________________
४३७
तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि ।
' अशीर्लिङ् दनियास्तां दरक्रिया दरक्रियास्व दरभिनयामुः दनियास्त दस्त्रियास्म
म.
अद रीत् अदध्वरिष्ठां अदरिषुः
अदरवरीः अदरवरिष्टं अदरवरिष्ट
अदरिषं अदध्वरेष्व अदरवरिष्म
वह
म.
अदरवरिष्यत् अदरवरिष्यः
अदरिष्यतां अदरवरिष्यतं अदध्वरिष्याव ब. अदरिष्यन् अदध्वरिष्यत अदध्वरिष्याम धस्थैरे- धवतिधिष-शब्द- श्लुः छां० दिधेष्ठि-दिधिष्ठः-दिधिर्षातधन-धान्ये- छ० दति-दधत:-दधनति-दधान . धुन-कंपने-धनु:- लद लिद लुट लट् लोद ... प्र. ए. धुनोति दुधाव धोता घोति धुनोतु-तात्
___ लुङ, अधौषीत्धूज-कंपने- धनोतिधू-इपि- धनोति इध्यषा-प्रागल्ये-वृष्णोतिधुड-संवरणे शः धुडति-दुधोड-धोहिता ध-विधूनने-धुवति-विता-अधावीत
श्लोकं धूनोतिचंपकधनानिधुनोत्यशोक चूतंधूनाति धुर्वातस्फुटिताति मुक्तं । वायुविधूनर्यातचंपकपुष्यरेणनयत्काननेधवति चंपकमंजरीश्च ॥ १ ॥