यामहि-अस्यामहि समू-धाताहंतुण्णिच्-लद लिद लुद प्र. ए. क्षमयते समयांचके क्षयिता
सद लोद लड़ . विधिलिङ्ग प्र. ए. चयिष्यते समयतां अतमयत तमयेत.
पाशीर्लिङ् लुङ म. ए. धर्मायषीष्ट अचितमत अतयिष्यत-दत्यादि समप-धातासनम. ए. चितमिषते चितमिषिष्ट अचितमिषिष्यत
चिहंसते अचितसिष्ट अविसिष्यत बम-धातोयंक- लद
प्र• ए. चाक्षम्यते . अचासमिष्ट अचातमिष्यत बम-धातोर्यलुक- , लद
प्र.ह. चातमीति-चातणित प्रचातमीत् अचातमिष्यत् 'बम-कांती-कांतिरिच्छा
लद
द्वि.
कामयते बामयते
कामयसे कामयेथे कामयध्ये
कामये कामयावहे कामयामो