________________
२५० तिङन्तार्णवतरणिः-ककारामात्मनेपदानि ।
श्राशीलिङ द्वि. कीबिषीयास्तां लीबिषीयात्यांशीषिधीवहिं
क्रीविधीन क्रीविषीद्धं लीबिधीमहि
उ.
अलीविषि अक्लीबियहि अलीबिमहि
अल्लीबिष्ट अलीबिष्ठाः अक्लीबिषातां अलीबिषायां अतीबिषत अली बिध्वं-वं
लङ । ए. अलीबिष्यत अनीबिष्यथाः द्वि. अतीविष्येतां अलीबिष्येयां
अलीबिष्यन्त अलीविष्यध्य सीब-हर्षे-लद- तीबते-शेषपर्ववत बम सहने
__ लट् .
अतीबिष्ये अलीबिष्यावहि अलीबिष्यामहि
स.
तमे
तमते . क्षमते चमन्ते.
. नमसे
तमसे तमेथे तमध्ये लिट्
तमावहे तमामहे
चतमे चतमाते चतमिरे
चतमिषे-चतं चक्षमे ... चतमाथे चक्षमिवहे-चत्तवहे घमिध्व-चवंध्ये चमिमहे-चतण्महे
ए. नमिता-खंता क्षमितासे-संतासे , क्षमिताहे-खेताहे द्विः क्षमितारी-तारी क्षमितासाथे-संतासाये तमितास्वहे-संतास्वहे ब. तमितार:-शंतारः मिताध्ये-संताध्ये तमितास्महे-संतास्महे
ए. मिष्यते-वैस्यते चमिध्यसे-वस्यसे
मिष्य-वस्य:,