SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २५र तितावरणिः-ककारामात्मनेपदागि उत्तम . . अत्तमिषि-अक्षसि । द्वित: अमिवहि-अस्वहि, ब. अतमिमहि-अस्महि प्रतमिष्यत-अस्यत अमिष्यथा:-अत्तस्यथाः अमिष्येतां-प्रशंस्येतां अक्षमिष्यथां-अस्येथां अमिष्यन्त-पक्षस्यन्त अमिष्यध्वं-अस्यध्वं उत्तम अतमिष्ये-अक्षस्ये वि. अमिष्याहि-अस्यावहि अमिष्यामहि-अस्यामहि समू-धाताहंतुण्णिच्-लद लिद लुद प्र. ए. क्षमयते समयांचके क्षयिता सद लोद लड़ . विधिलिङ्ग प्र. ए. चयिष्यते समयतां अतमयत तमयेत. पाशीर्लिङ् लुङ म. ए. धर्मायषीष्ट अचितमत अतयिष्यत-दत्यादि समप-धातासनम. ए. चितमिषते चितमिषिष्ट अचितमिषिष्यत चिहंसते अचितसिष्ट अविसिष्यत बम-धातोयंक- लद प्र• ए. चाक्षम्यते . अचासमिष्ट अचातमिष्यत बम-धातोर्यलुक- , लद प्र.ह. चातमीति-चातणित प्रचातमीत् अचातमिष्यत् 'बम-कांती-कांतिरिच्छा लद द्वि. कामयते बामयते कामयसे कामयेथे कामयध्ये कामये कामयावहे कामयामो
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy